SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ आगमी द्धारककृति द ॥ २७९ ॥ गणभृतोऽप्याहु - गुरोः पादाब्जसेविभिः । श्रुतं तत्कथ्यतेऽस्माभिः श्रुत्वेतद् गुरुमाश्रय ॥। ८१३ || अतो गुरोः कुले वासी, ब्रह्मचर्यमितीरितम् । भाष्ये श्रीमदुमास्वाति-वाचकैः स्वक्ष्मबुद्धिभिः ||८१४|| अब्रह्म-मैथुनं तस्य, त्यागो ब्रह्म किलेष्यते । तस्मै चर्य ब्रह्मचर्य - मित्याम्नातं मुनीश्वरैः ||८१५ || यावद्वासो गृहस्थत्वे, तावत्पापचयागमः । स्त्रकुटुम्बपुषे नित्यं, कृषिवाणिज्यसेविषु || ८१६ || अनादितो भवे भ्रान्तो, योगैः करणैस्त्रिभिस्त्रिभिः । पापस्थानानि चक्रेऽङ्गी, कर्मावरणवेष्टितः ॥ ८१७ ॥ यावन्यजति नैतानि तावत्तेभ्योऽह आगमः । गृहाश्रमस्य चेच्याग - स्तानि व्युत्सुजति तदा ||८१८|| श्रमणोपासके धर्मे, क्रियते विरतिर्लघु । कुटुम्बादिकृते घोरे, पापे सङ्गस्तदापि हि ।। ८१९ || श्रामण्यप्रतिपच्या तत्. त्याज्येयं गृहमेधिता । न्याय्यं मतं न विरत - स्तावदेवाघबन्धनम् ||८२० ।। चौरः सुप्तो यथान्यार्थ - हृतौ योगक्रियोज्झितः । तथापि नो भवेत्साधु-रेवं च गृहितां श्रितः ॥ ८२१ || सन्त्यष्टादश पापानां धामान्युक्तानि तीर्थपे । कार्यकारणरूपाणि पञ्चाद्यान्येव तेषु तु ||८२२|| शस्त्राणां विगमे सैन्यं, प्रचण्डमपि निर्बलं । तथाद्यपापपञ्चक-नाशे सर्वाद्यहेतवः ॥ ८२३ ॥ पञ्चात्रतान्यतः भोक्ता - न्याश्रवेषु निरुध्यता । यत एषु ततो न्याय्या, मुनेः पञ्चतयी व्रते ।। ८२४ ॥ तत्राप्यर्थो वधश्चेति, द्वौ मुख्यौ तत उच्यते । प्रव्रज्या त्याग आरम्भा-र्थयोः शास्त्रे मनीषिभिः ||८२५ || करात्ता न भवेदेषा, न च पाल्याऽप्यशिक्षितैः । अस्मत्पदाङ्कितः पाठ, एक एव च सूत्रगः ॥ ८२६ || शिष्याय तां गुरुर्यच्छेत्, तत्र प्राक् प्रतिबोधनं । अस्नाने गोचरेऽचित्त-भोजने लोचकर्मणि ।। ८२७ ।। स्वीकृतेष्वेषु दीक्ष्यः स्थान, मुण्ड्यो मुहूर्त आगते । शुभेऽतः कथ्यते भिन्न, आदेशो मुण्डने मुनेः ||८२८ || एवं गृहीतदीक्षः सन् नावैति पिण्डगोचरां । विशुद्धिं तत आनीय, शुद्धं पिण्डं ददौ गुरुः श्रमण धर्मसहस्त्री . ॥२७१ ॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy