SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ आगमोद्धारककृति वायनम् सन्दोहे ॥३६॥ आचार्यस्कन्दिलाचार्यात्प्रागपि तिरोभावस्य निर्णये क्रिय- । वात् यस्य कस्यापि मासस्य वृद्धिर्भावादिति, जैनज्योतिष्का- ISI पर्षत्कल्पमाणे 'वीसइदिणेहिं कप्पो पंचगहाणीइ कप्पठवणा य । | नुसरणेऽपि पौषस्य वृद्धावापि अभिवर्धितत्वोदितेविंशतिनवसयतेणउएहिं बुच्छिन्ना संघाणाए' ॥१॥ त्ति | कल्पोदितेश्च आषाढपौर्णमास्यामेवौत्सर्गिकमवस्थानं तद्रूपा तीर्थोद्गालिकमणिततया प्रसिद्धाया गाथायाः का गति- | पर्युषणा चेति, सति विधाने किं सकारणमुच्यमानं प्रोच्यरिति, तस्या गाथाया उद्गालनमेव गतिरस्ति, यतः सा | मानं वाऽऽपवादिकमार्ग निरुणद्धि सङ्घस्याज्ञा ?, संहननतावत् तीर्थोद्गालिके एव नास्ति । ननु किमनयाऽभिधीयते | धृत्यादीनां हानिमनिवार्य तद्धेतुकमपवादं निरुन्धन् कथं गाथया क्रियाया व्यवच्छेदः प्ररूपणाया वा ?, न पौढिमानमास्कन्देत। किञ्चाधिकरणमृषापत्त्यादिदोषभिया तावत् क्रियायाः, विंशत्या दिनैरवस्थाननियमकथनेऽधिक- पञ्चकवृद्धया बदन् मुनिः कथं निरोधनीय इति, एवं रणनिषेधस्याभिप्रेतत्वेन तस्य कथं व्युच्छेदिनी सङ्घ- नेयं गाथा लब्धशासनमार्गा तद्ग्रन्थोक्ताऽपि च नेति, स्याज्ञा ?, किश्चाज्ञायितं तत्र, न वाच्यमिति अर्धागेवतां पुरस्कृत्य पूत्कुर्वाणानां ध्यान्थ्यं व्यक्तमेव । वाच्यमिति वा ? अभिवर्धितेतरयोर्वर्षायाः शीघ्रविलम्ब- ननु अभिवर्धितेतरयोविंशतिपञ्चाशद्दिनैरवस्थाननिभावस्तु आपाढ्या जायमानो न पार्यते निरोद्धं, न च | यमनं पश्चकपञ्चकवृद्धया च तत्कथ्यमानं निर्मूलमसञ्च, न ततोऽधिकरणोत्पत्तिरपि, न च लौकिकटीप्पनाश्रयणं तत | तथाविधदेशकालश्राद्धप्राकृतजनप्राचुर्याज्ञानश्रद्धाग्रहिलत्वा- HI ॥३६॥ इति, तथा सङ्घम्याचरणा तत्र पौषा माभा- | दीनपेक्ष्य तथा करणं वदनं शासनसमृद्धिकरमपभ्रा
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy