SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ H/ जनानिवारकं चेति भाष्यचूर्णिकृदादिभिर्निरूपितं योग्य- | भूपतिः। यस्मिन् महः संसदि कल्पवाचना-माद्यां तदाऽऽन- HI आगमो. 1. मेव च तन्मार्गगामिनां विपश्चितां, अत्र तु सामान्यं | न्दपुरं न कः स्तुते ।।१।। इतिमुनिसुन्दरसूरिसूत्रितस्तोत्ररत्ना- 14 द्धारककृति IN औत्सर्गिकं मार्गमधिकृत्य कल्पवाचनाविचारः क्रियमाणोऽस्ति, करस्य वचसः का गतिरिति । तदा प्रवृत्तापेक्षयाप्याद्यत्वस्य / वाचनम् सन्दोहे IN भगवन्तः स्थूलभद्राद्या आदितश्चतुर्मासीमभिगृह्य तत्तत्स्था- | सम्भवात् . अभूतपूर्वतया भवनादप्याद्यत्वस्य संभवात् । नमादिष्टा गुरुभिजग्मुरित्यादेः प्रसिद्धत्वात् । अधुना पर- | तत्त्वतः कल्पान्तर्वाच्यवचनानुवाद एवेति न कोऽपि वस्तुम्परया गुर्वादिष्टे क्षेत्र चतुर्मासीमासीना इति कथनं मुग्ध- | तत्त्वस्य बाध इति । यच्चाधुना सामाचारीव्याख्यानमपर्षद्रञ्जनायैव, क्षेत्रप्रत्युपेक्षकाणां प्रत्यागमेऽपि आचार्या- | | कुर्वन् साधुजनः सांवत्सरिकदिने पर्युषणाकल्पापराभिधानदेशेनैव विहारोऽवस्थानं वा प्रागप्यभूतामेवेति । किञ्च- | सांवत्सरिककल्प वाचयति, तदपि न प्रत्नं । यतः खरतरभगवत चूर्णिकारात् प्रागपि नियततया सांवत्सरिकपर्युषणा- | कृतायां सन्देहविषौषध्याख्यवृत्तौ व्याख्यानविभाग एव । यामेव कल्पवाचनं न कथमपि स्यायदि, कथंतर्हि आन- | श्रीतपोगच्छीयेऽप्यन्तर्वाच्यादौ विभाग एवं नवानां क्षणानांन्दपुरे मूलगृहचैत्ये पार्श्वस्थैः कथ्यमानमपि तत्सूत्रं श्रोत- | १ शक्रस्तवं यावत् २ शक्रस्तवगर्भावतारसञ्चाराः ३ स्वमव्यमभविष्यदिति । न च वाच्यं यदि पञ्चदशशताब्या | विचारगर्भस्थाभिग्रहौ ४ जन्मोत्सवश्रीवीरकुटुम्बविचाराः वैक्रमीयायाः संसदि कल्पवाचनाया आरम्भः सम्भाव्येत | ५ दीक्षाज्ञानपरिवारमोक्षाः ६ श्रीपार्श्वश्रीनेमिचरितान्ततर्हि 'वीरान त्रिनन्दाङ्कशरद्यचीकरत, त्वञ्चैत्यपूते ध्रुवसेन- | राणि ७ श्रीआदिनाथचरितस्थविरावल्यौ ८ सामाचारी ॥३७॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy