________________
S/ भ्रातृभ्यो वशवर्तितां १ । सर्वैस्त्यक्तः स प्रव्रज्या-मादायाहङ्कृतौ परः ॥६८॥ अभिषेणयितुं यातो, बान्धवं बलिनं वरं । 5 श्रमणधआगमो
KN भरतः श्रीयुगादीश-पुत्रो मानगतो लघुम् ॥६९॥ पुरतो देवयोश्चक्री, देहरूपाभिमानतः । सभादृश्यं ततो यातां, सभां मे il मसहस्री दारककृति
तनुमीक्षितुम् । ७०॥ असतीमपि विश्वस्य, कर्तृतां बल्यदर्शयत् । रक्ते द्विष्टे सुखं दु:खं, मानाद्देवो हरेगिरा ॥७१॥ जातेः सन्दोहे कुलाद् बलादूपादैश्वर्यात्तपसः श्रुतेः। परत्र लभते पातं, मानादुत्कृष्टिभाग्नरः ॥७२॥ गुणहीनं स्वमात्मनं, विदन् मानी नरः ॥२३४॥
परात् । मानात् ख्यातियशोलुब्धो, गुणिभ्योऽपि नमेनहि ॥७३॥ विनयं श्रुतशीलाभ्यां, युतं मानी प्रणाशयेत् । प्रतीपस्थिषु वर्गेषु,मानोऽतस्तं सुधीस्त्यजेत् ॥७४॥ कुदेवा देवतां ख्यान्ति,गरुतां गृहितां गताः । सहिंस्रा धर्मतामेता, क्रिया मानाऽनुशासनात् ।।७५।। तद् द्वितीयमद्वितीयं, पदं पापौघकारिणां। मानोऽतो विदुषा धार्य, मार्दवं धर्मलिप्सुना ॥७६।। क्रोधिनं शामयेच्छक्तो, मानिनं नामयेच्छूती । मायिनं तु न शक्तः स्याच्छक आनेतुमार्जवम् ॥७७॥ मायाविनो जनान् मुग्धान् , प्रतालिकवाणीभिः । अदेवासाध्वधर्माणां, साधयन्तीष्टरूपताम् ॥७८॥ ख्यापयित्वाऽनृतान् लाभान् , हरणानीप्सितात्मनां । कुटानि विरचय्याशु, मायिभिः खाद्यते जगत् ॥७९॥ असत् कर्तृत्वमाख्यान्ति, जगतो बकवृत्तयः । भूत्वेश्व- 4 रस्य लोकानां, (गृहिका) द्विजाः सर्वस्वमाददुः ॥८०। गर्भिणीनां कूटवाश्या प्रसविन्याश्च सन्ततिं । नामकारे विवाहे च, रांगे मृत्यौ च सन्ततौ ॥८१॥ द्विजा मुष्णन्ति लोकानां, सर्वस्वं विविधोक्तिभिः । प्रतार्य मायया दृष्टाः, परलाभैकजीवनाः ॥ ८२ ।। युग्मम् ।। कुदेवा दैवतं स्वेषां, गुरुतां तु कुसाधवः । अधर्माणां च धर्मत्वं, माय्याख्याय धनं हरेत् ।। ८३ ॥ परेषां गुणिनां लोपेन्, मायया गुणितां शठः । वीतरागं यथा रक्ता, द्विष्टाश्चासङ्गतादिना ॥८४॥ आत्मसाध्ये स्वभावाप्ये, १२३४॥