SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ श्रमणो भगवान् आगमो. द्वारककृतिसन्दोहे ॥१९५॥ महावीरः कात्मनि पुण्यपापे बद्धे उदिते च भवतः। न च वाच्यमात्मनः | सत्यमुक्तम् , अयुक्तं तूक्तं, निम्बुरसलेशस्य क्षीरकुम्भेन यथा' शुभाशुभान्यतरैकाध्यवसायवत्त्वात् कथं पुण्यपापयोर्युगपद्वन्ध पृथक्त्ववेदनं तद्वदकषायिणोऽसातस्य वेदनेऽपि न मिश्रत्वं । । उदयो वेति ?। योगाधीनस्तावद्वन्धः कर्मणां, योगाश्च यथा एव च न कर्मणां मिश्रतापक्षः, न च मिश्रा अध्यवसायास्तशुभाशुभतया द्वेधा पुण्यपापहेतुतया सिध्यन्ति, तथैव हेतुभूता इति पृथक् स्वतन्त्रे एव पुण्यपापे इति । अयोगिनि समित्यनशनादिरूपसंवरनिर्जराहेतुताऽपि योगमिथ्यात्वा- निर्जरा त्वावर्जीकरणकालरचितश्रेणेरनुसारेण, संवरस्तु यावदिरूपाश्रवबन्धहेतुतावद्वर्तनाच्छुद्धाशुद्धाशुद्धरूपता मन्त- जीवं, पागू हिंसादीनामाश्रवाणां परित्यागात् । शुद्धोऽपि व्यव, शुद्धता च कषायमान्यजनिता। ततश्च य एव च योगः शुभ एव । सिद्धेष्वपि सर्वेष्वप्येतेषु जन्मजरामरणयोगपरिणामेषु शुद्धत्वस्यांशः स पुण्यस्याश्रवे बन्धे चोप- रोगशोकभयग्रस्ताद्भवादुद्विग्नानां न किमप्याश्वासनस्थानयुक्तः, शेषः शेषस्य । उदयस्त्वयोगिनं यावत् बन्धानुसारे- मिति, यद्वा विवेकिनां परिहार्यतया न धर्मादयोऽपि णोभयोः स्यादेवेति । मिश्रता तु सुखदुःखयोः पार्थक्येनानु- पुरुषार्थाः, किन्त्वेक एव सर्वाबाधावियुक्तोऽनन्तज्ञानदर्शनभवान्नैव कल्पयितुमपि शक्या । ननु क्षीणकषायेष्वनुसमयं सुखवीर्यमयो मोक्षः पुरुषार्थतयाऽभिमत इति, मुमुक्षुताहेतुसद्वेद्यरूपपुण्यस्य बन्धः, सामयिकत्वाच्च बन्धस्योदयोऽपि, कत्वान्जिनकर्मणः प्राग्बद्धस्योदयवत्त्वान्मोक्षः साध्य इति । प्राग्वन्धानुसारेणाघातिनामुदयस्तु पुण्यपापोभयरूप इति किञ्च-यथा भगवतो महावीरस्यान्ययूथीयमतखण्डनपूर्वकसिद्धे सातासातोभयोदयसम्भवे कथं न मिश्रत्वमुदयस्येति ? | तीर्थप्रवर्तकतया प्रकृष्टयशोभागित्वं तथैव भगवतो निर्वा- IN ॥१९५॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy