________________
"
IN तादृशां सङ्क्तेशभावनियमात् । अत्र देशविराधकतायां | सम्भवेपि (न) क्षतिः। अत एव च सम्यग्दर्शना- || श्रुतशीलसागमो.
सङ्क्लेशमूलकतदितरान्यतरावारकोदयकृता भावस्य विवक्षा, | दित्रयरूपस्य मोक्षमार्गस्य सम्यग्दर्शनज्ञानरूपांशद्वय- IN/ चतुर्भङगी द्धारककृति-IH
तेन अप्राप्तविरतीनां बाधितविरतीनामुभयेषामुदाहृतिग्रन्थ- प्रतिपत्तावपि चारित्रापतिपत्तेरेकांशस्य विराधनादेशसन्दोहे कृतां । यथा गुणस्थानेषु तत्तद्गणस्थानप्राप्तिमन्तरा न विराधकता टीकाकृतोक्ता। न च वाच्यं देशद्वयप्रति
तत्तद्गुणस्थानपत्ययिकबन्धोदयादिव्यवच्छेदः किन्तु बन्धा- पत्तौ देशद्वयाराधकतामनुक्त्वा देशविराधकोक्ता, यतो ॥१२६॥
दिसत्त्वमेव, तदपि च गुणस्थानानां तेषामप्राप्तौ तथैव यथा मासस्यारम्भे तीतदिनसङ्ख्यानं, अर्धमासाधिके गते प्रतिपातेऽपि तेभ्यः, न च तयोविशेषो बन्धाद्यधिकृत्य, न्यूनदिनसङ्ख्यानं तथात्रापि अंशद्वयप्रतिपत्तावपि तृतीयस्यातथात्रापि विरत्यप्राप्तिनिमित्तं देशविराधकत्वं विरतेरप्राप्तौ प्रतिपत्तौ विराधकतोक्तिः। ज्ञातधर्मकथासत्कज्ञातेऽपि मोक्षप्रतिपाते च समानमेव, अनाराधकफलार्थकविराधना- मार्गप्रतिपन्नश्रीसङ्घस्याक्रोशादिसहनेऽधिकाराधनात् परतीर्थिशब्द एव ग्रहीतुमुचितोत्र,ययौपपातिकादौ आराधकानाराधक- काक्रोशादेरसहनेऽशेनानाराधकत्वादेव देशविराधनोक्तिः । पदद्वयमेव तथाऽत्रापि । एवं चाविरतसम्यग्दृष्टीनामविरत्य- भगवतीसूत्रेऽपि 'अणुवरए विनायधम्मे इत्युक्तं । ततोऽनुपेक्षया विराधकानाराधकापरपर्यायाख्या,। न चेयं विराधना | परतत्वेनैव विराधकता दर्शिता । विज्ञानं चात्र धर्मस्य जिनतदागमाशातनाहेतुकविराधनावदुरन्तफला। तथा चाप- | यथावस्थितश्रद्धानपूर्वकमेव गृहीतं, ततोऽशद्वयस्य ध्रुवैव तिपन्नसर्वविरतीनामनाराधकतापरपर्यायाया विराधनायाः | प्राप्तिः, अन्यथा केवलोऽवयोध एव चेद् गृहीतः स्यात् त
॥१२६॥