SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आचेलक्यम् KI भेदा खलु, खंधदुवारे य समणे पाउरणे। गकल- न्यलिङ्गादेश्वानुज्ञा युक्तिधामाटीकेतेति ॥ उत्सर्गेण स्थितकल्पभागमो द्वंसे पट्टे लिंगदुधे या इमा भयणा ।।१९८५॥ निकारणयो- त्वात् श्वेतमानोपेतस्वलिङ्गधारणेताचेलकत्वं, अपरं त्वापवाद्धारककृति लहुओ लहुओ बहुगा, तिसु चतुगुरुगा य होति बोब्बा। दिकं । व्यवहारः प्ररूपणा च सामान्येनौत्सर्गीयैवेति । सन्दोहे गिहिलिंग अण्णलिंगे, दोमुवि मूलं तु बोद्धव्वं ॥१९८६॥ ननु यदि कल्पतयाऽऽचेलक्यं परीवहतया नान्यं चः ॥८६॥ कुविज कारणे पुण, भेदं लिंगस्सिमेहि कजेहिं । गेलण्ण सम्मतं, ततः असदचेलादिविवक्षामादृत्य व्यवस्था परिग्र रोग लोए, सरीरवेयावडियमादी ॥१९८७॥ अहवा इमेहिं हत्यागे, तर्हि औदेशिकापराभिधानाधाकर्मिकस्य हिंसात्यागान, कारणेहि-आसज्ज खेत्तकप्पं, वासाठाई अभाविए असहू । त्यागोऽनियतता वा तत्र, तथैव स्त्रीरोगालाभतृणस्पर्शादीनां काले अद्धाणंमि य, सागरि तेणे य पंगुरणं ॥१९८८॥ ब्रह्माहिसाऽस्तेयापरिग्रहैर्गतत्वात् कथं परिषहतोदितिः समाअसिवे ओयोयरिए, रायदुढे पवायिदुढे वा। आगाढे अण्ण-धेयेति । यथा क्षुदादिपरिषहेषु सचिवाशनादित्यामेन लिंगं कालक्खेवो व गमणं वा ॥१९८९॥ महाव्रतरक्षणं अचित्तषणीयाहारालाभेऽप्यदैन्यादिना परिननु अन्यजिनयतीनां कल्पानां स्थितास्थितस्वरूपत्वा- षहता तथा स्त्रीप्रभृतिषु मैथुनसचित्तौषधादत्तत्यागेषु तत्प्रसदाचेलक्यस्य चास्थितकल्पत्वात् गृह्यन्यलिङ्गरूपेण बहुमूल्या- | झानर्थसहनावैलव्याखिन्नत्वादिभिः परिषहता। परिग्रहवत्तृणदिवस्त्रपरिभोगेण वा सदस्वसचेलकता परं पूर्वान्त्यजिनयतीनां दूष्यचर्मपञ्चकानां परिहारात्कथं तृणस्पर्शपरिषह इति ? । स्थितकल्पत्वानियतमेवाचेलक्यं, ततः कथं बहुमूल्यवस्वादेर- | यथाऽऽचेलक्यमौधिकोपकरणव्यवस्था सूचयति तथा तृण 12.
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy