SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ INI JU आगमो. द्वारककृतिसन्दोहे पौषधपरमार्शः ॥१६२॥ यायेव ग्रन्थकृतां कृतीनां साङ्गत्यायापि प्रतिदिवसशब्दं । पौषधः पर्वेत्यनर्थान्तरं सिद्धसेनीयायां तद्वत्तौ ९२ पृष्ठे| तत्पुरुषे विग्रह्याराधकेन भाव्यं भव्यैरिति । नन्वेवं 'रूढ्या पौषधशब्दः पर्वसु वर्तते, पर्वाणि चाष्टम्यादिति- प्रकरणशास्त्रकारवचनोभयाचीर्णानां विरोधापातादेतैर्वचनैः थयः पूरणात् पर्वधर्मोपचयहेतुत्वात् तत्र पौषधे पर्वणि पौषधातिथिसंविभागयोः पर्वकर्त्तव्यताया नियमस्यापर्व- उपवासः पौषधोपवास.' हारिभद्रीयायां रूढयेत्यादि उपकर्तव्यतायाश्च निषेधो मासैत्सीत् , परं प्रबलतराण्य- वासः त्रिविधस्य चतुर्विधस्य वाहारस्य छेदः,' श्रावकन्यानि सन्ति तत्समर्थनाय प्रमाणानि, तानि चैवं प्रज्ञप्तौ १७५ पृष्ठे-'इह पौषधशब्दो रूढ्या पर्वसु क्रमेण १ स्थानाङ्गे १२६ तमे २३६ तमे च पत्रे- वर्तते, पर्वाणि चाष्टम्यादितिथयः' इत्यादिष्वपरिमितेषु 'पौषधः पर्वदिनमष्टम्यादि तत्रोपवसनं-अभक्तार्थः' भग- पौषधस्य पर्वस्वेव कर्त्तव्यता दर्शितेति। सर्व भवदुदितं वत्यां १३६ पत्रे-'पौषधं पर्वदिनानुष्ठानं, तत्रोपवास:- विद्यते, परमक्षरतो न भवदुक्ततात्पर्यपोषकं । यतो विचार्यअवस्थान' उपासकदशाङ्गे ११ पत्रे-इह पौषधशब्दोऽष्ट- मत्रास्ति, तदेवं-भवन्तः किमेभिः पाठः पौषधस्य म्यादिपर्वसु रूढः, तत्र पौषधे उपवासः पौषधोपवासः' पर्ववाचकतां दर्शयद्भिः पर्वसु अभक्तार्थादिरवश्यं विधेय समवायाङ्गे १९ पत्रे-'पौषधः पर्वदिनमष्टम्यादि तत्रो- इति नियमो विधीयते, विधानं वा नवमिति । प्राच्ये पक्षे पवासः-अभक्तार्थः पौषधोपवासः' तत्त्वार्थभाष्ये ८१ स्वीक्रियमाणे न केनापि कोऽपि विवादः, पर्वस्वभक्तापत्रे-पौषधोपवासो नाम पौषधे उपवास: पौषधोपवासः, थकादिविधानस्य नैयत्यं यावज्जैनं स्वीकाराद् । अष्ट ॥१६॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy