SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ आगमोद्वारककृतिसन्दोहे IN ॥१२७॥ स्याद्देशाराधकतैव, परं श्रद्धानहीनस्य बोधो न सम्यग्बोध | हेतुता, उत्कृष्टतदाचारवतां परिव्राजकतापसादीनामौपपा- 19 श्रुतशीलइति न केवलस्य ज्ञानस्य सम्भवो, न च तन्मात्रेण तिकादिषु परलोकानाराधकताया एवोक्तेः। द्वितीय- की देशाराधकताऽपि । अत एव चाद्यभङ्गे 'उवरए अविना- भङ्गोक्ता विज्ञातधर्मतापि च श्रीजिनागमोक्तस्यैव धर्मस्य यधम्मे इत्येवमुक्तं, अन्यथा 'उवरए अविनायधम्मे' इत्युक्तं श्रद्धानयुग्ज्ञानमपेक्ष्यैव, तेन नात्रान्यतीर्थिकधर्मज्ञानां देशवितथा 'अणुवरए विष्णायधम्मे इत्यप्यवक्ष्यत, द्वितीयेऽपि वा राधकतायामवतारः। तृतीये तु भङ्गे यथोक्तरूपेणकांशतद्विपरीते भङ्गे देशाराधकतैवाकथयिष्यत् , किन्तु या रूपस्य चारित्रस्य अंशद्वयरूपस्य च सम्यक्त्वयुग्दर्शनस्य द्वितीये भङ्गे देशविराधकतैवोक्ता सा विज्ञानस्य श्रद्धान- भावात् सर्वाराधकता सङ्गतैव । सूत्रकृता पि 'उवरए विण्णापूर्वकतामेवाभिप्रेत्य, देशता तूमयत्रापि त्रितयांशापेक्षयैव । यधम्म' इत्युक्तं । तथा च द्वितीयभङ्गोक्ता विराधना अत एव चाये भङ्गे जिनागमसामाचारीमात्रेणैव देशारा- उपरत्या नाशिता । अत एव — उवरए' इत्यस्य पूर्वत्वं, धकता, अन्यतीर्थिकसामाचार्या मोक्षमार्गस्यांशत्वाभावात् । अन्यथा ज्ञानस्यैवाद्यभूमित्वात् तस्यैवादावुक्तिः सङ्गच्छेत । एवं च भगवता श्रीमहावीरेण वेदपदार्थानां याथार्थ्या- युक्तं हि त्र्यंशस्य वस्तुन एकतोऽशद्वयस्यान्यतश्चैकांशस्याविर्भावनेपि तत्त्यागेन जैनागमेष्ववतारणं विहितं श्रीगौत- गमेन परिपूर्णत्वं, श्रुतस्य सम्यग्ज्ञानत्वेन तथाभूतस्य च मादीनां । स्कन्दकादीनां तत्तत्सामाचारीणां त्यागश्चैवमेव तस्य सम्यग्दर्शनाविनाभूतत्वात् दूधशता, उपरतेस्तु सम्यम्ज्ञासङ्गच्छते । न ह्यशेनापि परतीर्थिक क्रियाया अंशेनाराधना- | नवियुताया विवक्षणात् एकांशत्वं, यद्यप्युपरतिः सम्यक्त ॥१२७
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy