SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रमणो मागमो. भगवान् द्वारककृतिसन्दोहे महावीरः ॥१८४॥ दशस्वप्नोपलम्भस्तु कुक्षौ सङ्क्रमे यः समयस्तदुद्भवः। दत्तगृहं न पूरितं? कथं च वैश्रमणतिर्यग्जम्भकैः पूरितमिति? अत एवोभयोर्जनन्योश्चतुर्दशस्वप्नोपलम्भः च्यवनकल्याणकं नीचगोत्रोदयानुभवकालत्वान्यूनतैश्चर्यस्य, तस्य स्वीकारे सामयिकमेकशश्च । स्वप्नावल्युपलम्भस्तु दीर्घकालिकोऽने- न नो हानिः । अत एव ऋषभदत्तन सिंहादीनां ।। कशोऽपि च । शक्रस्तवेन शक्रस्य स्तवनमपि च्यवनकल्या- चतुर्दशानामपि जिनचक्रिमातृमात्रदृश्यानां महास्वप्नानां | णकप्रभवलोकानुभावनितासनप्रकम्पज, न तु कुक्षि- वेदज्ञातृत्वाद्येव फलमुक्तं, न च दरिद्रभिक्षुकबाह्मणादिसङ्कमात्तथासनकम्पस्तुत्यादि, कुक्षाववतारदर्शनात्तु तच्च्यवन- नीचकुलसङ्गतानि निधानानि भवन्ति, वैश्रमणादीनां तदाबातत्स्तवनस्थानाभिमुखभवनादि। किञ्च-निःस्पृहशिरोमणेर्जग- वर्तिनां तत्तनिधानाधधिष्ठातृत्वात्तवारैव तथाविधानिधानः दुद्धारमात्रमग्नस्य भगवतोऽचिन्त्यमेतन्महदेश्वर्य-यदाभवं सिद्धार्थनृपभवनपूरणमिति श्रीव्याख्याप्रज्ञप्त्युक्तशकलोक विबुधेश्वरा विविधपरिचयांपरायणा एव तिष्ठन्ति । तत पालतदधीनदेवतत्कादिवेदिनां श्रुतवतां नाज्ञातमेतदिति । एव राज्यश्रीसम्पन्नेष्विक्ष्वाकादिकुलेष्वन्यत्रोत्पन्नानामपि हरि- नान्यायगतधनरापूरणं देवराजभवनम्यापि न्याय्यं, न च गैगमैषिद्वारा सङ्क्रामणं शक्रकृतमभूदिति । कारिते च तदैश्वर्यसाम्राज्यमिति तथाविधैरुच्छिन्नस्वामिकादिभिनिधान त्रिशलाकुक्षिसङ्क्रमे शक्रेण भगवदैश्वर्यवशंवदेन श्रीसिद्धार्थ- राजभवनस्य पूरणमिति । यथा च निधानैस्तथाविधैराजभराजभवनमुच्छिन्नस्वामिकादिसत्कनिधानवॆश्रमणदेवभाण्डागा- वनस्याऽऽपूरणं तथैव भगवत ऐश्वर्यस्यानुभावात् तम्य राजकुरिकमाझप्य तिर्यग्जृम्भकामरैपूरितं । न च वाच्यं कथमृषभ- लस्यभगवत्सङ्गक्रमणानन्तरं हिरण्यसुवर्णादिभिः प्रीतिसत्कारा ॥९८४॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy