________________
आगमो
द्वारककृति
दो
॥१३॥
. षष्ठयन्त तच्छद्धार्थे तच्छब्दे तु सर्व सुस्थमिति ।
शास्त्रस्य सम्यग्दर्शनस्य पृथगुक्तिस्तथा विप्रतिपत्तिनिरासाय 'न चक्षु' रित्यादि पृथक् सूत्रं, एवमेव ' मतिः स्मृति' रित्याद्यपि अनर्थान्तरसूत्रं, ततः स्मृत्यादीनां पृथक्मामाण्यनिरासः ॥
(४५) वाचकमुख्यस्य लक्ष्यते शैलीयं यत्- प्राधान्येन परामर्शे तच्छदस्य प्रयोगः, अन्यत्र त्वनुवृत्त्यैव परामर्शः, एवं च मोक्षमार्गे सम्यग्दर्शनस्य, न्यासे जीवादीनां, ज्ञाने मतेः, दर्शनविनाकृतज्ञानविषयापेक्षया निबन्धः प्रधानलक्षणापेक्षयोपयोगे इत्यादि स्वयमूयं सुधीभिः एवं च मतेरौ त्सर्गिकत्वं मतिरेवाप्तोपदेशेन विश्वस्तार्थग्राहिणी, 'श्रुत' मितिपूर्व श्रुतमुक्तं अन्यथा श्रुतं दयनेकद्वादशभेदमित्येवोच्येतेति, मतिश्रुतपूर्वकत्वेऽप्यवधेर्न तथोक्तिस्तत्र तथात्वा - भावादिति ।
(४८) दशवैकालिकमित्यत्र विकालशब्दः खण्डार्थः, खण्डश्च किञ्चिदूनतृतीयप्रहरलक्षणस्तेन निर्वृत्तत्वात् उद्धृत्य तदा स्थापितमिति, यद्वा रूढ्या काल: प्रथमचरमपौरुथ्यौ तेनास्याध्ययने संध्यावर्ज्य सर्वकाल पठनीयत्वात् ततो विकालेऽपि पठनीयतया स्थापितमिति, वैकालिकं द्वितीयतृतीयपौरुथ्यौ पठने कालोऽस्येति वैकालिकतेति ।। (४९) व्याख्यानतो विशेषप्रतिपत्तेर्न 'द्वचने के 'त्यादेः संशयग्रस्तता, अङ्गबाह्यस्य प्राक्कथनं तु मन्दमत्युपका रकादिप्राधान्यात् । साधु श्रावको भयपाठ्यत्वादध्ययनानामपि पृथक्सूत्रता, अत एव चतुर्विंशतिस्तवादीनां पृथक्
(४६) श्रुतनिश्रिताया मतेः प्रपञ्चोऽयं सैव च श्रुते पूर्वे, इतरा तु तात्कालिककल्पनाभ्यासविनयवयः परिणामुख्यकेति तथा तथा विभज्यते ॥
(४७) यथा सम्यग्ज्ञानेन गतार्थत्वेऽपि दार्शनिकत्वात् | पृथक् उपधानानि सङ्गच्छन्ते । नामान्यनुक्त्वा भेदमात्र
ताविक
विमर्श:
॥१३॥