________________
तिका
ISI कोषस्तं मूलादुद्धरिष्यति ? ॥४॥ आमं चेत् कलिकालस्य, | प्रारब्धेऽज्ञेन चिन्तयेत् । मतिमान् सर्वथाऽभीष्टं, न मे II आगमो
क्षमाविंशाKi माहात्म्यं किं वचोतिगम् । त्वयाऽऽप्तं क्रोधमादृत्येहसे | धर्म विवाधते ॥१२॥ अज्ञस्तु धर्मबाधायै, प्रवृत्तो न हि त द्धारककृति
ख्यातिमदोषगाम् ॥५॥ त्वय्यंशतोऽपि नास्त्येवाक्रोशेद् शोचति । सारासारविवेको हि, स्वप्नेप्यज्ञस्य नास्ति । सन्दोहे येन परो नरः । दोषश्चेत् किं मृषावाद, रोखूमज्ञस्य त्वं यत् ॥१३॥ ज्ञानक्रियामयो धर्मः, कदापि बाध्यतेऽसता । ॥६८॥
क्षमः ? ॥६॥ विरमेत् तु मृषावादात् , कथञ्चिदाप्य सद्धि- आत्मारामतयाऽऽश्लिष्टं, धर्म कोपि न बाधते ॥१४॥ । यम् । त्वं विधाय क्रुधं तस्मै, किं वारयितुमीश्वरः ? एवं चिन्तयतः साधोधर्मः आद्यः क्षमामयः । तिष्ठत्यव्ययधा
॥७॥ किं चाज्ञानां स्वभावोऽयं, क्रुध्यति ज्ञेभ्यः सर्वदा। माप्त्यै, यः सर्वज्ञैग्दीरितः ॥१५॥ क्रोधाविष्टो नरः विचारयन्ति ते नाल्प-मपि हेतुं क्रुधिं व्रजन् ॥८॥ प्राक् स्वं, सर्वतो देहमुज्ज्वलेत् । शिरो भ्राम्यति नेत्रे स्वे, न च जगति केनापि, कस्यापि परिवतितुम् । स्वभावः | ज्वलतोऽदृश्यवह्निना ॥१६॥ नासाऽमानं विकसति, शक्यते त्वं किं, शक्तोऽज्ञस्यापि तत्कृतौ ? ॥९॥ यथा- | ओष्ठयोः भूरिकम्पनम् । गले शोषः कटौ त्रोटिः, पादयोः ग्निना गृहे दीप्ते, पुण्यं यद् यन्न दह्यते। कृत्वा- स्थिरता न हि ॥१७॥ दाहो दाह्यस्य स्याद् योगे, ssक्रोशं अडस्तुष्टो, व्यधान्नापकृतिं पराम् ॥१०॥ हतोऽ- वह्निना नान्यथा क्वचित् । स्मृतिमात्रेण चित्तेऽग्निः, क्रोधाप्यज्ञेन मनसा. चिन्तयेन्मुनिसत्तमः । ईशः को रोद्धमज्ञं ध्मातस्य दृश्यते ॥१८॥ मह्यमाक्रोशयन्नेष, सन्तोष मनसैति स्यानिर्हेतुं मारणोद्यतम् ॥११॥ जीवितव्यपरोपेपि, यत् । मम तत्तादृशं कर्मा-दितं साम्प्रतमस्ति नः ॥१९॥
॥६॥