________________
पौषध
आगमो
परामर्शः
॥१६॥
AIमाणो मर्यादार्थो घटामटाट्यते इति चेन्न ह्यत्रा- | वश्यकं । अन्यच्च प्रकरणं मर्यादादर्शकार्थकरणरूपमवमत्याच्या 4
व्ययीभाव एव समासः कार्यः इतीश्वराज्ञा । ननु यीभावे बद्धाग्रहीभूय वीप्सार्थः आद्रियते प्रतिनियतदिवसा द्वारककृति-IN सा न, परं कस्कोऽत्र समासः केन सूत्रेण किंवच्चेति अपि प्रतिदिनार्थे आगता एवेति । प्रतिदिवसानुष्ठानस्य सन्दोहे
स्पष्टं दर्शनीयमेवेति । 'प्रात्यवे'त्यादिना सूत्रेण बाहुल्यात् व्यापकतया प्रतिनियतदिवसतया निषेधो न स्यात् , न सप्तम्या अपि 'प्रत्युरसे'तिवत्तत्पुरुषोऽत्र समासः करणीयः । स्याच प्रतिनियततायोः शास्त्रेष्वनिर्दिष्टत्वात् प्रतिनियत- तथा च प्रकरणार्थानुगतमर्यादाकरणे न काचित् क्षति- दिवसानुष्ठानतया निषेधः, परस्परविप्रतिषिद्धतया च दर्शिरिति । ननु प्रतिनियतदिवसशब्दस्तत्पुरुषेऽव्युत्पाद्य बहु- तमेतदनुष्ठानं तन साङ्गत्यमिययात् । किश्च-अव्ययी- 4 बीहावुत्पाद्यते, तत्र यद्यपि तथारेका परं प्रतिदिवस- भावाग्रहे ग्रन्थकृतामेव वचनानि दुर्धरविरोधकक्षामनुवीरन् । शब्दं रूढमन्ययीभावे परावर्त्य बाहुल्याश्रितं प्रतिष्ठितार्थ यतः सर्वेऽप्यावश्यकादयः सिद्धान्ताः प्रतिदिवसस्यार्थ- 2 प्रतिं गृहीत्वा प्रत्युरसवत् तत्पुरुषे व्युत्पाद्य दिवस- भावनां स्पष्टतया 'पुनः पुनरुच्चार्यते' इति । अत्र स्थाभ्यन्तरमित्यर्थकरणं कथं प्रमाणपदवीं पापणीयमिति । चेत्वरेषु सामायिकदेशावकाशयोरेकस्मिन्नेवाहनि पुनः चेच्छृणु, प्रथमं तावदव्ययीभावकृतौ वीप्सार्थः स्यात् न पुनरुच्चरणं ग्राह्यं, अन्यथा मासादिषु तु पौषधातिथितु मर्यादारूपः प्राकरणिकोऽर्थः, प्राकरणिकाप्राकरणि- | संविभागयोः प्रतिनियतदिनाचरणीययोरपि चतुर्दश्यादि- IN कयोश्च प्राकरणिकस्य बलीयस्त्वात्तत्पुरुषे व्युत्पादनमा- | पर्वणामनेकेषामापातादस्त्येव तत् । तस्मात्प्रकरणविरोधविल