________________
श्रमणध
सही
॥:४३||
शिवे भवेत् । पुद्गलायत्तताऽशेषे, भवे प्रतिभवं नृणाम् ॥१५॥ भवे भवेऽमिलज्जन्तु नं बन्धुससिव्रजान् । मृत्यौ हित्वा भानमा
समं सर्व-मन्वेति जननान्तरम् ।।१५२॥ मोक्तव्यं भवगं सर्व, यद्दःखेनाजितं भवेत् । अर्जितं नैव मोक्तव्यं, जातु भव्यैर्न द्वारककृति
मोक्षगैः ॥१५३॥ धर्मस्य द्वेफले सिद्धे, शिवं स्वर्गश्च तत्र तु । स्वर्गः संसाररूपस्तत् , प्राप्यं कृषिपलालवत् ।।१५४॥ आस्तिसन्दोहे कानां फलं साध्यं, धर्मस्य शिवमिष्यते । तद्रष्टा सर्वदर्शी ना-चीतरागस्तथा भवेत् ॥१५५।। दृष्टे ध्येये तदुत्थान-कारणं
| ज्ञातुमर्हति । तन्मोक्षसाधकं धर्म सर्वज्ञो देष्टुमर्हति ॥१०६॥ जीवे कर्माणुसम्बन्धी, रागद्वेषविभावितः। शिवमत्येति स त प्राणी, सर्वज्ञो रागवर्जितः ॥१५७॥ शिवाय क्रियते धर्मः, सकषायो न युज्यते । सोऽतः कषायभेदानां. नाशो धर्मतया ।
मतः ॥१५८॥ पूर्णज्ञानादिरूपा य-दशरीरा च शाश्वती । मुक्तिस्तत् साधनं तस्या, ज्ञानाद्या एव नेतरे ॥ १५९ ॥ ज्ञानमात्मस्वरूपं यदाधितं कर्मभिस्तकत । ज्ञानरूपशिवेप्मूनां, क्षेया तत् कर्मसन्ततिः ॥१६०॥ आत्मना कर्मसम्बन्धः, कषायैरेव जन्यते । तत्कषायाः सदा क्षेप्या, धर्मस्तत्क्षपणामयः ॥१६॥ पूर्ण धर्म समाचर्य, पूर्णमापत् फलं स्वयं । स एव देवतारूपोऽर्यो ध्येयो मान्य एव च ॥१६२॥ मार्गे तदुदिते शैवे, ये प्रयान्त्यपरानपि । गमयन्ति मता धन्या, गुरवः पूजनास्पदम् ॥१६३॥ मैत्रीभावमयो धर्मो, जयस्ते नहि दृश्यते । कषायाणां कथं वैरानुषङ्गो धर्मसाधने ॥१६४॥ अपराधपरा जीवाः, सर्वे कर्मवशंवदाः। धर्म धातुं समीहा चेत् , त्याज्यं वैरं कषायजम् ॥१६५।। तच्चतुर्णा कषायाणां, जयो धर्मतया मतः । नहि दावानले दी. रोहत्यकुरजातयः ॥ १६६॥ विद्यासिद्धौ श्रुतारम्भे, निधिलाभेऽपि सजनाः। प्रयता विनाशाय, प्राकृपश्चासिद्धकामनाः॥ १६७॥ शिवाय धर्ममातबन, सत्याचं धर्ममादितः ।
॥२४॥