________________
सन्दोहे
भागमो.
A शास्त्रेषु त्यजनं तयोः। ग्लानौषधीयदृष्टान्ताच्चरित्रेष्वपि | सदामुकौ ॥२९॥ न च यद्दीक्षितैर्वन्द्यौ, सेव्यो वा तत्र दुष्प्रतिकारद्वारककृति- केषुचित् ॥२१॥ तत्सर्व ममतामूढ-मातापित्रोरबोधने । कारणं । असंयतत्वानुमतिः, प्राग्निषिद्धा च सा त्रिधा ॥३०॥
विचारः स्वीकृत्य विषमावस्थां, लोकोत्तरपथादृति ॥२२॥ नैव- | जनुःफलं प्रतिज्ञातपालनं निखिलस्य यत् । प्रतिज्ञापि च
मेव च तत्त्यागस्तत्रापि सूरिभिर्मतः । किन्तूपाये कृतेऽबोधे, निवृत्यै, सर्वसावद्ययोगगा ॥३१॥ सरिमुख्यास्तु निर्वाण१२२९॥
निर्वाहे स्वस्थतान्विते ॥२३॥ चरित्रषु द्विधा दीक्षादातारो- | साधनाः पापनिर्वृताः। वैयावृत्त्यादि तत्तैषामपवर्गनिबन्धs जिनेतरान् । आद्या औषधवज्ज्ञास्तद्रोगेष्विवेह कर्मसु | नम् ॥३२॥ अत एव मतो माता-पितराविह जन्मनि । ॥२४॥ तदालम्बनमन्येषां, न तेऽग्दृिष्टिसंयुताम् । परे- दुष्प्रतिकारौ मरिरिहामुत्रापि तत्तथा ॥३३॥ क्रियेत प्रत्युप- | प्यतीन्द्रियज्ञानाः, प्राग्वन् नान्यावलम्बनम् ॥२५॥ तथावि- कारः, सर्वेषां धर्मबोधनात् । ते जातु धर्मभ्रष्टाः स्यु न्यदुःखाधास्तथाकार्यन्ये तन्नावलम्बन । न च कुत्रापि तस्या- | वतारणात् ।।३४॥ त्रिसन्ध्यं नमनान्मातुः, पितुश्च प्रत्यहं पदोः। M गस्तृणवच्छास्त्रसम्मतः॥२६॥ आलम्ब्य तीर्थकज्ज्ञातं तदव- लब्ध्वा धर्माहेतां प्रेत्य, मोदते प्राज्यसोख्यभाकू ॥३५॥ श्रावं
शिवाचा नीट तपजायोनी श्रावं हर्षवादिप्रणीतां, दावं दावं दुर्विनीतत्ववल्लीं। स्मारं स्मारं 21 ॥२७॥ दुष्प्रतीकारिताम्नाता, तयोर्गणभृताऽऽगमे । ततस्त- मातृपित्रागुणालिं, घने घस्रे पूजयेत्तौ वृषार्थी (परोना) ॥३६॥ II योरवज्ञाता, स्यात्कथं सूत्रसाधकः ॥२८॥ न चर्ते साधनं :
नवसार्यो वरपुर्यां कमठासुररोषवह्वयधिगतविशोधिः । शास्त्रा-दपवर्गाध्वनीप्यते । तद् गृहस्थैः परं पूजास्थानं, लोक्यौ भानामा
- अनिमिषदर्शनवद्भिर्मयिप्रसन्नश्चिरं महितः ॥३७॥
॥२२९॥