Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust
Catalog link: https://jainqq.org/explore/600044/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ROMAMROS AARAMA 2.MMS LNIPOR ETANCETR IAN POLI RELIAN MSARY COMANCPOURNA नमोनमःश्रीगुरुप्रेमसूरये । श्रुतकेवलिश्रीमद्भद्रबाहुस्वामिसूत्रितनियुक्तियुत श्रीमन्मलयगिर्याचार्यकृतविवरणयुतं श्री आवश्यकसूत्रम् (द्वितीयी विभागः) श्री जिनशासन आराधना ट्रस्ट 7, बीजो भोईवाडो, भुलेश्वर, मुंबई-400002. प्रकाशक . Page #2 -------------------------------------------------------------------------- ________________ / नमो नम: श्रीजी प्रेमसूर्ये । कम्ममसंखिज्जंभवं । खवेइ अणुसमयमेव आउचो ॥ अन्नयरंभि वि जोगे । सज्झायंमि विसेसेण ॥ जिनशासनना काई पणु चेआगमां प्रवृत्ति करनार असंख्यभवना बांधेला कर्माने खपावे छे. परंतु स्वाध्यायमां प्रवृत्त आत्मा विशेषपणे kA~khapAve छे. मल्लधारी हेमचंद्रसूरि-पुष्पमाळा ---------- श्री जिनशासन आराधना ट्रस्ट 7, त्रीजो भाइवाडा, भुलेश्वर, su'bai-र. www.jainlibrary.org Page #3 -------------------------------------------------------------------------- ________________ 6910 _ नमो नमः श्री गुरुप्रेमसूरये । श्रुतकेवलि श्रीमहभद्रबाहुस्वामिसूत्रितनियुक्तियुत श्रीमन्मलयगिर्याचार्य कृतविवरणयुत श्री आवश्यकसूत्रम् (द्वितीयो विभागः) - प्रकाशक श्री जिमशासन आराधना ट्रस्ट 5, त्रीमो मोइवाडो, भुलेश्वर, मुंबई-400 002. विक्रम संवत् 2046 वीर संवत् 2516 मूल्य ru. 100/ For Private & Personal use only Page #4 -------------------------------------------------------------------------- ________________ प्रकाशकीय साधु तथा श्रावकने नित्य अवथ करणीय छ आवश्यक छे. छ आवश्यकना गणधररचित सूत्र पर अनेक विवेचने रचायेला छे. सुतकेवली श्री भद्रबाहुस्वामीए नियुक्ति रचेली छे श्री जिनभदुगणी क्षमामणु भगवंते भाष्य (सामायिक अध्ययन पर) रचेल छे. तेना पर पिते टीका रची छे मलधारि हेमचंद्रसुरि महाराजाए पण भाष्य पर टीका रचेल छे. पूजय जिनदासगणिए चूर्ण रचेल छे. आ सिवाय पूजय हरिभद्रसूरि महाराजे तथा पूज्य मलयगीरि महाराजाए टीकाओ रचेल छे. पूज्य श्री माणेज्यशेखरसूरिए दिपिका रची छेआ सिवाय अन्य पण घणु साहित्य रचायुं होवानी संभावना छे. पूजयपाद श्री मलयगीरि महाराजनी वृत्ति प्रथम सामायिक अध्ययन पर संपूर्ण छे, तथा बीजा चतुर्विशति स्तव (लेगस्ट)नी त्रण गाथा सुधी संपूर्ण तथा चाथी गाथाना प्रथम पद "zuM"nA विवेचन सुधीनी छे. आ वृत्तिने पूजय आगम dvA2क सागरानंदसूरि (सागरजी) महाराजे संशोधन करी त्रण भागमां प्रकाशित करावेल छे. प्रथम बे भाग क्रमशः संवत 1984, 1988मां आगमेदय समितिए प्रकाशित करेल छे. त्रीजो भाग संवत 1992मां श्री देवचंद लालभाई पुस्तकाधार फड द्वारा प्रकाशित thayela che. For Private & Personal use only Page #5 -------------------------------------------------------------------------- ________________ वर्षो पूर्वे प्रकाशित आ त्रणे भागे जीणुं तथा अप्राप्य थयेला होई तेनुं पुनः प्रकाशन अमे करीए छीए, ते वखते पुज्यपाद सागरजीना उपकारने याद करवा पुर्वक वंदन करीए छीए, तथा साथे साथे उपरोक्त बन्ने संस्थाना मृतभकितना कार्यनुं पण खूब अनुमोदन करीए छीए. आवश्यक नियुकित दीपिका पण अमे त्रण भागमां आ साथे प्रकाशित करी रह्या छीए, तेमज हरिभद्रीय टीका पण प्रकाशित करवानुं नककी करेल छे. पुज्यपाद सिद्धांतमहोदधि, संघवात्सल्यदधि, सुविशाळमुनिगच्छाधिपति स्व. आचार्यदेव श्रीमद् विज्यप्रेमसुरिश्वरजी महाराजानुं भावसानिध्य, पुज्यपाद न्यायविशारद, प्रवचनभानु आचार्यदेव श्रीमद् विजयभुवनभानुसुरीश्वरजी महाराजना शुभ आशीर्वाद पुज्य समतासागर प्रवचनानुरागी पंन्यासजीश्री पद्मविजयजी गणिवर्यश्रीनी दिव्यकृपा तथा तेओश्रीना शिष्यरत्न प.पू. आचार्य देव श्रीमद् विजय हेमचंद्रसूरि महाराज साहेबनी प्रेरणा ए अमारा मुख्य बळे छे. आ स" पूजयोना प्रभावथी श्रुतभकितना कार्यमां खूब खूब प्रगति थाय, विशेष लाभ मळतो रहे एज मृतदेवता भगवती सरस्वतीने पुनः पुनः प्रार्थना. श्री जिनशासन आराधना द्रस्ट वती द्रस्टीओ (1) चंद्रकुमार बाबुभाई जरीवाला (3) नविनचंद्र भगवानदास शाह (2) ललितभाई रतनचंद कोठारी (4) pu'DarIkabhAi अंबालाल शाह For Private & Personal use only Page #6 -------------------------------------------------------------------------- ________________ anupama sahaga श्री भाभर नगरभूषण प्रशांतमूर्ति परमपुजय आचार्य भगवंत श्रीमद् विजयशांतिचंद्रसूरीश्वरजी म. सा.ना शिष्यरत्न गच्छाधिपति प.पु. आचार्य भगवंत श्रीमद् विजयकनकप्रभसूरि म. सा. न. तथा तेओश्रीना लघुब्राता प. पु. आचार्य भगवंत श्रीमद् विजयभुवनशेखरसूरि मसा. ना सदुपदेशथी श्री भाभर जैन संघ तरफथी ज्ञाननीधिमांथी श्री भद्रबाहु स्वामी कृतनियुकित तथा श्री मलयगिरि म. कृत टीका सहीत आवश्यक सूत्र भाग 2 अने 3 नी प्रतना प्रकाशनने लाभ लेवामां आवेल छे. आ अनुपम सहगनी अमे भावभरी अनुमोदना करीए छीए. ली. श्री जिनशासन अराधना द्रस्ट श्रुतसमुद्वारक भाणबाई नानजी गडा www.ainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ // द्वितीयभागः ॥ साम्प्रत समवसरगमकन्यतां प्रयश्चत प्रतिपिपादविषुरिमां द्वारगाथामाहसमुसरणे केवइआ रूव पुच्छ बागरण सोअपरिणामे । दाणं च देवमल्ले मल्लाऽऽणयणे उवरि तित्थं ॥ 543 ॥ प्रथमं समवसरणविषयो विधिर्वक्तव्यः, ये देवा यत्प्राकारादि यद्विधं यथा कुर्वन्ति तथा वक्तव्यमिति भावः, 'केवैयत्ति कियन्ति सामायिकानि भगवति कथयति मनुष्यादयः प्रतिपद्यन्ते, कियतो वा भूभागादपूर्वे समवसरणेऽदृष्टपूर्वे वा साधुना आगन्तव्यम्, 'rUba'tti भगवतो रूपं व्यावर्णनीयं, 'पुच्छत्ति किमुत्कृष्टरूपतया भगवतः प्रयोजनमिति पृच्छा कार्या उत्तरं च वक्तव्यं, कियन्तो वा हद्दतं संशयं पृच्छन्तीति, 'बागरणं ति व्याकरणं भगवतो वक्तव्यं यथा युगप देव सङ्ख्यातीतानामपि पृच्छतां व्याकरोतीति, 'पुच्छवागरणं ति एक वा द्वारं, पृच्छायां व्याकरणं तद्वक्तव्यं, 'मोयपरिपणामोत्ति श्रोतुश्च परिणामः श्रोतृपरिणामः स वक्तव्यो, यथा सर्वश्रोतणां भागवती वाक् स्वभाषया परिणमते, 'दानं चेति वृत्तिदानं प्रीतिदानं च कियत्प्रयच्छन्ति चक्रवर्त्यादयस्तीर्थकरप्रवृत्तिकथकेभ्य इति वक्तव्यं, 'देवमल्लेत्ति गन्धप्रक्षेपाद्देवानां सम्बन्धि माल्यं देवमाल्यं-बल्यादि कः करोति, कियत्परिमाणं चेत्यादि, 'मल्लाणयणेऽत्ति माल्यानयने यो प्राविधिरसौ वक्तव्यः, 'उपरि तित्यति उपरि पौरुष्याः, किमुक्तं भवति -पौरुष्यामतिक्रान्तायां तीर्थमिति-प्रथमगण A.sa.51 Jain Educatan international Page #8 -------------------------------------------------------------------------- ________________ RW Avazyake gharo'nyo vA तदभावे देशनां करोतीत्येष द्वारगाधासमासार्थ । विस्तरार्य प्रतिद्वारं वक्ष्यामः, तत्र नन्विदं. समवसरणंडारगाथा श्रीमलय- यत्र भगवान् कर यत्र भगवान् धर्ममाचष्टे तत्र नियमतो भवत्युत नेत्याशङ्कापनोदमुखेन प्रथमद्वारं व्याचिख्यासुरिदमाह देवकृत्य समवसर 1. जत्थ अपुत्वोसरणं जत्य य देवो महड्डिओ एइ । वाउदयपुप्फवद्दलपागारतिअंच अभिओगा ॥ 544 ॥ यत्र क्षेत्रे ग्रामे नगरे वा अपूर्वम्-अभूतपूर्व समवसरणं भवति, यत्र वा भूतपूर्वसमवसरणे क्षेत्रे महर्द्धिको देव एति॥30॥ आगच्छति, तत्र किमित्याह-चातं रेण्याद्यपनोदाय उदकं (उदक) वाईलं भाविरेणुसन्तापोपशान्तये, पुष्पवृष्टिनिमित्तं ॥ वाईलं पुष्पवाईलं तत् क्षितिविभूषणाय, वाईलशब्द उदकपुष्पयोः प्रत्येकमभिसम्बध्यते, तथा प्राकारत्रिकं च, सर्वमेतत् अभियोगमहन्तीत्याभियोग्या देवाः, कुर्वन्तीति वाक्यशेषः, अन्यत्र त्व्निय्म्ः॥ एवं तावत् सामान्येन समवसरणकरआणविधिरुतः, सम्प्रति विशेषेण प्रतिपादयति मणि-कणग-रयणचित्तं मूमीभागं समंतओ सुरहिं । आजोअणंतरेणं करिति देवा विचित्तं तु॥545॥ इह यत्र समवसरणं भवति तत्र योजनपरिमाणं क्षेत्रमाभियोग्या देवाः सम्बकवातं विकुर्वित्वा तेन विशुद्धरजः कुर्वन्ति, ततः सुरभिगन्धोदकवृष्ट्या निहतरजः, तत आयोजनान्तरेण-योजनपरिमाणं भूमिभाग मणयः-चन्द्रकान्तादयः कनकं-देवकाञ्चनं रतानि-इन्द्रनीलादीनि अथवा स्थलसमुद्भवा मणयो जलसमुद्भवानि रत्नानि तैश्चित्रं समन्ततः DIL ॥ 30 ॥ सर्वासु दिक्षु सुरर्मि-सुगन्धिगन्धयुक्तं, मणीनां सुरभिगन्धोदकस्य पुष्पाणां चातिमनोहारिगन्धयुक्तत्वात्, विचित्रमपूर्व देवा आभियोग्याः कुर्वन्ति । SHOROSECRkm For Private & Personal use only Page #9 -------------------------------------------------------------------------- ________________ बिटट्ठाई सुरहिं जलथलयं दिवकुसुमनीहारिं । पयरिंति समंतेणं दसद्धवन्नं कुसुमवासं ॥ 546 ॥ अभियोग्या देवाः प्रकिरन्ति समन्ततः सर्वासु दिक्षु विदिक्षु च दशार्द्धवर्ण - पञ्चवर्ण कुसुमवर्ष, kiMviziSTamityAha'vRntasthAyi' वृन्तमधोभागे पत्राप्युपरीत्येवंस्थानशीलं सुरभिगन्धोपेतत्वात् 'दिव्यकुसुमनिर्धारि' दिव्यः -प्रधानः कुसुमानां निर्हारी - प्रबलो गन्धप्रसरो यस्मात् तत् दिव्यकुसुमनिर्धारि ॥ मणि-कण - रयणचित्ते, चउद्दिसिं तोरणे विउर्द्दिति । सच्छत्तसालिभंजिअमयरद्वयचिंघसंठाणे ॥ 547 ॥ चतसृष्वपि दिक्षु मणिकनकरत्नविचित्राणि तोरणानि व्यन्तरा देवा विकुर्वन्ति, किंविशिष्टानीत्याह - छत्रं-प्रतीतं, शालभञ्जिकाः - स्तम्भपुत्रिका मकरेति - मकरमुखोपलक्षणं ध्वजाः प्रतीताः चिह्नानि -स्वस्तिकादीनि संस्थानम् - अत्यद्भुतो रचनाविशेषः सन्ति-शोभनानि छत्रशालभञ्जिकामकरध्वज चिह्नसंस्थानानि येषु तानि तथोच्यन्ते । तिन्निय पायारवरे रयणविचित्ते तहिं सुरगणिंदा । मणिकंचणकविसीसयविभूसिए ते विउवंति ॥ 548 ॥ तत्र समवसरणे ते वक्ष्यमाणाः सुरगणेन्द्रास्त्रीन् प्राकारवरान् रत्नविचित्रान् -मणिकाञ्चनकपिशीर्षकविभूषितान् विकुर्वन्ति, भावार्थ उत्तरगाथायां व्याख्यास्यते । सा चेयम् अभितर मज्झ बहिं विमाणजोइस भवणाहिवकया उ । पायारा तिन्नि भवे रयणे कणगे य रयए य ॥ 549 ॥ अभ्यन्तरे मध्ये बहिः विमानव्योतिर्भवनाधिपकृताः प्राकारास्त्रयो भवन्ति, रत्ने कनके रजते च यथाक्रमं रक्षमयः Page #10 -------------------------------------------------------------------------- ________________ आवश्यक श्रीमलयसमवसरणे ॥ 30 ॥ 4 कनकमयो रजतमय इत्यर्थः । एष भावार्थ:--अभ्यन्तरः प्राकारो रानस्तं विमानाधिपतयः कुर्वन्ति, मध्यमः कनके भवः कानकः तं ज्योतिर्वासिनः कुर्वन्ति, बाह्यो राजतस्तं भवनपतयः कुर्वन्ति । मणिरयणमयाऽविय कविसीसा सवरयणिया दारा । सवरयणामयच्चिय पडागझयतोरणविचित्ता ॥ 550 ॥ | यथाक्रमं मणिरत्लहेममयानि कपिशीर्षकाणि, तद्यथा-प्रथमप्राकारे पञ्चवर्णमणिमयानि कपिशीषर्काणि, तानि वैमानिकाः कुर्वन्ति, द्वितीये रत्नमयानि तानि ज्योतिष्का विदधते, तृतीये हेममयानि तानि भवनपतयः कुर्वन्ति, तथा सर्वरत्नमयानि द्वाराणि, तानि भुवनपतयः कुर्वन्ति, तथा सर्वरत्नमयान्येव मूलदलापेक्षया पताकाध्वजप्रधानानि तोरणानि । विचित्राणि-कनकस्वस्तिकादिमिश्चित्ररूपाणि तानि व्यन्तरदेवाः कुर्वन्ति ॥ तत्तो असमंतेणं कालागुरुकुंदुरुक्कमीसेणं । गंधेण मणहरेणं धूवघडीओ विउचति ॥ 551 ॥ I ततः समन्ततः-सर्वासु दिक्षु कृष्णागुरुकुन्दुरुक्कमिश्रेण गन्धेन मनोहारिणा युकाः, किं-धूपघटिका विकुर्वन्ति 81 व्यन्तरा देवाः॥ उकिडिसीहनायं कलयलसद्देण सबओ सवं । तित्थयरपायमूले करिति देवा निवयमाणा ॥ 552 ॥ तीर्थकरपादमूले निपतन्तो देवा उत्कृष्टिसिंहनादं कुर्वन्ति, उत्कृष्टिः-हर्षविशेषप्रेरितो ध्वनिविशेषस्तत्प्रधानः सिंहनाद उत्कृष्टिसिंहनादस्तं, तथा कलकलशब्देन समन्ततः-सर्वासु दिक्षु युक्तं सर्वमशेषं कुर्वन्ति ॥ चेइदुम पीढछंदय आसण छत्तं च चामराओ अजं ca'nnaM करणिज्जं करिति तं वान्न्म्ण्त्रिआ॥ 553 ॥ Jain Educalon International Page #11 -------------------------------------------------------------------------- ________________ UNCAKCSC अभ्यन्तरमाकारख रखमयख बहुमध्यदेशमागे अशोकवरपादपो भवति,सब भगवत्प्रमाणात् द्वादशगुणा, तस्याघस्तात्सर्वरवमयं पीठं, तख पीठस्योपरि चैत्यवृक्षसाधो देवच्छन्दकः, तस्वाभ्यन्तरे सिंहासनं सपादपीठं स्फटिकमयं, तस्योपरि छत्रातिच्छत्रं, चशब्दः समुच्चये, चामरे च उभयोः पार्श्वयोः यक्षहस्तगते, चशब्दात् धर्मचक्रं पद्मप्रतिष्ठितं, यच्चान्यद्वातोदकादि करणीयं तद् न्यन्तरा देवाः कुर्वन्ति, एष सर्वतीर्थकृतां सर्वसमवसरणन्वाया, अस्मिंस्तु भगवतः समवसरणेऽशोकपादपं शक्रा नातिच्छत्रमीशानो विकुर्वितवान्, चामरे चामरधारौ बलिचमराविति सम्प्रदायः । आह-यत् यत्समवसरणं भवति तत्र सर्वत्रापि पूर्वोक्त एव नियोग उत नेत्यत आह साहारण ओसरणे एवं जत्पिड्डिमं तु ओसरह । इकुच्चिय तं सवं करेइ भयणा उ इयरेसि ॥ 554 ॥ साधारणं-सामान्यं यत्र सर्वे देवेन्द्रा आगच्छन्ति तस्मिन् साधारणसमवसरणे एवम्-उक्तप्रकारेण नियोगः, यत्र पुनरृद्धिमान्-इन्द्रसामानिकादिः समवतरति तत्र एक एव तत्माकारादि सर्व करोति, 'भयणा उ iyaresiM'ti यदि इंद्रा* इन्द्रसामाविका ग केचिन्महर्द्धिका नायान्ति ततो भवनवास्यादय इतरे समवसरणं कुर्वन्ति वा नवेत्येवं भजना इत्रेस्सां। सूरुदयपच्छिमाए ओगाहंतीह पुत्वओ एइ । दोहिं पउमेहिं पाया मग्गेण य हुंति सत्तन्ने ॥ 55 ॥ 4. एवं देवनिष्पादिते समवसरणे, सूर्योदये-प्रथमायां पौरुष्यां अन्यदा पश्चिमायां 'ओगाहंतीएऽत्ति अवगाहमानायां आगच्छन्त्यामिति भावः, पूर्वद्वारेण 'एति' आगच्छति, प्रविशतीत्यर्थः, कथमित्याह-द्वयोः पद्मयोः-sahasrapatrayordevapa-* Jain Education Internatione For Private & Personal use only Page #12 -------------------------------------------------------------------------- ________________ Avazyaka रिकल्पितयोः पादौ, स्थापय निति वाक्मशेषः, 'मग्गेण य होंति सत्तन्ने मार्गतः-पृष्ठतो भगवतः सतान्यानि पद्मानि । श्रीमलय- भवन्ति, तेषां च यत् यत् पश्चिमं तत्पादन्यासं कुर्वतो भगवतः पुरतस्तिष्ठती ति । / समवसरणे 10 आय हिण पुवमुहो तिदिसि पडिरूवगा उ देव्क्या। जिट्ठगणी अन्नो वा दाहिणपुचे अदूरम्मि ॥ 556 ॥ स एवं भगवान् पूर्वद्वारेण प्रविश्य 'AyAhiNa'tti चैत्यगुमप्रदक्षिणां कृत्वा पूर्वाभिमुख उपविशति, शेपासु तिसषु ॥ दिक्षु प्रतिरूपकाणि तीर्थकराकृतिमन्ति सिंहासनादियुक्तानि देवकृतानि भवन्ति, शेषदेवादीनामप्यस्माकं कथयतीति । प्रतिपत्त्यर्थ, भगवतश्च पादमूलमेकेन गणधरेणाविरहितमेव भवति, स च ज्येष्ठोऽन्यो वा, प्रायो ज्येष्ठ इति भावः, स दूच ज्येष्ठगणी अन्यो वा दक्षिणपूर्वे दिग्भागे अदूरेऽप्रत्यासन्ने भगवतो भगवन्तं प्रणम्य निषीदतीति क्रियाध्याहारः, शेषगणधरा अप्येवमेव भगवन्तमभिवन्ध तीर्थस्य मार्गतः पार्श्वतश्च निषीदन्ति ॥ भुवनगुरुरूपस्य त्रैलोक्यगतरूपेभ्यः सुन्दरत्वात् त्रिदशकृतप्रतिरूपकाणां किं साम्यमसाम्यं वेत्याशङ्कानिरासार्थमाह जे ते देवेहिं कया तिदिसि पडिरूवगा जिन्न्व्र्स्स्|तेसिपि तप्पभावा तयाणुरूवं हवै रुवं । / 557 ॥ यानि तानि देवैः कृतानि जिनवरस्य तिसृषु दिक्षु प्रतिरूपकाणि तेषामपि तत्प्रभावात्-तीर्थकरप्रभावात् तदनुरूपं-तीर्थकररूपानुरूपं भवतिरूपमिति ॥ ॥ 30 ॥ तित्थातिसेससंजय देवी वेमाणियाण स्म्न्नीओ। भवणवैवाणमंतरजोइसियाणं च देवीओ॥558॥ तीर्थ-(प्रथमो) गणधरः, स पूर्वद्वारेण प्रविश्य तीर्थकरं त्रिकृत्वो वन्दित्वा दक्षिणपूर्वे दिग्भागे निषीदति, एवं शेषगण Jain Education Inter For Private & Personal use only Page #13 -------------------------------------------------------------------------- ________________ COCKTAKAACCE धरा अपि, नवरं ते तीर्थस्य मार्गतः पार्थेषु च निषीदन्ति, तदनन्तरं अतिशेषसंयता-अतिशायिनः केवल्यादयः संयता एवं निषीदन्ति, किमुक्तं भवति ?-ये केवलिनस्ते पूर्वद्वारेण प्रविश्य भगवन्तं त्रिकृत्वः प्रदक्षिणीकृत्य नमस्तीर्थायेति भणित्वा तीर्थस्य-प्रथमगणधरस्य शेषगणधराणां च पृष्ठतो निषीदन्ति, येऽप्यवशेषा अतिशायिनो मनःपर्यवज्ञानिनोऽवधिज्ञानिनश्चतुर्दशपूर्वधराः त्रयोदशपूर्वधरा यावद्दशपूर्वधरा नवपूर्वधराः खेलौषधय आमोषधयो जल्लोषध्यादयश्च तेऽपि पूर्वद्वारेण प्रविश्य त्रिकृत्वो भगवन्तं प्रदक्षिणीकृत्य वन्दित्वा नमस्तीर्थाय प्रथमगणधररूपाय नमः केवलिभ्य इत्युक्त्वा केवलिनां पृष्ठतो यथाक्रमं निषीदन्ति, ये चावशेषा अनतिशायिनः संयता तेऽपि पूर्वद्वारेणैव प्रविश्य त्रिकृत्वो भगवन्तं प्रदक्षिणीकृत्य वन्दित्वा नमस्तीर्थाय नमः केवलिभ्यः नमोऽतिशायिभ्य इत्युक्त्वा अतिशायिनां पृष्ठतो निषीदन्ति, चैमानिकानां देव्यः पूर्वद्वारेणैव प्रविश्य भगवन्तं त्रिकृत्वः प्रदक्षिणीकृत्य वन्दित्वा नमस्तीर्थाय नमः केवलिम्यः नमोऽतिशायिभ्यः नमः साधुभ्य इति भणित्वा निरतिशयिसंयतानां पृष्ठतस्तिष्ठन्ति, नतु निषीदन्ति, श्रमण्यः पूर्वद्वारेण प्रविश्य तीर्थकरं त्रिकृत्वः प्रदक्षिणीकृत्य वन्दित्वा नमस्तीर्थाय नमः केवलिभ्यो नमोऽतिशायिभ्यो नमः शेषसाधुभ्य इत्युक्त्वा वैमानिकदेवीनां पृष्ठतस्तिष्ठन्ति, न तु निषीदन्ति, भवनपवासिन्यो व्यन्तों ज्योतिष्क्यश्च दक्षिणद्वारेण प्रविश्य त्रिकृत्वस्तीर्थकरं प्रदक्षिणीकृत्य वन्दित्वा दक्षिणपश्चिमायां दिशि, नैरृतकोणे इत्यर्थः, तिष्ठन्ति, न तु निषीदन्ति, भवनवासिनीनां पृष्ठतो ज्योतिष्कदेव्यस्तासां पृष्ठतो व्य्न्त्र्य्ः। एतदेव सविशेष प्रतिपिपादयिषुरिदमाहकेवलिणो तिउण जिणं तित्थपणामं च मग्गओ तस्स । मणमाईविनमंता वयंति सहाण सहाणं ॥ 559 ॥ For Private & Personal use only Page #14 -------------------------------------------------------------------------- ________________ Avazyake 181 केवलिनस्त्रिगुणं-त्रिः प्रदक्षिणीकृत्य जिनं-तीर्थकर तीर्थप्रणामं च कृत्वा तस्य तीर्थस्य-गणधरस्य मार्गतः पृष्ठतो, निषी-14 श्रीमलय- दन्ति क्रियाध्याहारः, 'maNamAivI'tyAdi, मनआदयोऽपि-मनःपर्यायज्ञान्यवधिज्ञनिचतुर्दश पूर्वधरा यावन्नवपूर्वधरसमवसरणे खेलौषध्यादिनिरतिशयसंयतवैमानिकदेवीश्रमण्यस्तथा ज्योतिष्कभवनपतिव्यन्तरदेव्यः पूर्वक्रमेण तीर्थकरादीन् नमन्त्यः ब्रजन्ति स्वस्थानं स्वस्थानं, स्वं खं स्थानमित्यर्थः, भावार्थः प्रागेवोक्त्ः। ॥ 30 ॥ भवणवई-जोइसिया बोदवा बाणमंतरसुरा य । वेमाणिया य मणुआ पयाहिणं जं च निस्साए ॥ 530 ॥ भवनपतयो ज्योतिष्का व्यन्तरसुरा एते पश्चिमद्वारेण प्रविश्य भगवन्तं त्रिः प्रदक्षिणीकृत्य वन्दित्वा नमस्तीर्थाय नमः केवलिम्बः नमोऽतिशायिभ्यः नमः शेषसाधुभ्य इति भणित्वा यथोपन्यासमुत्तरपश्चिमे दिग्भागे निषीदन्ति, तद्यथा-भवनपतीनां पृष्ठतो ज्योतिष्कास्तेषामपि पृष्ठतो व्यन्तरा इति, तथा वैमानिका मनुष्याश्चशब्दात् स्त्रियश्च, अस्य चशब्दस्य व्यवहित उपन्यासः, किं, 'पयाहिणीति उत्तरद्वारेण प्रविश्य प्रदक्षिणा कृत्वा तीर्थंकरादीनभिवन्ध उत्तरपूर्वे दिग्भागे यथोपन्यासं निवीदन्ति, तद्यथा-वैमानिकानां पृष्ठतो मनुष्यास्तेषामपि पृष्ठतो मनुष्यस्त्रियः, इहैवं सम्पदायः-देव्यः सर्वा एव न निषीदन्ति, देवा मनुष्या मनुष्यस्त्रियश्च निषीदन्ति, तथा विवृतं, 'जं च निस्साए यः परिवा-2 रोयं च निश्रां कृत्वा समायातः स तत्पार्च एव तिष्ठति, नान्यत्र ॥ साम्प्रतमभिहितमेवार्थ भाष्यकारः पूर्वद्वारादिप्रवे-18 शविशिष्टं स्पष्टतरं प्रतिपादयति-.. संजय वेमाणित्वी संजइ पुरण पविसि वीरं । काउं पयाहिणं पुषदक्खिणे ठंति disimaae॥116 ॥ BARSANKRA NARAYANAKACK For Private & Personal use only Page #15 -------------------------------------------------------------------------- ________________ CSCALAMMA जोइसियभवणवंतरदेवीओ दक्खिणेण पविसे । चिट्ठति दक्षिणावरदिसिम्मि तिगुणं जिणं काउं ॥ 11 ॥ अवरेण भवणवासीवंतरजोइससुरा य अतिगंतुं । अवरुत्तरदिसिभाए चिट्ठति जिणं नमंसित्ता ॥ 198 ॥ समहिंदा कप्पसुरा राया नरनारिओ उईणेणं । पविसित्ता पुछुत्तरदिसीइ चिटुंति पंजलिया ॥ 119 ॥ इक्किक्काइ दिसाए तिगं तिगं hoi sNnivittuNtu| Aicarime विमिस्सा थीपुरिसा सेस प्त्तेअण्॥561 ॥ संयता वैमानिकस्त्रियः संयत्यः पूर्वेण-पूर्वद्वारेण प्रविश्य वीरं प्रदक्षिणं कृत्वा पूर्वदक्षिणे दिग्भागे तिष्ठन्ति । ज्योतिकभवनब्यन्तरदेव्यो दक्षिणेन द्वारेण प्रविश्य त्रिगुणं प्रदक्षिणं जिनं कृत्वा दक्षिणापरदिग्भागे पूर्वक्रमेण तिष्ठन्ति । अपरेण-पश्चिमद्वारेण भवनवासिनो व्यन्तरा ज्योतिष्कसुराश्च अतिगत्य-प्रविश्य जिनं नमस्कृत्यापरोचरदिग्भागे, वायव्यकोणे इत्यर्थः, पूर्वक्रमेण तिष्ठन्ति ॥स्म्हेन्द्रा-म्ह्र्द्धिभिरिन्द्र्ः सहिताः कल्पसुरा:-कल्पोपपन्नदेवाः राजानः नराः सामान्यपुरुषा नार्यश्च उदीच्येन-उत्तरेण द्वारेण प्रविश्य भगवन्तं प्रणम्य प्राञ्जलयः पूर्वोत्तरदिग्भागे तिष्ठन्ति । अभिहितार्थोपसमाह-एकैकस्यां पूर्वदक्षिणादिकायां दिशि त्रिकं त्रिकं भवति सन्निविष्ट, तद्यथा-पूर्वदक्षिणस्यां संयतवैमानिकदेवीश्रमणीरूपं, दक्षिणापरस्यां भवनवासिज्योतिष्कव्यन्तरदेवीरूपं, अपरोत्तरस्यां भवनपतिज्योतिष्कव्यन्तरदेवरूपं, उत्तरपूर्वस्यां वैमानिकमनुष्यमनुष्यस्त्रीरूपमिति, आदिमे च विके-पूर्वदक्षिणदिग्गते चरमे च त्रिके-पूर्वोत्तरदिग्गते विमिश्रा भवन्ति, स्त्रियः पुरुषाश्च तिष्ठन्तीति भावः, शेषे-त्रिकद्वये प्रत्येकं भवति, अपरादक्षिणे दिग्भागे केवला:खिय एव अपरोत्तरे च दिग्भागे केवलाः पुरुषा एवेति भावार्थ्ः। तेषां चत्वं स्थितानां देवनराणामियं मयांदा, For Private & Personal use only Jain Education Interation Page #16 -------------------------------------------------------------------------- ________________ श्रीमलय-3 यवस्था भारत महिहि पणिवयंति ठियमवि वयंति पणमंता । नवि जंतणा न विकहा न परुप्पर मच्छरो न भयं 562 देवादीनां । ये अल्पर्द्धयो भगवतः समवसरणे पूर्वनिषण्णास्ते आगच्छन्तं महर्द्धिक प्रणिपतन्ति, अथ महर्द्धिकाःप्रथमं समवसरणे निषसमवमरण ण्णास्ततः पश्चात् ये अल्पद्धिकाः समागच्छन्ति ते तान् पूर्वस्थितान् महद्धिकान् प्रणिपतन्तो व्रजन्ति, तथा तेषांनाऽपि तथा- प्राकारास्थितानां यन्त्रणा-आयत्तता नापि विकथा न च परस्परं मत्सरो,नापि विरोधिनामपि सत्त्वानां परस्परं भयं च, भ्ग्व्तोऽनुभावात्॥एत्त्स्र्व् प्रथमप्राकारान्तरे व्यवस्थितम्, अथ द्वितीयप्राकारान्तरे तृतीयप्राकारान्तरेच किं व्यवतिष्ठते इत्याहबीयम्मि हुंति तिरिया तइए पायारमंतरे जाणा । पायारजढे तिरियावि वंति पत्तेअ मिस्सा वा ॥ 563 ॥ र द्वितीयप्राकारान्तरे भवन्ति तिर्यञ्चः, तथा तृतीयप्राकारान्तरे यानानि, प्राकारजहे-प्राकाररहिते बहिरित्यर्थः, तिर्य चोऽपि भवन्ति, अपिशब्दात् मनुष्यदेवा अपि, ते च प्रत्येकं कदाचिद्भवन्ति-कदाचित्तियश्च एव कदाचिन्मनुष्या एव * कदाचिद्देवा एव, तथा कदाचिन्मिश्रा वा, एते च प्रत्येक मिश्रा वा प्रविशन्तो निर्गच्छन्तश्च वेदित्व्याः॥ग्त्ण् समवसरणद्वारम् , अधुना द्वितीयद्वारप्रतिपादनार्थमाह- . सवं च देसविरई सम्मं घेच्छइ व होइ कहणा उ । इहरा अमूढलक्खो न कहेह भविस्सइ न तं च ॥ 564 ॥ विरतिशब्द उभयत्रापि सम्बध्यते, सर्व-सर्वविरतिं देशविरतिं सम्यक्त्वं वा ग्रहीष्यति, वाशब्दस्य व्यवहितः ॥ 3.5 ॥ 4सम्बन्धः, ततः कथना कथनं भगवतः प्रवर्तते, 'ihara'tti इतरथा अमूढलक्ष्या समस्तज्ञेयाविपरीतवेदनाः, किं-न साकथयति । आह-यद्येवं समवसरणकरणप्रयासो विबुधानामनर्यकः, कृतेऽपि नियमतोऽकथनादित्यत आह-भविष्यति ॥ For Private & Personal use only Page #17 -------------------------------------------------------------------------- ________________ na taca yadbhagavati kathayati anyatamo'pyanyat सामायिकं न प्रतिपद्यत इति, भविष्यत्कालनिर्देशस्त्रिकालोपलक्षकः । | अथ कियन्ति सामायिकानि मनुष्यादयः प्रतिपद्यन्त इत्येतदाह । मणुए चमन्नयरं तिरिए तिन्नि व दुबे व पडिवज्जे । जै नत्थि नियमसुचिय सुरेस संमत्तपडिवत्ती ॥ 565 ॥ मनुष्ये प्रतिपत्तरि चतुर्णां सामायिकानामन्यतरत् - अन्यतरसामायिकप्रतिपत्तिर्भवति, पाठान्तरं 'मणुओ चउमन्नयरं' तत्र मनुष्यश्चतुर्णामन्यतरत् प्रतिपद्यते इति व्याख्येयं तिर्यक् त्रीणि वा सर्वविरतिवर्जानि द्वे वा सम्यक्त्वश्रुतसामायिके प्रतिपद्यते, यदि नास्ति मनुष्यतिरश्चां कश्चित् प्रतिपत्ता ततो नियमत एव सुरेषु सम्यक्त्वप्रतिपत्तिर्भवति । स च भगवानित्थं धर्म्ममाचष्टे तित्थपणामं कार्ड कहेइ साहारणेण सद्देण । सधेसिं संनीणं जोअणनीहारिणा भयवं ॥ 666 / / नमस्तीय प्रवचनरूपायेत्यभिधाय प्रणामं च कृत्वा कथयति, प्रतिपत्तिमङ्गीकृत्य साधारणेन शब्देन - अर्द्धमाग* धभाषात्मकेन, केषां साधारणेनेत्याह- सर्वेषाम् - अमरनरतिरथां संज्ञिनां, किंविशिष्टेन 1 - योजननिहरिणा - योजनव्यापिना भगवान्, किमुक्तं भवति ? - भगवतो ध्वनिरशेषसमवसरणस्थ संज्ञिजिज्ञासितार्थप्रतिपत्तिनिबन्धनं भवति, भगवतः सातिशयत्वादिति । ननु कृतकृत्यो भगवान् ततः किमिति तीर्थप्रणामं करोति 1, उच्यतेताइ अरिया पहुअपूया व विणयकम्मं च । कयकिञ्चोऽवि जह कहं कहेइ नमए तहा तिथं ॥ 567 / / तत्पूर्विका - प्रवच्च उरूपतीर्थपूर्विका अर्हता- तीर्थकरता, प्रवश्चनविषयाभ्यासवशतस्तीर्थकरत्व प्राप्तेः, यश्च यत उपजा - Page #18 -------------------------------------------------------------------------- ________________ आवश्यके यते स तं प्रणमतीति भगवान् तीर्थ प्रणमति, तथा पूजितेन पूजा पूजितपूजा सा चास्य कृता भवति, पूजितपूजको हिसामायिश्रीमलय- लोकः, भगवांश्च जगत्रयेऽपि पूज्यः, ततो यदि भगवता पूजितं भवति ततः सकलेऽपि जगति तत्पूजितं भवतीति प्रण- कानि सासमवसरणे मति, तथा विनयकर्म च वक्ष्यमाणवैनयिकधर्ममूलं कृतं भवति, किमुक्तं भवति ?-विनयमूलो धर्मो भगवता प्रज्ञा- वागमन दापनीयः, तद् यदि प्रथमं स्वयमेव भगवान् विनयं प्रयुक्त ततो लोकः सम्यग्विनयं प्रज्ञाप्यमानं श्रद्धत्ते करोति च, अथवा रूपं च यथा कृतकृत्योऽपि भगवान् कथां कथयति तथा तीर्थमपि नमति, आह-नन्विदमपि धर्मकथनं भगवतः कृतकृत्यस्यायुक्तमेव, न, तस्य तीर्थकरनामकर्मविपाकप्रभवत्वात् , उक्तं च प्राक् 'तंच कहं veijaI'ityAdi । आह-क केन साधुना कियतो वा भूभागात् समवसरणे खल्वागन्तब्यम् ? अनागच्छतो वा किं प्रायश्चित्तमित्यत आहन जत्थ अपुरोसरणं अदिद्वपुवं च जेण समणेणं । बारसहि जोअणेहिं सो एइ अणागए लहुआ ॥ 568 ॥ 4 यत्र तत्तीर्थकरापेक्षया अपूर्वम्-अभूतपूर्व समवसरणं न दृष्टपूर्व वा येन श्रमणेन स द्वादशभ्यो योजनेभ्य आगदीच्छति, अथ नागच्छति अवज्ञया ततोऽनागते सति 'lahuya'tti चतुर्लघवः प्रायश्चित्तम् ॥ गतं केवइअत्ति द्वारम्, अधुना * रूपपृच्छाद्वारप्रकटनार्थमाह सबसुरा जै रुवं अंगुटुपमाणयं विउविजा। जिणपायंगुलु पइ न सोहए तं जहिंगालो ॥ 569 ॥ अथ कीदृग्भगवतो रूपं 1, उच्यते- सर्वे सुरा अशेषसुन्दररूपनिर्मापणशक्त्या यदि अङ्गुष्ठप्रमाणकं रूपं विकुर्वीरन् । तथापि तजिनपादानुष्ठं प्रति न शोभते य्थाऽजार्ः॥ साम्प्रतं प्रसङ्गवो गणधरादीनां रूपसम्पदमभिषित्सुराह ARRIORLGAONKA For Private & Personal use only Page #19 -------------------------------------------------------------------------- ________________ गणहर आहार अणुत्तरा य जाव व्न्न्-च्कि-वासु-ब्ला। मंडलिया जा हीणा छट्ठाणगया भवे सेसीन्570॥ तीर्थकररूपात् गणधराणां रूपमनन्तगुणहीनं भवति, तीर्थकरेभ्यो गणधरा रूपेणानन्तगुणहीना भवन्तीति भावः, गणधरेन्यो रूपेण खलु आहारकदेहा अनन्तगुणहीनाः आहारकदेहेभ्यो रूपेणानन्तगुणहीना अनुत्तरा:- अनुत्तरवैमानिकाः, एवं अवेयकाच्युतारणप्राणतानतसहस्रारमहाशुक्रलान्तकब्रह्मलोकमाहेन्द्रसनत्कुमारेशानसौधर्मभवनवासिज्योतिकव्यन्तरचक्रवर्गिवासुदेवबलदेवमहामाण्डलिकानामनन्तरानन्तरापेक्षया रूपेणानन्तगुणहानिरवगन्तव्या, तथा cAha'jAva वणचक्किवासुबला मंडलिया जा hINa'tti यावद् व्यन्तरचक्रवर्जिवासुदेवबलदेवमाण्डलिकाः तावदनन्तगुणहीनाः, 'छट्ठाणगया भवे sesa'tti शेषा-राजानो जनपदलोकाश्च षट्स्थानगता भवन्ति, अनन्तभागहीना वा असोयभागहीना वा सवेयभागहीना वा सोयगुणहीना वा असङ्ख्येयगुणहीना वा अनन्तगुणहीना वा इति । उत्कृष्टरूपतायां भगवतः 4 प्रतिपादयितुं प्रकान्तायामिदं प्रासङ्गिकं रूपसौन्दर्यनिबन्धनं संहननादि प्रतिपादयन्नाह संघयण रूवं संठाण वन्नगैसत्तसारऊसासा । एमाइणुत्तराई हवंति नामोदया तस्स ॥ 571 ॥ __ संहननं-वज्रर्षभनाराचं रूपमुक्तलक्षणं संस्थान-समचतुरनं वर्णों-देहच्छाया गतिः गमनं सत्त्वं-वीर्यान्तरायकर्म धयोपशमादिजन्य आत्मपरिणामः, सारो द्विधा-बाहा आन्तरश्च, बाह्यो गुरुत्वं आन्तरो ज्ञानादि, उच्छासः प्रतीतः, 4वत पतेषां पदानां द्वन्दर एवमादीनि वस्तूनि, आदिशब्दात् रुधिरं गोक्षीराभमित्यादिपरिग्रहः, अनुचराणि तस्य भगबार.12 SECRECRUA%CE%AAR ****4- vana For Private & Personal use only Page #20 -------------------------------------------------------------------------- ________________ 4 4 Avazyake श्रीमलयसमवसरणे .4 . ॥ 307 ॥ वतो नामोदयात्-कर्मोदयाद्भवन्ति ॥ आह-अन्यासां प्रकृतीनां वेदना (4) गोत्रादयो नानो वा ये इन्द्रियादवलाश्रीजिनर्सप्रशस्ता उदया भवन्ति ते किमनुत्तरा भगवतश्छद्मस्थकाले केवलिकाले वा भवन्ति ? किं वा नेति, उच्यते- . हननादि पगडीणं अन्नासुवि पसत्थ उदया अणुत्तरा हुंति । खयौवसमेवि अ तहा खयम्मि अविक्प्प्माह्ण्सु॥572॥ ___ 'annAsuvi'tti षष्ठ्यर्थे सप्तमी, अन्यासामपि प्रकृतीनां अपिशब्दान्नानोऽपि प्रशस्ता उदया-उच्चैर्गोत्रादयो भवन्ति, किमितरजनस्येव !, नेत्याह-अनुत्तराः-अनन्यसदृशा इत्यर्थः, 'khaovasame'viya'tti क्षयोपशमे सति ये दानलाभादयः कार्यविशेषा अपिशब्दादुपशमेऽपि ये केचन तेऽप्यनुत्तरा भवन्तीति क्रियायोगः, तथा कर्मणः क्षये-आत्यन्तिकप्रक्षये सति क्षायिकज्ञानादिगुणसमुदयमविकल्पं-व्यावर्णनादिकल्पनातीतं सर्वोत्तममाख्यातवन्तस्तीर्थकरगणधराः ॥ आह-असातवेदनीयाद्याः प्रकृतयो नाम्नो वाऽप्रशस्ताः कथं तस्य दुःखदान भवन्ति !, उच्यतेअस्सायमाइआओ जाविअ असुहा हवंति pyddiio|niNbrslvuv pae na हुंति ता असुहया तस्स ॥ 573 ॥ __ असाताद्या या अपिच प्रकृतयः अशुभा भवन्ति ता अपि 'निम्बरसलव' इव लवो-बिन्दुः पयसि-क्षीरे, न भवन्ति, असुखदास्तस्य-भगवतः तीर्थ्कृत्ः॥ उक्तमानुषङ्गिकं, प्रकृतं द्वारमधिकृत्य प्रोच्यते-तत्र कश्चिदाह-उत्कृष्टरूपतया मग-2 वतः किं प्रयोजनम् !, अत आह 8 ॥ 30 ॥ धम्मोदएण रूवं करिति स्वस्सिणोऽवि जै धम्मं । गेज्झवओ अ सुरूवो पसंसिमो तेण रूवं तु॥574॥ धर्मस्योदयो धर्मोदयनेन रूपं भवतीति श्रोतारोऽपि धर्मे प्रवर्त्तन्ते, तथा कुर्वन्ति रूपस्विनोऽपि-रूपवन्तोऽपि 4% AA -%AGES %अए% % Page #21 -------------------------------------------------------------------------- ________________ यदि धर्म ततः स शेषैः सुतरां कर्त्तव्य इति श्रोतबुद्धे प्रवचनम् , तथा ग्राह्यवाक्यंश्च-आदेयवाक्यश्च सुरूपो भवति, चशब्दात् श्रोतृणां रूपाद्यभिमानापहारी च, अत एतैः कारणैर्भगवतो रूपं प्रशंसामः अथवा पृच्छेति भगवान देवनर*तिरश्चां प्रभूतसंशयिनां कथं व्याकरणं कुर्वन् संशयविच्छित्तिं करोति !, उच्यते-युगपत् , किमित्याह- . कालेण असंखेणवि संखाईयाण संसईणं तु |मा संसयवुच्छित्तीन हज कमवागरणदोसा ॥ 575 ॥ यदि एकैकस्य परिपाव्या एकैकं संशयं परिच्छिन्द्यात् ततः सत्यातीतानां देवानां संशयिनामसवेनापि कालेन संशयविच्छित्तिनं स्यात् , कुत इत्याह-क्रमेण व्याकरणं क्रमव्याकरणं स एव दोषः क्रमव्याकरणदोषस्तस्मात्, ततो युग-1 4|पद् व्याकरोति ॥ युगपद्व्याकरणे गुणमुपदर्शयतिदासबत्थवि अ समत्तं रिद्धिविसेसो अकालहरणं च । सनुपचओऽवि अ अर्चितगुणभूइओ जुगवं ॥ 576 ॥ | सर्वत्र-सर्वसत्त्वेषु समत्वम्-अविषमत्वं युगपत्कथनेन भगवतो रागद्वेषरहितस्य प्रथितं भवति, अन्यथा तुल्यकालसंश4 यिनां युगपजिज्ञासुतयोपस्थितानां कालभेदकथने रागेतरगोचरचित्तवृत्तिप्रसङ्गः, सामान्यकेवलिनां तासङ्ग इति चेत्, हैन, तेषामित्थं देशनाकरणायोगात् , तथा ऋद्धिविशेष एवं भगवतः प्रथितो भवति, यत् युगपत् सर्वेषामेव संशयिनाम शेषसंशयव्यवच्छित्तिं करोति, तथा अकालहरणं भवति, भगवता युगपत्संशयापनोदात्, क्रमेण कथने तु कस्यचित्संश4. यिनोऽनिवृत्तसंशयस्यैव मरणं स्यात्, न च भगवन्तमप्यवाप्य संशयनिवृत्त्यादिफलरहिताः प्राणिनो भवन्तीति युक्तं, सर्वज्ञप्रत्ययोऽपि तेषामेवमुपजायते, यथा सर्वज्ञोऽयं इगताशेषसंचयापनोदात्, न खल्वसर्वज्ञ एककालमशेषसंशयापनो Jain Education Interational Page #22 -------------------------------------------------------------------------- ________________ Avazyake दायालमिति, क्रमव्याकरणे तु कस्यचिदनपेतसंशयस्य सर्वज्ञप्रतीत्यभावः स्यात्, तथा अचिन्त्यगुणभूति:-अचिन्त्या शंकाछेदः गुणसम्पद्भगवतः स्वाभाविकी, ततो यस्मादेते गुणा अतो युगपत् कथयति ॥ गतं पृच्छाद्वारमधुना श्रोतृपरिणामः पर्या-18 श्रीमलय भाषापरि. लोच्यते, तत्र यथा सर्वसंशयिनां सा पारमेश्वरी वाग् अशेषसंशयोन्मूलनेन स्वभाषया परिणमते तथा प्रतिपादयति-* समवसरणे णामश्च वासोदगरस व जहा वनाई हुंति भायणविसेसा । सबेसिपि सभासं जिणभासा परिणमे एवं ॥ 577 ॥ ॥ 30 // वर्षोदकस्य-वृष्टयुदकस्य वाशब्दादन्यस्य वा यथैकरूपस्य सतो भाजनविशेषात् वर्णादयो भवन्ति, कृष्णसुरभिमृ त्तिकायां स्वच्छं सुगन्धि रसवच्च भवति, ऊपरे तु विपरीतम्, एवं सर्वेषामपि श्रोतणां स्वभाषया जिनभाषा परिणमते * तीर्थकरवाचः सौभाग्यगुणप्रतिपादनार्थमाहसाहारणासवत्ते तदुवओगो उ गाहगगिराए । न य निविजह सोआ किढिवाणियदासिओहरणा ॥ 578 ॥ साधारंणा भगवतो वाणी अनेकप्राणिषु स्वभाषात्वेन परिणमनात्, नरकादिभयरक्षणपरत्वात् असपना-असहशी अद्धिपतीया, साधारणा चासौ असपत्ना च साधारणासपला तस्यां साधारणासपलायां सत्यां, तस्यामुपयोगस्तदुपयोग एव भवति |श्रोतुः, तुशब्दस्यावधारणार्थत्वात् , कस्यां ?-ग्राहयतीति ग्राहका सा चासौ गीश्च ग्राहकगीस्तस्यां ग्राहकगिरि, उपयोगे सत्यपि अन्यत्र निर्वेदो दृश्यते, तत आह-नच निर्विद्यते श्रोता, कथमर्थः खल्ववगन्तव्य इत्याः-किद्धिव्न्निग्दास्युदाह्र्न्नात्। तच्चेदम्- एगस्स वाणियस्स एगा किडी दासी, किढी नाम थेरी, सा गोसे कट्ठाणं गया, तण्हाछुहाकिलंता 3. ॥ 30 ॥ दमझण्हे आगया, अतिथोवाणि कट्ठाणि आणियाणित्ति पिट्टित्वा मुक्खियतिसिया पुणो पट्टविया, सा य वई कट्ठभारं XXXSAKC 4%ECCANARAS For Private & Personal use only Page #23 -------------------------------------------------------------------------- ________________ SAMACHAR गहाय ओगाहंतीए पोरसीए आगच्छति, कालो य जेडमासो, अह ताए थेरीए कहभारातो एग कई पडियं, ततो ताए ओणमित्ता तं गहियं, तंसमयं च जोयणनीहारिणा सरेण भयवं तित्थयरोधम्मं कहेइ, साथेरी तंसइंसुणंती तहेव ओणया सौमाढत्ता, उण्डं खुह पिवासं परिस्समं च न दी, सूरत्थमणे तित्थयरो धम्म कहिता उद्वितो, थेरी ग्या|एव्ण्म्स्बाउअण्पि सोआझविज जै हुसययं जिणो खे|सीउन्न्ह्खुप्पिवासाप्रिस्स्म्भेऽवि अविग्न्न्ण्तो॥ 579 ॥ __ भगवति कथयति भगवत्समीपवयैव सन् सर्वायुष्कमपि श्रोता क्षपयेत् यदि हु सततम्-अनवरतं जिनः कथयेत्, किंविशिष्टः सन् इत्याह-शीतोष्णक्षुत्पिपासापरिश्रमभयान्यविगणयन् ॥ गतं श्रोतृपरिणामद्वारम्, सम्प्रति दानद्वारं भाव्यते-तत्र भगवान् येषु ग्रामनगरादिषु विहरति तेभ्यो वार्ता ये खल्वानयन्ति तेभ्यो यत् प्रयच्छन्ति वृत्तिदानं प्रीतिदानं च चक्रवोदयस्तदुपदर्शयन्नाह वित्ती उ सुवन्नस्सा पारस अद्धं च syshssaaii। तावैयं चिय कोडी पीईदाणं तु चकीणं । / 580 ॥ ___ वृत्तिस्तु-वृत्तिरेव नियुक्तपुरुषेभ्यः सुवर्णस्य द्वादश शतसहस्राणि अर्द्ध च, अर्द्धत्रयोदश सुवर्णलक्षा इत्यर्थः, चक्रवसर्जिना दीयते, तथा एतावत्य एव कोव्यः प्रीतिदानं चक्रवर्तिनः, तत्र वृत्ति कालमानेन परिभाषिता नियुक्तपुरुषेभ्यो दीयते, प्रीतिदानं यद्भगवदागमने निवेदिते परमहर्षान्नियुक्तरेभ्यो दीयते, तथा वृत्तिः संवत्सरनियता, प्रीतिदानमनियतमिति ॥ एवं चेव पमाणं नवरं रययं तु केसवा दिति । मंडलियाण सहस्सा वित्ती पीई सयसहस्सा ॥ 581 ॥ Jain Education temational Page #24 -------------------------------------------------------------------------- ________________ varaca ke श्रीमलय समवसरणे ॥ 309 ॥ एतदेव प्रमाणं वृत्तिप्रीतिदानयोः केशवानां, नवरं रजतं रूप्यं केशवा- वासुदेवा ददति, तथा माण्डटिकानां राज्ञां अर्द्धत्रयोदश सङ्ख्यानि सहस्राणि रूप्यस्य वृत्तिदानं, प्रीतिदानं शतसहस्राणि - लक्षाणि अर्द्धत्रयोदशसङ्ख्यानि ॥ किमेते एव महापुरुषाः प्रयच्छन्तीति ?, नेत्याह भत्तिविहवाणुरूवं अन्नेवि य दिति इन्भमाईआ । सोऊण जिणागमणं निउत्तमनिओइएसुं वा ॥ 582 ॥ इम्यो - महाधनपतिः, आदिशब्दान्नगरग्रामभोगिकादिपरिग्रहः, अन्येऽपि च इम्यादयो ( यथा ) भक्तिविभवादिकं श्रुत्वा जिनागमनं ददति, केभ्य इत्याह- नियुक्तेभ्योऽनियोजितेभ्यो वा ॥ अथ तेषामित्थं प्रयच्छतां के गुणाः 1, उच्यतेदेवाणुवित्ती भत्ती पूआ धिरकरण सत्ताणुकंपा । साओदयदाणगुणा पभावणा चैव तित्थस्स ॥ 583 ॥ देवानुवृत्तिः कृता भवति, देवा अध्यनुवर्त्तिता भवन्ति, कथं 1, यतो देवा भगवतः पूजां कुर्वन्ति, प्रवृत्तिकथ केभ्यश्च । दानं ददति, अतस्तेऽप्यनुवर्त्तिता भवन्ति, तथा भक्तिर्भगवतः कृता भवति पूजा च, तथा अभिनवश्रावकाणां स्थिरकरणं, तथा वार्त्तानिवेदकस्य सत्त्वस्यानुकम्पा कृता भवति, तथा सातोदयं - सातवेदनीयं कर्म्म एवमुपचीयते, एते वृत्तिप्रीतिदानगुणा भवन्ति तथा प्रभावना तीर्थस्यैवं कृता भवतीति ॥ गतं दानद्वारम् अधुना माल्यद्वारमधिकृत्य प्रोच्यते, तत्र भगवान् प्रथमां सम्पूर्णपौरुषीं धर्ममाचष्टे, अत्रान्तरे देवमाल्यं प्रविशति, बलिरित्यर्थः, अथ कस्तं बलिं करोतीत्यत आहराया व रायमचो तस्साऽसइ पौरंजाणवौ वावि । दुब्बलिखंडिबलिच्छडिअ तंदुलाणाढयं कलमा ॥ 584 ॥ राजा च - चक्रवर्त्तिमाण्डलिकादिः राजामात्यो वा अमात्यो - मन्त्री, तस्य राज्ञोऽमात्यस्य वा असति-अभावे नगरनि वृचिप्रीति दार्न ॥ 309 ॥ Page #25 -------------------------------------------------------------------------- ________________ %A4%A4%A4-%% वासिविशिष्टलोकसमुदायः पौरं तत् करोति ग्रामादिषु जनपदो वा, अत्र जनपदशब्देन तन्निवासी लोकः परिगृह्यते । स बलिः किंविशिष्टः किंपरिमाणो वा क्रियते ! इत्याह-dubbateM'tyAdi, दुर्वलिकया कण्डितानां बलीति बलिकया छ्त्ति-4॥ तानां तन्दुलानां कलमा इति प्राकृतशैल्या कलमानां आढकं-चतु प्रस्थप्रमाणं करोति । किंविशिष्टानामित्याह|भाइयपुणाणिआणं अखंडफुडिआण फलगसरियाणं । कीरै बली सुराविय तत्थेव छुहंति गंधाई ॥ 585 ॥ भाजिता-ईश्वरादिगृहेषु वीननार्थमर्पिताः प्रत्यानीतास्तेभ्यः पुनरानीताः, नजिताश्च ते पुनरानीताश्च 2 तेषां, किंविशिष्टानामित्याह-अखण्डाः-सम्पूर्णावयवा अस्फुटिता:-राजीरहिताः, अखण्डाश्च ते अस्फुटिताश्चेति विशेषणसमासः, तेषां, 'phalakasaritANa'ti फलिकवीनितानां एवंभूतानामाढकः क्रियते, बलि: सिद्धः, सुरा अपि च तत्रैव-बलौ प्रक्षिपन्ति गन्धादीन् ॥ गतं देवमाल्यद्वारम् , अधुना माल्यानयनद्वारमभिधीयते-तमित्थं निष्पन्नं बलिं राजादयत्रिदशसहिता गृहीत्वा तूर्यनिनादेन दिग्मण्डलमापूरयन्तः खल्वागच्छन्ति, पूर्वद्वारेण च प्रवेशयन्ति, अत्रान्तरे भगवानपि धर्मकथामुपसंहरतीत्याह बलिपविसणसमकालं पुत्वद्दारेण ठाइ परिकहणा । तिगुणं पुरओ पाडण तस्सद्धं अवडियं देवा ॥ 586 ॥ | पूर्वद्वारेणेति व्यवहित उपन्यासः, पूर्वद्वारेण बलेरभ्यन्तरपाकाराम्यन्तरे प्रवेशनं बलिप्रवेशनं तत्समकालं तिष्ठते-उपरमते धर्मकथना धर्मकथा, किमुक्कं भवति-अम्यन्तरपाकाराभ्यन्तरे यदा बलिः प्रविशति तदा भगवान् धर्मकथा KC******* Jain Education international Page #26 -------------------------------------------------------------------------- ________________ बावश्यके लिविधि। समवसरणे ॥ 31 ॥ AAAAAACOM मुपसंहृत्य तूष्णीकोऽवतिष्ठते, ततः स राजादिर्बलिव्यप्रहस्तो देवपरितो भगवन्तं तीर्थकरं त्रिकृत्वः प्रदक्षिणीकृत्य तं बलिं तत्पादान्तिके पुरतः पातयति, तस्यार्द्धमपतितं देवा गृह्णन्ति ॥ / अद्धद्धं अहिवइणो अवसेसं होइ पागयजणस्स । सवामयप्पसमणी कुप्पइ na'nno य छम्मासे ॥ 587 ॥ 6 शेषस्यार्द्धस्यार्द्धम धं तदधिपतेर्भवति, राज्ञ इत्यर्थः, अवशेष यद्दलेरास्ते तद्भवति कस्य ?-प्रकृतिषु भवः प्राकृतः स चासौ जनस्तस्य । स चैवंरूपसामर्थ्य: यद्येकमपि सिक्थं तत्सम्बन्धि यस्य शिरसि प्रक्षिप्यते तस्य पूर्वोत्पन्नो व्याधिः खलूपशमं याति, अपूर्वश्च षण्मासान यावन्न भवति, तथा चाह-सर्वामयप्रशमनः, सूत्रे स्त्रीलिङ्गनिर्देशः प्राकृतत्वात् , कुप्यति नान्यश्च षण्मासान् यावत् ॥ इत्थं बली प्रक्षिप्ते भगवान् प्रथमप्राकारादुत्तरद्वारेण निर्गत्य द्वितीये प्राकारान्तरे पूर्वस्यां दिशि देवच्छन्दके यथासुखं समाधिना व्यवतिष्ठते ॥ सम्प्रति 'उवरि तित्थ मिति द्वारमभिधीयते-भगवत्युत्थिते । द्वितीयस्यां पौरुष्यामाद्यगणधरोऽन्यो वा गणधरो धर्ममाचष्टे, स्यान्मतिः-किं कारणं द्वितीयस्यामपि पौरुष्यां तीर्थकर एव धर्म न कथयति !, तत आहखेयविणोओ सीसगुणदीवणा पचओ उभ्य्तोऽवि|सीसाय्रिय्क्मोऽवि अगणहरकहणे गुणा हुंति ॥ 588 ॥ | खेदविनोदः-परिश्रमविनाशो भगवतोभवति, तथा शिष्यगुणदीपना-शिष्यगुणप्रख्यापनाच कृता भवति, तथा प्रत्यय उभयतोऽपि श्रोदणामुपजायते, यथा भगवताऽम्यधायि तथा गणधरेणापि, यदिवा गणधरे तदनन्तरं तदुकानुवादिनि प्रत्ययः श्रोदणां भवति, यथा. नान्यथावाद्ययमिति, तथा शिष्याचार्यक्रमोऽपि दर्शितो भवति, आचार्या ॥ 31 ॥ www.iainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ KACHAR+ दुपश्रुत्य योग्यशिष्येण तदर्थान्वारुवान कर्त्तव्यमिति, एते गणधरकथने गुणा भवन्ति ॥ आह-स गणधरः कनिषण्णः 5 कथयति उच्यते राओवणीयसीहासणोवविट्ठो य पायपीढे वा। जिट्टो अन्नयरो वा गणहारि कहेइ बीयाए ॥ 589 ॥ राज्ञा उपनीतं राजोपनीतं तच्च तत् सिंहासनं 2 तत्र वा उपविष्टः, तदभाव तीर्थकरपादपीठे वा उपविष्टो ज्येष्ठोडन्यतरो वा गणं-साध्वादिसमुदायलक्षणं धारयितुं शीलमस्येति गणधारी कथयति, द्वितीयायां पौरुष्याम् ॥ आह-स कथयन् कथं कथयति', उच्यतेसंखाईएवि भवे साहै जं वा परो उ पुच्छिज्जा। न u(य)णं अणाइसेसी वियाणई एस छउमत्थो ॥ 59 ॥ __ सहयातीतान् , असह्येयानपीत्यर्थः, भवान् 'साहेई' इति देशीवचनमेतत् कथयति, किमुक्तं भवति -असोयेषु भवेषु यदभवत् भविष्यति, यद्वा वस्तुजातं परः पृच्छेत् तत्सर्व कथयति, अनेनाशेषाभिलाप्यपदार्थप्रतिपादनशक्तिरावेदिता, किं बहुना', 'न च' नैव णमिति वाक्यालङ्कारे अनतिशेषी-अनतिशायी, अवध्याद्यतिशयरहित इत्यर्थः, विजानाति यथा एषः-गणधरैछद्मस्थ इति, अशेषप्रश्नोत्तरप्रदानसमर्थत्वात् तस्य, एवं तावत् समवसरणवक्तव्यता सामान्येनोक्का, सम्प्रति प्रकृतमभिधीयते, तत्र भगवतः समवसरणे निष्पन्ने सति अत्रान्तरे देवकृतजयजयशब्दसम्मिश्रदिव्यदुन्दुभिशब्दाकर्णनोत्फुल्लनयनगगनावलोकनोपलब्धस्वर्गवधूसमेतसुरवृन्दानां यज्ञपाटकसमभ्यागतजनानां प्रितोस्सोऽभ्व्त्। अहो स्विष्टं यद्विग्रहवन्तः खल्वागता देवा इति, तथा चाह रते, तत्र भगवतश्नोत्तरप्रदानसमर्थत्वा अनतिशायी, अवध्यालाप्यपद नावलोकनोपलवसमवसरणे निष्पनेम तस्य, एवं तावत् समा Jain Education Internatione For Private & Personal use only Do Page #28 -------------------------------------------------------------------------- ________________ Avazyake श्रीमलयसमवसरणे ॥ 311 ॥ तं दिव देवघोसं सोऊणं माहणा तर्हि तुत्त्त्था। अहो ! जन्निएण जटुं देवा किर आगया इहयं ॥ 591 ॥ तं दिव्यं देवघोषं श्रुत्वा मनुष्यास्तत्र यज्ञपाटके तुष्टाः, अहो विस्मये, यज्ञेन याजयति लोकानिति याज्ञिकः तेन इष्टं यतो देवाः किल आगता अत्रेति, किलशब्दः संशय एव, तेषामन्यत्र गमनात्, तत्र यज्ञपाटके वेदार्थविद एकादशापि गणधराः ऋत्विजः समन्यागताः ॥ तथा चाह इक्कारसवि गणहरा सबै उन्नयविसालकुलवंसा । पावाइ मज्झिमाए समोसढा जन्नवाडम्मि ॥ 592 ॥ एकादशापि गणधराः समत्रसृता यज्ञपाटे इति योगः, किम्भूता इत्याह- सर्वे - निरवशेषाः उन्नताः प्रधानजातित्वात् विशालाः पितामहपितृपितृव्याद्यनेकजनसमाकुलाः कुलान्येव वंशा-अन्वया येषां ते तथाविधाः, पापायां मध्यमायां । समवसृता - एकीभूता यज्ञपाटे ॥ आह-किमाद्याः किंनामानो वा ते गणधरा iti ?, ucyate Jain Education intentiona पढमित्थ इंदभूई बीए पुण होइ अग्गिभूइत्ति । तइए अ वाउभूई तओ विअत्ते सुहम्मे अ ॥ 593 ॥ मंडिअ मोरिपुत्ते अकम्पिए चेव अयलभाषा य । मेअज्जे अ पभासे गणधरा हुंति वीरस्स ॥ 594 ॥ प्रथमोऽत्र गणधरमध्ये इन्द्रभूतिः द्वितीयः पुनर्भवति अग्निभूतिस्तृतीयो वायुभूतिश्चतुर्थो व्यक्तः, पञ्चमः सुधर्म्मस्वामी, षष्ठो मण्डिकपुत्रः सप्तमो मौर्यपुत्रः पुत्रशब्दः प्रत्येकमभिसम्बध्यते, अष्टमोऽकम्पिकः नवमोऽचलभ्राता दशमो नेतार्यः एकादशः प्रभासः, एते गुणधरा भवन्ति वीरस्य ॥ जंकारण निक्खमणं वुच्छं एएर्सि आणुपुबीए । तित्थं च सुहम्माओ निरवच्चा गणहरा सेसा ॥ 596 ॥ गणधरदे शना 11 गणधराः ॥ 311 ॥ Page #29 -------------------------------------------------------------------------- ________________ *A - कोत यत्कारणं-यनिमित्तं निष्क्रमणं यत्तदोर्नित्याभिसम्बन्धात् तत् एतेषां गणधराणामानुपूआ-परिपाव्या वक्ष्ये, तथा तीर्थ सुधर्मात्-पञ्चमात् गणधरात् जातं, यतो निरपत्या:-शिष्यरहिताः शेषाः-इन्द्रभूत्यादयो ग्न्न्ध्राः॥ तत्र जीवादिसंशयापनोदनिमित्तं गणधरनिष्क्रमणमितिकृत्वा यो यस्य संशयस्तदुपदर्शनार्थमाह___ जीवे कम्मे तज्जीव भूअ तारिसय बन्ध मुक्खे य । देवा नेरइया वा पुन्ने परलोअ निवाणे ॥ 596 ॥ आद्यस्य गणभृतो जीवे संशयः, किमस्ति नास्तीति, द्वितीयस्य कर्मणि, यथा ज्ञानावरणीयादिलक्षणं कर्म किमस्ति किं वा नास्तीति, तृतीयस्य तज्जीवेति किं तदेव शरीरं स एव जीवः किं वाऽन्य इति, न पुनर्जीवसत्तायां तस्य संशयः, चतुर्थस्य भूतेषु संशयः, किं पृथिव्यादीनि भूतानि सन्ति किं वा नेति ?, पञ्चमस्य 'tArisaya'tti किं यो यादृश इह भवे सोऽन्यस्मिन्नपि भवे तादृश एवं उतान्यथापीति संशयः, षष्ठस्य बन्धश्च मोक्षश्च बन्धमोक्षं तस्मिन् संशयोयथा बन्धमोक्षौ स्तः किं वा नेति, आह-कर्मसंशयादस्य को विशेषः1, उच्यते, स कर्मसत्तागोचरः, अयं तु तदस्तित्वे सत्यपि जीवकर्मसंयोगविभागगोचर इति, सप्तमस्य किं देवाः सन्ति किं वा न सन्तीतिसंशयः, अष्टमस्य नारकाः संशयगोचरः, किं ते सन्ति किं वा न सन्तीति, नवनस्य पुण्ये संशयः, कर्मणि सत्यपि किं पुण्यमैव प्रकर्षप्राप्तं प्रकृष्टसुखहेतुः तदेव चापचीयमानमत्यन्तस्वल्पावस्थं दुःखस्य, उत तदतिरिकं पापमस्ति, आहोस्विदेकमेवोभयरूपमुत स्वतन्त्रमुभयमिति, दशमस्य परलोके संशयः, सत्याप्यात्मनि परलोको-भवान्तरलक्षणः किमस्ति किं वा नास्तीति, एकादशस्य निर्वाणे संशयः, निर्वाणं किमस्ति किंवा नति, आह-बन्धमोक्षसंशयादस्य को विशेषः, ucyate-sa jhubhayago. For Private & Personal use only Page #30 -------------------------------------------------------------------------- ________________ Avazyake श्रीमलय समवसरणे ॥ 312 ॥ चरः, अयं तु केवलविभागविषय एव, तथा किं संसाराभावमात्र एक मोक्षः किं वाऽन्य इत्यादि ॥ साम्प्रतं गणधरपरिवारमान प्रदर्शनार्थमाह पंच पंच सया अधुट्ठसया य हुंति दुण्ह गणा । दुण्हं तु जुअलयाणं तिसओ तिसओ हवै गच्छो ॥ 597 ॥ वैतरनि गणधराणां प्रत्येकं परिवारः पञ्च शतानि, तथा अर्द्ध चतुर्थस्य येषु तानि अर्द्धचतुर्थानि अर्द्धचतुर्थानि शतानि मानं ययोस्तौ अर्द्धचतुर्थशतौ भवतो द्वयोः प्रत्येकं गणौ, इह गणः समुदाय एवोच्यते, न पुनरागमिकः, तथा द्वयोर्गणधरयुगलकयोः प्रत्येकं त्रिशतस्त्रिशतो गच्छः, किमुक्तं भवति ? - उपरिस्थितानां चतुर्णां गणभृतां प्रत्येकं । प्रत्येकं त्रिशतमानः परिवारः ॥ उक्तमानुषङ्गिकं प्रकृतमुध्यते - ते हि देवास्तं यज्ञपाटं परिहृत्य समवसरणभुवि निपतितवन्तः, तांश्च तथा दृष्ट्वा लोकोऽपि तत्रैव जगाम, भगवन्तं त्रिदशलोकेन पूज्यमानं दृष्ट्वा अतीव हर्ष चक्रे, प्रवादश्च सञ्जातः - सर्वज्ञोऽत्र समवसृतस्तं देवाः पूजयन्तीति, अत्रान्तरे खल्वाकर्णितसर्वज्ञप्रवादोऽमर्षाध्मात इन्द्रभूतिर्भगवन्तं प्रति प्रस्थितः, तथा चाह सोऊण कीरमाणि महिमं देवेहिं जिणवरिंदस्स । अह एह अहंमाणी अमरिसिओ इंदमूहन्ति ॥ 598 ॥ श्रुत्वा - जनपरम्परात आकर्ण्य, पाठान्तरतो दृष्ट्वा वा, महिमां पूजां देवैः क्रियमाणां जिनवरेन्द्रस्य भगवतो वर्द्धमानस्वामिनः, अथास्मिन् प्रस्ताव एति - आगच्छति भगवत्समीपम्, अहमेव विद्वानिति मानोऽस्येति अहंमानी अमर्षितोऽमर्षो - मत्सरविशेषः स सज्ञातोऽस्य सोऽमर्षितः, मयि सति कोऽन्यः सर्वज्ञ इत्यपनयाम्यद्य सर्वज्ञवादमित्यादि शंकाविष यः परिवारमानं ॥ 112 ॥ Page #31 -------------------------------------------------------------------------- ________________ सत्सकलुषितान्तरात्मा, कोऽसावित्याह-इन्द्रभूतिरिति नाना प्रथिता, स भगवत्समीपं प्राप्य भगवन्तं च चतुसिंशदतिशयसमन्वितं देवासुरनरेश्वरपरिवृतं दृष्ट्वा साशकस्तदग्रतस्तस्थौ ॥ एतदेव सविस्तरं भाष्यकार आह मुत्तूण ममं लोगो, किं वचै एस तस्स पामूले |अन्नोऽवि जाणैमए ठिअम्मि कत्तुधियं एवं? ॥ 12 ॥ मां सकलशास्त्रपारगं मुक्त्वा किमेष लोकस्तस्य पादमूलं ब्रजति !, न चासौ मदपेक्षया किमपि जानाति, तथाहिमयि प्रतिवादिनि स्थितेऽन्योऽपि किमपि जानातीति कौतस्त्यमेतत्, न चैतत्सम्भवतीति भाव्ः॥ पुनरप्याह वचिज व मुक्खजणो देवा kaha'NeNa विम्हयं नीया । वंदंति संथुणंति अजेणं सबबुद्धीए ॥ 121 ॥ ब्रजेद्वा तत्पादमूल मूर्खजनो, मूर्खतया युकायुक्तविवेकविकलत्वात् , देवास्तु कथमनेन विस्मयं नीताः', येन विस्मयनयनेन सर्वज्ञबुद्ध्या तं वन्दन्ते संस्तुवन्ति च । अवा जारिसओ चिय सो नाणी तारिसा मुरा तेवि । अणुसरिसो संजोगो गामनडाणं व मुक्खाणं ॥ 122 ॥ ___ अश्वा यादृश एव स ज्ञानी तेऽपि सुरास्तादृशा एव, मूर्खा इत्यर्थः, ततोऽनुमदृशं-अनुरूपः संयोगस्तस्य ज्ञानिनः एतेषां च देवानां, कयोरिवेत्याह-ग्रामनटयोरिव मूर्खयोः, यथा ग्रामो मूखों नटोऽपि च तथाविषविद्याविकलत्वात् दामूर्ख इति परस्परं तयोः संयोगोऽनुरूपः, एवमेषोऽपीति । / काउं हयप्पया पुरतो देवाण दाणकामं च । नासेहं नीसेसं खणेण सबलुवायं se। 123 ॥ R+MAA A.yU.53 Jain Educato Internet Page #32 -------------------------------------------------------------------------- ________________ Avazyaka देवावं दानवानां च पुरतः-अग्रे तथाविधप्रश्नजादैहतप्रतापं कृत्वा क्षणेन-क्षणमात्रेण 'से' तस्य सर्वज्ञवादं निम्शेषमहं] | गौतमा. श्रीमलय- naashyaani। गमन समवसरण इअ बुणं पत्तो दडं तेलुकपरिवुदं वीरं । चौतीसाइसयनिहिं स संकिओ चिट्टिओ पुरओ ॥ 124 ॥ इति-पूर्वोक्तमुक्त्वा माठो भगवत्समीपं, दृष्ट्वा च भगवन्तं वीरं त्रैलोक्यपरिवृतं चतुस्त्रिंशदतिशयनिधि स शङ्कितः पुरतोऽवस्थितः ॥ अत्रान्तरे1 आभट्टो य जिणेणं जाइ-जरा-सरणविप्पनुकेणं । नामेण य गुत्तेण य सबन्न सवदरिसिणा ॥ 599 ॥ IN 1 आभाषितः-संलप्तो जिनेन-भगवता महावीरेण जातिः-प्रसूतिर्जरा-वयोहानिलक्षणा मरणं-दशविधप्राणविप्रयोग रूपं एभिर्विप्रमुक्ततेन, कथमाभापित इत्याह-नाना-हे इन्द्रभूते ! इत्येवंरूपेण तथा गोत्रेण च-यथा हे गौतमगोत्र !, |किंविशिष्टेन जिनेनेत्याह-सर्वज्ञेन सर्वदर्शिना ॥ आह-यो जरामरणविनमुक्तः स सर्वज्ञ एवेति गतार्थमिदं विशेषणं, न. नयवादपरिकल्पितजात्वादिविप्रमुक्तमुक्तनिरासार्थत्वात्, तथाहि-कैश्चिद् गुणविप्रमुक्तमोक्षवादिभिरचेतना मुक्का इष्यन्तेऽतस्तन्निरासार्थमूचे सर्वज्ञेन सर्वदर्शिनेति ॥ इत्थं नामगोत्राभ्यां संलप्तस्य तस्य चिन्ता अभवत्-तथा चाहहे! इंदभूह ! गोअम ! सागयमुत्ते जिणेण चिंतेइ । नामपि मे विआणइ, अहवा को मं न यान्नेइ॥125॥2॥31॥ ॥ हे इन्द्रभूते ! गौतम ! स्वागत मिति जिनेनोके स चिन्तयति-अहो नामापि मे विजानाति, अथवा सर्वत्र प्रसिद्धोऽहं । को मां na jaanaati॥ 5.KACC-ka * ** Jain Education in For Private & Personal use only MIHainelibrary.org. Page #33 -------------------------------------------------------------------------- ________________ %AMAC % jaha vA हिअयगयं मे संसय मन्निज अहव छिदिखा। ता हुन्ज विम्हओ मे इय चितंतो पुणो भणिओ ॥ 12 ॥ | यदि मे हद्गतं संशयं मन्येत-जानीयात्, अथवा छिन्द्यात्-अपनयेत्, ततो मे विस्मयो भवेत्-भविष्यति इति चिन्तयन् पुनरपि भगवता भणितः किं भणित इत्याह किं मन्नि अस्थि जीवो उयाहु नस्थित्ति संसयो तुज्झ । वेय पयाण य अत्थं न याणसी तेसिमो अत्यो॥30॥ 6 हे गौतम ! किं मन्यसे-अस्ति जीवः उत नास्तीति, नन्वयमनुचित एव तव संशयः, यतोऽयं संशयस्ते विरुद्धवेदपद श्रुतिनिवन्धनः, तेषां च वेदपदानानर्थ न जानासि, यथा न जानासि तथा वक्ष्यामः, तेषामयमों-वक्ष्यमाणस्वरूपः, अन्ये तु किंशब्दं परिप्रश्नार्थे व्याचक्षते, तच्च न युज्यते, भगवतः सकलसंशयातीतत्वात् , संशयवतः परिप्रश्नार्थः किंशब्दप्रयोगो, यथा किमित्थमन्यथा वेति, अथवा किमस्ति जीव उत नास्ति इति मन्यसे, अयं तव संशय इत्येवं व्याख्येयं, शेषं तथैव, यदुक्तं संशयस्तव विरुद्धपदश्रुतिनिबन्धन इति, तान्यमूनि वेदपदानि-विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानु विनश्यति न प्रेत्य saMjJAstI'tyAdi, तथा 'स वै अयमात्मा ज्ञानमय' इत्यादीनि च, एतेषां च वेदपदानामयमों भवच्चेतसि विपरिवर्तते-विज्ञानमेव-चैतन्यमेव धनो-नीलादिरूपत्वात् विज्ञानघनः स एव एतेभ्यःअध्यक्षतः परिच्छिद्यमानस्वरूपेभ्यः पृथिव्यादिलक्षणेभ्यो भूतेभ्यः समुत्थाय-उत्पद्य पुनस्तान्येवानु विनश्यति-तान्येव भूतानि अनुसृत्य विनश्यति, तत्रैवाव्यक्तरूपतया संलीनं भवतीति भावः, न प्रेत्य संज्ञास्ति-मृत्वा पुनर्जन्म प्रेत्येत्युहै च्यते न तत्संज्ञास्ति, न परलोकसंज्ञास्तीति भावः, ततः कुतो जीवः । , युक्त्युपपन्नश्चायमर्थ इति ते मतिः, yato EOGA For Private & Personal use only Page #34 -------------------------------------------------------------------------- ________________ Avazyake नासौ प्रत्यक्षेण परिगृह्यते, अतीन्द्रियत्वात् , नाप्यनुमानेन, यतस्तल्लिङ्गलिङ्गिसम्बन्धपूर्वकं, न चात्र लिङ्गस्य लिडिनाही जीवसिश्रीमलय सह सम्बन्धः प्रत्यक्षगम्यो, लिङ्गिनोतीन्द्रियत्वात् , नाप्यनुमानगम्योऽनवस्थाप्रसक्तः, तदपि हि लिङ्गलिङ्गिसम्बन्धग्रहणसमवसरणे बापूर्वकं, तत्रापि चेयमेव वार्ता इत्य्न्व्स्थानुस्स्न्ग्ग्ः। नाप्यागमगम्यः, परस्परविरुद्धार्थतया तेपामागमान प्रमाणत्वाभावात, तथाहि-केचिदेवमाहः-एतावानेव लोकोऽयं, यावानिन्द्रिय्गोच्र्ः। भद्रे! वृकपदं पश्य, bdntybhushrutaaH||1|| // 314 // इत्यादि, अपरे प्राहु:-"न रूपं भिक्षवः pudgalA"ityAdi, पुद्गले रूपं निषेधयन्ति, अमूर्च आत्मेत्यर्थः, अन्ये पुनरेवं 'अकर्ता निर्गुणो भोकाऽइत्यादि, अपरे एवं-"स वै अयमात्मा jJAnamaya'ityAdi, नचैते सर्व एव प्रमाणं, परस्परविरोधेन, एकार्थाभिधायिपरस्परविरुद्धवाक्यपुरुषवातवत् , अतो न विद्मः-किमस्ति नास्तीत्ययं तवाभिप्राया, तब वेदपदानां चार्थ न जानासि, घशब्दात् युक्किं हदयं च, तथाहि वेदपदानामयमर्थ:-विज्ञानपन एवेति ज्ञानोपयो. गदर्शनोपयोगरूपं विज्ञानं ततोऽनन्यत्वात् आत्मा विज्ञानघना, प्रतिप्रदेशमनन्तविज्ञानपर्यायसहातात्मकत्वाद्वा विज्ञानघनः, एक्शन्दोऽवधारणे विज्ञानघनादनन्यत्वात् विज्ञानघन एव, एतेभ्यो भूतेभ्यः-क्षित्युदकादिभ्यः समुत्थायकथञ्चिदुत्पद्येति, घटविज्ञानपरिणतो हि आत्मा घटाद् भवति, तद्विज्ञानक्षयोपशमस्य तत्सापेक्षस्वाद्, अन्यथा निरालम्बनवया तस्य मिथ्यात्वप्रसक्तः, एवं सर्वत्र भावनीयं, तत उकं तेभ्यः समुत्थाय कथञ्चिदुत्पद्येति, पुनस्तान्येव-भूतानि ॥ 3140 'अनु विनश्यति' तेषु विवक्षितेषु भूतेषु व्यवहितेषु अपगतेषु वा आत्मापि तेन विज्ञानघनात्मना उपरमतेऽन्यविज्ञानात्मना उत्पद्यते, यदिवा सामान्यचैतन्यरूपतयाऽवतिष्ठते इति, न प्रेत्य संज्ञाऽस्ति-न प्राकनी घटादिविज्ञानसंज्ञाऽअतिशते, नघनः, एक्शन्दोवानन्यत्वात् आत्मा विज्ञादपदानामयमर्थः Jain Education inte Krjainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ 28-36-38432364 साम्प्रतविज्ञानोपयोगविग्नितत्वात् , अथवा एवं व्याख्या-विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानु विनश्यतीत्येतन, यतःप्रेत्यसंज्ञाऽस्ति-परलोकसंज्ञास्ति ॥ यदप्युक्तं-नासौ प्रत्यक्षेण परिगृह्यते इति तदप्यसमीचीनम्, आत्मनः प्रत्यक्षसिद्धत्वात् , तद्गुणस्य ज्ञानस्य स्वसंवेदनप्रमाणसिद्धत्वात् , तथाहि-स्वसंविदिता एवावग्रहेहापायादयः उत्पद्यन्ते च्यवन्ते वा, ततस्तद्गुणस्य स्वसंविदितत्वात्सिद्धमात्मनः प्रत्यक्षत्वं, अथ ब्रवीथा भूतगुणश्चैतन्यं, तथा च वेदेऽप्युक्तम् , 'एतेभ्यो भूतेभ्यः samutthAya'tyAdi, ततः कथं ज्ञानस्य स्वसंविदितत्वे आत्मनःप्रत्यक्षत्वं , ज्ञानस्यात्मगुणत्वाभावात् ,तदयुफ, भूतगुणत्वे सति पृथिव्याः काठिन्यस्येव सर्वत्र सर्वदा चोपलम्भप्रसङ्गात्, न च सर्वत्र सर्वदा चोपलभ्यते चैतन्यं, लोष्ठादा मृतावस्थायां चानुपलम्भात्, अथ तत्रापि चैतन्यमस्ति केवलं शक्तिरूपेण ततो नोपलभ्यते, तदसम्यक, विकल्पद्वयान तिक्रमात् , सा हि शक्तिश्चैतन्याद्विलक्षणा उत चैतन्यमेव!, यदि विलक्षणा ततः कथमुच्यते शक्तिरूपेण चैतन्यमस्ति, नहि पटे विद्यमाने पटरूपेण घटस्तिष्ठतीति वक्तुं शक्यं, तथा चाहान्योऽपि-"रूपान्तरेण यदि तत्तदेवास्तीति मा र्त्तीः। चैतन्यादन्यरूपस्य, भाव तद्विद्यते कथम् ॥ 1 ॥ अथ द्वितीयः पक्षस्तर्हि चैतन्यमेव सा, कथमनुपलम्भः 1, आवृतत्वादनुपलम्भ इति चेत्, नन्वावृतिरावरणं, तच्चावरणं किं भूतानां विवक्षितपरिणामाभाव उत परिणामान्तरं आहोस्विदन्यदेव भूतातिरिक्त किञ्चित् !, तत्र न तावद्विवक्षितपरिणामाभावः, एकान्ततुच्छरूपतया तस्यावारकत्वायोमात् , अन्यथा तस्याप्यतुच्छरूपतया भावरूपतापत्तिः, भावत्वे च पृथिव्यादीनामन्यतमो भावो भवेत् 'पृधिव्यादीन्येव भूतानि tattva'miti बचनाद, पूथिन्यादीनि च भूतानि चैतन्यस्य व्याकानि नावारकाणीति कथमावारकत्वं vasyopapacimat , atha pari CRACAKACHRAMMAR - 4 For Private & Personal use only Page #36 -------------------------------------------------------------------------- ________________ Avazyake zrImalayasamavasaraNe // 315 // Jain Education inter णामान्तरं तदयुक्तं, परिणामान्तरस्यापि भूतस्वभावतया भूतवत् व्यञ्जकत्वस्योपपत्तेर्नावारकत्वस्य, अथान्यदेव भूतातिरिक्तं किञ्चित् तदतीवासमीचीनं, भूतातिरिक्ताभ्युपगमे 'चत्वार्येव पृथिव्यादीनि भूतानि तत्त्व' मिति तत्त्वसङ्ख्या व्याघातप्रसङ्गात्, अपि च-इदं चैतन्यं प्रत्येकं वा भूतानां धर्मः समुदायस्य वा ?, न तावत्प्रत्येकमनुपलम्भात्, नहि प्रतिपरमाणु संवेदन मुपलभ्यते, अपि च यदि प्रतिपरमाणु संवेदनं भवेत्तर्हि पुरुषसहस्र चैतन्यवृन्दमिव परस्परं भिन्नस्वभावमिति नैकरूपं भवेत्, अथ चैकरूपमुपलभ्यते, अहं पश्यामि अहं करोमीत्येवं सकलशरीराधिष्ठानादेकरूपतयाऽनुभवात्, अथ समुः दायस्य धर्मस्तदप्यसत्, प्रत्येकमभावात्, नहि प्रत्येकं यदसत्तत्समुदाये भवति, यथा रेणुषु तैलं स्यादेतद्-यद्वत् मद्या । ङ्गेषु प्रत्येकं मदशक्तिरदृष्टापि समुदायेऽपि भवन्ती दृश्यते तद्वच्चैतन्यमपि भविष्यति को दोषः ?, तदसम्यक्, प्रत्ये कमपि मद्याङ्गेषु मदशक्त्यनुयायिमाधुर्यादिगुणदर्शनात्, तथाहि -- दृश्यते माधुर्य मिक्षुर से धातकीपुष्पेषु च मनाक् विकलतो। त्पादकत्वादि, न चैवं चैतन्यं सामान्यतोऽपि भूतेषु प्रत्येकमुपलभ्यते, ततः कथं समुदाये तद्भवितुमर्हति 1, मा प्रापत्सर्वत्र सर्वस्य भावप्रसक्त्याऽतिप्रसङ्गः, किश्व-यदि चैतन्यं भूतधर्म्मत्वेन प्रतिपत्रं ततोऽवश्यमस्यानुरूपो धर्मी प्रतिपत्तव्यः, आनु. | रूप्याभावे जतुकाठिन्ययोरिव परस्परं धर्म्मधर्मिभावानुपपत्तेः, न च चैतन्यं भूतानुरूपो धर्मी, वैलक्षण्यात्, तथाहि-चैतन्यं बोधस्वरूपममूर्त्तं च भूतानि च तद्विलक्षणानि, ततः कथं परस्परमेषां धर्मधर्मिभावसंभवः 1, न च चैतन्यमिदं भूतानां कार्य, अत्यन्त विलक्षणतया कार्यकारणभावस्याप्ययोगात्, तथा चोक्तम्- "काठिन्याबोधरूपाणि, भूतान्यध्यक्षसिद्धितः । चेतना च न तद्रूपा, सा कथं तत्फलं भवेत् 1 ॥ 1 ॥ " अपि च- यदि भूतकार्य चैतन्यं तर्हि किं न सकलमपि जगत् जीवसि द्धिः ॥ 115 ॥ w.jainelibrary.org Page #37 -------------------------------------------------------------------------- ________________ प्राणिमयं भवति, परिणतिविशेषसद्भावाभावादिति चेत्, ननु सोऽपि परिणतिविशेषसद्भावः सर्वत्रापि कस्मान्न भवति ? | सोऽपि हि भूतमात्रनिमित्तक एव, ततः कथं तस्यापि क्वचित्कदाचिद्भावः 1, अन्यच -स किंरूपः परिणतिविशेष इति वाच्यम् 1, कठिनत्वादिरूप इति चेत्, तथाहि -- काष्ठादिषु दृश्यन्ते घुणादिजन्तवो जायमानास्ततो यत्र कठिनत्वादिविशेषस्तत्प्राणिमयं न शेषमिति, तदप्यसत्, व्यभिचारदर्शनात्, तथाहि - अविशिष्टेऽपि कठिनत्वादिविशेषे कचिद्भवति, क्वचित्कठिनत्वादिविशेषमन्तरेणापि संस्वेदजा नभसि च संमूच्छिमा जायन्ते, किश्च समानयोनिका अपि विचित्रवर्णसंस्थानाः प्राणिनो दृश्यन्ते, तथा गोमयाद्येकयोनिसम्भविनोऽपि केचिन्नीलतनवोऽपरे पीतकाया अन्ये विचित्रवर्णाः, संस्थानमप्येतेषां परस्परं विभिन्नं, तद्यदि भूतमात्रनिमित्तं चैतन्यं तत एकयोनिकाः सर्वेऽप्येकवर्णसंस्थाना भवेयुर्न च भवन्ति, तस्मादात्मान एव तत्तत्कर्मवशात् तथा तथोत्पद्यन्ते इति ॥ स्यादेतत्-आगच्छन् गच्छत् वा आत्मा नोपलभ्यते, केवलं देहे सति संवेदनगुपलभामहे, देहाभावे च भस्मावस्थायां न, तस्मान्नात्मा, किन्तु संवेदनमात्रमेवैकं तच देहकार्य देह एव च समाश्रितं, कुड्ये चित्रवत्, नहि चित्रं कुद्ध्यविरहितमवतिष्ठते, नापि कुड्यान्तरं सङ्का। मति, आगतं वा कुड्यान्तरात्, किंतु कुड्य एवोत्पन्नं कुड्य एव च विलीयते, एवं संवेदनमपि, तदप्यसत्, आत्मा हि स्वरूपेणामूर्त्तः, आन्तरमपि शरीरमतिसूक्ष्मत्वान्न चक्षुर्विषयः, तदुक्तमन्यैरपि - " अन्तरा भवदेहोऽपि, सूक्ष्मत्वानोपलभ्यते । निष्क्रामन् प्रविशन् वापि, नाभावोऽनीक्षणादपि ॥ 1 ॥ " तत आन्तरशरीरयुक्तोऽप्यात्मा आगच्छन् । गच्छन् वा नोपलभ्यते, लिङ्गतस्तूपलभ्यते, तथाहि -- कृमेरपि जन्तोस्तत्कालोत्पन्नस्याप्यस्ति निजशरीरविषयः प्रति Page #38 -------------------------------------------------------------------------- ________________ मावश्यकाठबन्धा, उपघातकमुपलभ्य पलायनदर्शनात् , यस मद्विषयः प्रतिवन्धा स तद्विपपपरिशीलनाम्यासपूर्वका, तथा दर्शनात, जीवसिन खल्वत्यन्तापरिज्ञातगुणदोषवस्तुविषये कस्याप्याग्रह उपजायते, ततो जन्मादौ शरीराग्रहः शरीरपरिशीलनाभ्यासजसमवसरणे नितसंस्कारनिवन्धन इति सिद्धमात्मनो जन्मान्तरादागमनं, तथा च केचित् पठन्ति-"शरीरामहरूपस्य, चेतसः सम्भवो यदा । जन्मादौ देहिनो दृष्टः, किं न ज्ञ्मान्त्राग्तिः॥1॥" अथागतिः प्रत्यक्षतो नोपलभ्यते ततः क्व्॥316॥ मनुमानादवसीयते, नैष दोषः, अनुमेयविषये प्रत्यक्षवृत्तेरनभ्युपगमात्, परस्परविषयपरिहारेण हि प्र्त्य्क्स्सानुमान्योः। प्रवृत्तिरिष्यते, ततः कथं स एष दोषः, भाह च-"अनुमेयेऽस्ति नाध्यक्षमिति कैवात्र दुस्स्त्त्ता। अध्यक्षस्यानुमानस्व, विषयो विषयो नहि ॥ 1 ॥ " भय तज्जातीयेऽपि प्रत्यक्षवृत्तिमन्तरेण कथमनुमानमुदयितुमुत्सहते !, न खलु पखाग्नि-1 विषया प्रत्यक्षवृत्तिर्महानसेऽपि नासीत् तस्मान्यत्र विविधरादौ धूमात् धूमध्वजानुमानं भवति, तदप्यसम्यकु, अत्रापि तज्जातीये प्रत्यक्षवृत्तिभावात्, तथाहि-आग्रहोऽन्यत्र परिशीलनाभ्यासप्रवृत्तः प्रत्यक्षत एवोपलन्धस्ततस्तदुपष्टम्मेने-151 हाप्यनुमानं प्रवते, उकंच-आग्रहस्तावदम्यासात्, प्रवृत्त उपलभ्यते । अन्यत्राध्यक्षतः साक्षात्ततो देहेऽनुमान किम् । / ॥ 1 ॥ " योऽपि चित्रदृष्टान्तःप्रागुपन्यस्तः सोऽप्ययुक्तो, वैषम्यात्, तथाहि-चित्रमचेतनं गमनस्वभावरहितं च, आत्मा च चेतनः कर्मवशात् गत्यागती च कुरुते, ततः कथं दृष्टान्तदाआन्तिकयोः साम्यम् , ततो यथा कश्चिदे-15 वदत्चो विवक्षिते प्रामे कतिपयदिनानि गृहारम्भं कृत्वा प्रामान्तरे गृहान्तरमास्थायावतिष्ठते, तदात्माऽपि विवक्षिते &भधे देहं परिहाय भवान्तरे देहान्त्र्मार्च्ल्याव्तिस्स्त्थ्ते। बच्चोत्तम्-तच संवेदनं dehakArya'miti, सन्न, चाभुरादिक संवे AAAAAAACACANCY Jain Education et For Private & Personal use only jainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ नसादिक एवार्थ व्याप्रियते, तत्सामन्याय व्याप्रियते तदा रूपे विज्ञानमुत्तमनोज्ञान, ततो न तत्प्रतिनियतका दनं देहाश्रितमपि कथञ्चिद्भवतु, चक्षुरादीन्द्रियद्वारेण तस्योत्पत्तिसम्भवात, बत्तु मानसं तत्कथं, नहि तदेहकार्य हमुपपत्तिमत् , युक्त्ययोगात् , तथाहि-तन्मानसं ज्ञानं देहादुत्पद्यमानमिन्द्रियरूपाद्वा समुत्पद्यत अनिन्द्रियरूपाहा केश नखादिलक्षणात्, तत्र न तावदाद्यः पक्षः, इन्द्रियरूपात् तदुत्पत्ताविन्द्रियबुद्धिवद् वर्तमानार्थग्रहणप्रसके, इन्द्रियं हि वार्त्तमानिक एवार्थे व्याप्रियते, तत्सामर्थ्यादुपजायमानं मानसमपि ज्ञानं पञ्चेन्द्रियज्ञानमिव वर्चमानार्थग्रहणपर्ववसितसत्ताकमेव भवेत्, अथ यदा चमू रूपविषये व्याप्रियते तदा रूपे विज्ञानमुत्पादयति न शेषकालं, ततस्तपविज्ञानं वर्तमानार्थविषयं, वर्तमान एवार्थे चक्षुषो व्यापारात्, रूपविषयव्यावृत्यभावे च मनोज्ञान, ततो न तत्प्रति नियतकाल1विषय, एवं शेषेष्वपि इन्द्रियेषु वाच्यं, ततः कथमिव मनोज्ञानस्य वर्तमानार्थग्रहणप्रसक्तिः, तदसाधीयो, यत इन्द्रियाश्रितं तदुच्यते यदिन्द्रियव्यापारमनुसृत्योपजायते इन्द्रियाणां च व्यापारः प्रतिनियते एव वार्तमानिके स्वस्वविषये, मनोज्ञानमपि यदीन्द्रियव्यापाराश्रितं तत ऐन्द्रियज्ञानमिव वार्चमानिकार्थग्राहकमेव भवेत्, अन्यथा डाइन्द्रियाश्रितनव तन्न स्यात्, तथा च केचित्यठन्ति-"अक्षव्यापारमाश्रित्य, भवदक्षजमिष्यते । तद्न्यापारोन तत्रेति, कधमक्षभवं भवेत् ॥ 2 ॥ " अथानिन्द्रियरूपादिति पक्षस्तदप्ययुक्तः, तस्याचेतनत्वात् , नवचेतनत्वादिति कोऽर्थः, यदि इन्द्रियविज्ञानरहितत्वादिति, तदिप्यत एव, यदि नामेन्द्रियविज्ञानं ततो न भवति मनोविज्ञानं तु कस्मात् न भवति', मनोविज्ञानं नोत्पादयतीत्यचेतनत्वं तदा तदेव विचार्यमाणमिति प्रतिज्ञार्थंकदेशासिद्धो हेतुआ, तदप्यमत्, अचेतन त्वादिति किमुकं भवति |-स्व्निमिच्विज्ञ्यान्ः स्फुरचिदूपतयाऽनुपलब्धेः, स्पर्शादयो हि स्वस्वनिमित्तविज्ञानः स्फुरचिपा ain Education International For Private & Personal use only w jainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ Avazyake श्रीमलयसमवसरणे दिः ॥ 317 ॥ उपलम्यन्ते, कथं तेम्यो मनोज्ञानं भवतीति प्रतियन्ति सुधियः, आह -"चेतयन्तो न दृश्यन्ते, केशश्मश्रुन-1 जीवसिखादयः । ततस्तेभ्यो मनोज्ञानं, भवतीत्यतिसाहसम् ॥ 1 ॥ " अपिष-यदि केशनखादिप्रतिबद्धं मनोज्ञानं ततस्तदुच्छेदे मूलत एव न स्यात् , तदुपघाते चोपहतं भवेत्, नच भवति, तस्मानायं पक्षः क्स्सोद्क्स्स्म्ः। किश्व-मनोज्ञानस्य सूक्ष्मार्थमेत्तृत्वस्मृतिपाटवादयो विशेषा अन्वयव्यतिरेकाभ्यामभ्यासपूर्वका दृष्टाः, तथाहि-तदेव शास्त्रमीहापोहादिप्रकारेण यदि पुनः पुनः परिभाव्यते ततः सूक्ष्मतरार्थावबोध उल्लसति स्मृतिपाटवं चापूर्वमुजृम्भते, एवं चैकशास्त्राभ्यासतः सूक्ष्मार्थमेत्तृत्वशक्ती पाटवशक्तौ चोपजातायामन्येष्वपि शास्त्रान्तरेषु अनायासेनैव सूक्ष्मार्थावबोधः स्मृतिपाटवं चोल्लसति, तदेवमभ्यासहेतुकाः सूक्ष्मार्थभेत्तृत्वादयो मनोज्ञानस्य विशेषा दृष्टाः, अथ च कस्यचिदिदं जन्मा|भ्यासव्यतिरेकेणापि दृश्यते, ततोऽवश्यं पारलोकिकाम्यासहेतुका इति प्रतिपत्तव्यं, कारणेन सह कार्यस्यान्यथानुपपन्न-5 त्वप्रतिवन्धतोऽदृष्टतत्कारणस्यापि तत्कार्यत्वविनिश्चितेः, ततः सिद्धः परलोकयायी जीवः, सिद्धे च तस्मिन् परलोकया-1 धायिनि यदि कथञ्चिदुपकारी चाक्षुषादेविज्ञानस्य देहो भवेत् भवतु न कश्चिद्दोषः, क्षयोपशमहेतुतया देहस्यापि कथञ्चि-12 दुपकारित्वाभ्युपगमात्, न चैतावता तन्निवृत्तौ सर्वथा तन्निवृत्तिः, नहि वढेरासादितविशेषो घटो वहिनिवृत्ती समूलो च्छेदं निवर्त्तते, केवलं विशेष एव कश्चनापि, यथा सुवर्णद्रवता, एवमिहापि देहनिवृत्ती ज्ञानविशेष एव कोऽपि तत्प्र-II ॥ 317 ॥ 1 तिबद्धो निवर्ततां, न पुनः समूल ज्ञानमपि, यदि पुनर्देहमात्रनिमित्तकमेव विज्ञानमिष्येत देहनिवृत्तौ च निवृत्तिमत्तहि 5 देहस्य भरमावस्थायां मा भूद, देहे तु तथाभूते एवावतिष्ठमाने मृतावस्थायां कस्मान भवति, प्राणापानयोरपि hetu CACASSES lain Eucalan International For at & Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ -14 त्वात्तदभावे न भवतीति चेत्, न, प्राणापानयोञ्जनहेतुत्वायोगात्, ज्ञानादेव च तयोरपि प्रवृत्तः, तथाहि-यदि मन्दी प्राणापानौ निस्रष्टुमिष्यते ततो मन्दौ भवतो, दीर्थों चेत्तर्हि दीर्घाविति, यदि पुनर्देहमात्रनिवृत्तौ प्राणापानौ प्राणापाननिमित्तं च विज्ञानं तर्हि नेत्थमिच्छावशात् प्राणापानप्रवचनं भवेत् , नहि देहमात्रनिमित्ता गौरता श्यामता वा इच्छावशात्प्रवर्त्तमाना दृष्टा, प्राणापाननिमित्तं च यदिवो विज्ञानं ततःप्राणापाननिर्हासातिशयसंभवे ज्ञानस्यापि निर्हासातिशयौ स्याताम् , अवश्यं हि कारणे परिहीयमाने अभिवर्द्धमाने च कार्यस्यापि हानिरुपचयश्च भवति, यथा महति मृत्पिण्डे महान् घटोऽल्पे चाल्पीयान् , अन्यथा कारणमेव तन्न स्यात्, न च भवतःप्राणापाननिहासातिशयसंभवे विज्ञानस्यापि निर्हासातिशयौ, विपर्ययस्यापि भावात् , मरणावस्थायां प्राणापानातिशयसम्भवेऽपि विज्ञानस्य हासदर्शनात्, स्यादेतत्तदानीं वातपित्तादिभिर्दोषहस्य विगुणीकृतत्वात् न प्राणापानातिशयसंभवेऽपि ज्ञानस्यातिशयसम्भवोऽत एव मृतावस्थायामपि न चैतन्यं, देहस्य विगुणीकृतत्वात् , तदसमीचीनतरमेव, एवं सति मृतस्यापि पुनरुज्जीवनप्रसके, तथाहिमृतस्य दोषाः समीभवन्ति, समीभवनं च दोषाणामवसीयते ज्वरादिविकारादर्शनात्, समत्वं चारोग्यं, तथा चाहुवृद्धाः-"तेषां समत्वमारोग्यं, क्षयवृद्धी viparyaya"iti, आरोग्यलाभत्वे देहस्य पुनरुज्जीवनं भवेत् , अन्यथा देहः कारणमेव चेतसो न स्यात् , तद्विकारभावाभावाननुविधानात्, एवं हि देहकारणता विज्ञानस्य श्रद्धेया स्यात् यदि पुनरुज्जीवन भवेत्, स्यादेतद्-अयुक्तमिदं पुनरुज्जीवनप्रसङ्गापादनं, यतो यद्यपि दोषा देहस्य वैगुण्यमाधाय निवृत्चास्तथापि न तत्कृतस्य वैगुण्यस्य निवृत्तिः, नहि दहनकृतो विकारः काठे दहननिवृत्तौ निवर्तमानो दृष्टः, tadayuktam, iha hi kaci. Jein Education International Page #42 -------------------------------------------------------------------------- ________________ E Avazyaka दनिवर्त्यविकारारम्भकं, यथा वहिः काठे, श्यामतामात्रमपि वहिना कृतं काठे वहिनिवृत्तौ न निवर्तते, किञ्चित् निव- जीवसिश्रीमलय- सार्त्यविकारारम्भकं, यथा स एवाग्निः सुवर्णे, तथाहि-अग्निना कृता सुवर्णे द्रवता अग्निनिवृत्ती निवर्तते, तत्र वाय्वा- द्भिः समवसरणे 1दयो दोषा निवर्त्यविकारारम्भकाश्चिकित्साप्रयोगदर्शनात् , यदि पुनरनिवर्त्यविकारारम्भका भवेयुस्तहिं न तद्विकार-31 निवर्तनाय चिकित्सा विधीयेत, वैफल्यप्रसङ्गात्, न च वाच्यं मरणात् प्राक्तनदोषा निवर्त्यविकारारम्भका मरणकाले ॥ 31 ॥ त्वनिवर्त्यविकारारम्भका इति, एकस्य एकत्रैव निवानिवर्त्यविकारारम्भकत्वायोगात् , नोकमेव तत्रैव niva_विका. रम्भकमनिवर्त्यविकारारम्भकं च भवितुमर्हति, तथा अदर्शनात्, ननु द्विविधो हि व्याधिः-साध्योऽमाध्यश्च, तत्र ॥ साध्यो निवर्त्यः, तमेव चाधिकृत्य चिकित्सा फलवती, असाध्योऽनिवर्तनीयः, न च साध्यासाध्यभेदेन व्याधिदैविध्यमप्रतीतं, सकललोकप्रसिद्धत्वाद्, व्याधिश्च दोषवैषम्यकृतः, ततः कथं दोषाणां निवानिवर्त्यविकारारम्भकत्वमनुपपन्नमिति, तदप्यसत्, भवन्मतेनासाध्यब्याध्यनुपपत्तेः, तथाहि-असाध्यता व्याधेः कचिदायुःक्षयात् , तथाहि-तस्मिभेव व्याधौ समानेऽप्यौषधवैद्यसम्पर्के कश्चिन्धियते कश्चिन, क्वचित्पुनः प्रतिकूलकर्मोदयात् , प्रतिकुलकर्मोदयजनितो । हि श्वित्रादिव्याधिरौषधसहस्रैरपि कश्चिदसाध्यो भवति, एतच्च द्विविधमपि व्याधेरसाध्यत्वमहतामेव मते सङ्गच्छते. न भवतो भूतमात्रतत्त्ववेदिनः, क्वचित्पुनरसाध्यो च्याधिर्दोष कृतविकारनिवर्चनसमर्थस्यौषधस्याभावात् वैद्यस्य वा, वैद्यौ-18॥18॥ पघसम्पर्कोभावे हि व्याधिःप्रसपन् सकलमप्यायुरुपक्रमते, ननु वैद्यौषधसम्पर्काभावादेवास्माकमपि पुनरुज्जीवनं न भवि.] प्यति, नहि वदस्ति किश्चित् औषधं यो वा यत् पुनरुज्जीवयति, तदप्ययुक्त, वैद्यौषधे हि दोपविकारनिवर्चना mizvete, For Private & Personal use only Page #43 -------------------------------------------------------------------------- ________________ na पुनरत्यन्तासतश्चैतन्यस्योत्पादनाथै, तथाऽनभ्युपगमात् दोषकृताश्च विकारामृतावस्थायां स्वयमेव निवृत्ताः, ज्वरादेरदर्शनात्, ततः किं वैद्यौषधान्वेषणेनेति तदवस्थ एव पुनरुज्जीवनप्रसङ्गः, अपि च-कश्चिद्दोषाणामुपशमेऽप्यकस्मानियते, कश्चिञ्चातिदोषदुष्टत्वेऽपि जीवति, तदेतद्भवन्मते कथमुपपत्तिमर्हति !, तथा च केचिहवते-'दोषस्योपसमेऽप्यस्ति, मरणं कस्यचित् पुनः । जीवनं दोषदुष्टत्वेऽप्येतन्न स्याद् भवन्मते ॥ 1 ॥ ' अर्हतां तु शासने यावद् आयुःकर्म विजृम्भते तावद् दोषैरतिपीडितोऽपि जीवति, आयुःकर्मक्षये च दोषाणामधाकृतावपि घियते, तन्न देहमात्रकारणं संवेदनं, अन्यच्च-देहः कारणं संवेदनस्व सहकारिभूतं वा उपादानभूतं वा!, यदि सहकारिभूतं तदिष्यत एव, देहस्यापि क्षयोपशमे हेतुतया कथंचिद्विज्ञानहेतुत्वाम्युपगमात्, अथोपादानभूतं तदयुक्त, उपादानं हि तत् तस्य यद्विकारेण यस्य विकारो, यथा मृद् । घटस्य, न च देहविकारेणैव विकारः संवेदनस्य, देहविकाराभावेऽपि भयशोकादिना तद्विकारदर्शनात्, न तद् देह उपादानं संवेदनस्य, तथा च वदन्त्युपादानलक्षणमपरे-"अविकृत्य हि यद् वस्तु, यः पदार्थो विकार्यते । उपादानं न तत्तस्य,युक्तं गोगवयादिवत् ॥ 1 ॥ " एतेन यदुच्यते-मातापितृचैतन्यं सुतचैतन्यस्योपादानमिति, तदपि प्रतिक्षिप्तं, तत्रापि तद्विकारे विकारित्वं तदविकारे चाविकारित्वमिति नियमादर्शनात्, अन्यच्च-यद्यस्योपादानं तत्तस्मादभेदेन व्यवस्थितं, यथा मृदो घटः, मातापितृचैतन्यं च सुतचैतन्यस्योपादानं ततः सुतचैतन्यं मातापितृचैतन्यादभेदेन व्यवतिष्ठते, तस्माद् । यत्किश्चिदेतत् , तन्न भूतधर्मो भूतकार्य वा चैतन्यं, किं त्वात्मनो गुण इति, तद्गुणस्य प्रत्यक्षसिद्धत्वात्प्रत्यक्षसिद्ध आत्मा, अनुमानसिद्धश्च, तच्चानुमानमिदं-रूपादीन्द्रियाणि विद्यमानप्रयोजकानि कर्मकरणत्वे सति ग्राह्यग्राहकरूप AKARAAGIC.91-04--1 Jain Educato International Page #44 -------------------------------------------------------------------------- ________________ मावश्यके श्रीमलयसमवसरणे ॥ 319 ॥ स्वात् , ये कर्माकरणत्वे सति ग्राह्यग्राहकरूपे ते विद्यमानप्रयोजके, यथा संदंशायःपिण्डौ, कर्मकरणरूपाणि च स्न्ति। जीवसिद्धी ग्राह्यग्राहकरूपाणि रूपादीन्द्रियाणि ततो विद्यमानप्रयोजकानीति, न चेन्द्रियाणां स्वत उपलम्भकत्वं येन रूपादिग्रहणं प्रथमगणप्रति तेषां कर्तृत्वमेवोपगम्यत न करणत्वं, अचेतनत्वेन स्वत उपलम्भकृत्त्वायोगात्, तथा चात्र प्रयोगः-यदचेतनं तन्नो- धरः पलब्धृ यथा घटः, अचेतनानि च द्रव्येन्द्रियाणि, न चायमसिद्धो हेतुः, यतः खलु द्रव्येन्द्रियाणि निवृत्त्युपकरणरूपाणि, निवृत्त्युपकरणे च पुद्गलमये, पुद्गलमयं च सर्वमचेतनं, पुद्गलानां काठिन्याबोधरूपतया चैतन्यं प्रति धम्मत्वायोगात् , धर्मानुरूपो हि सर्वत्रापि धर्मी, यथा काठिन्यं प्रति पृथिवी, यदि पुनरनुरूपत्वाभावेऽपि धर्मधम्मिभावो। भवेत् ततः काठिन्यजलयोरपिस भवेत्, न च भवति, तस्मादचेतनाःपदगला, तथा चोकम्-"बोहसभावममुत्त विसयपरिच्छेयगं च चेयन्नं । विवरीयसहावाणि य भूयाणि जगप्पसिद्धाणि ॥ 1 ॥ ता धम्मिधम्मभावो कहमेएसिं अणभुवगमे य । अणुरूवत्ताभावे काठिन्नजलाण किं न भवे ॥ 2 ॥ (धर्मसं. 50-51) ततः स्वत उपलम्भकत्वाभावात् रूपादिग्रहणं प्रतीन्द्रियाणं करणभाव एव, न कर्तभाव इति स्थितम् । अथवेदमनुमान-सभोक्तृकमिदं शरीरं भोग्यत्वात्, स्थालस्थितीदनवत्, भोग्यता च शरीरस्य जीवेन तथा निवसता भुज्यमानत्वात्, द्वयोरपि च प्रयोगयोः साध्यसाधनप्रतिबन्धः, प्रतिबन्धसिद्धिदृष्टान्ते प्रत्यक्षप्रमाणसिद्धेति नोकलिङ्कलिङ्गिसम्बधानहरूपदोषावकाशः, आगमगम्योऽप्येष ॥ 319 ॥ जीवः, तथा चागमः-"अणिदियगुणं जीवं, दुन्नेयं मंसचक्खणा । सिद्धा पस्संति सबन्न, नाणसिद्धा य साहुणों ॥shaa" (da0a05-34 भा.) अत्र ज्ञानसिद्धाःसाधवो-भवस्थकेवलिनः, शेष सुगम,न चागमानां परस्परविरुद्धार्थतया सर्वेषामष्य Jain Education international For Private & Personal use only Page #45 -------------------------------------------------------------------------- ________________ #प्रामाण्यमभ्युपेयं, सर्वज्ञमूलस्यावश्यं प्रमाणत्वेनाभ्युपगमार्हत्वाद, अन्यथा सम्यक्प्रमाणाप्रमाणविभागापरिणतेः प्रेक्षाव-IN ताक्षितिप्रसङ्गात् , अथ कथमेतत्प्रत्येयं यथाऽयमागमः सर्वज्ञमूल इति !, उच्यते, यदुक्कोऽर्थः प्रत्यक्षेणानुमानेन च न बाध्यते नापि पूर्वापरव्याहतः सोऽवसीयते सर्वज्ञप्रणीतोऽन्यस्य तथारूपत्वासम्भवात् , ततस्तस्माद्यसिद्धं तत्सर्व सुसि द्धम् , उक्तं च-दि?ण य इटेण य जंमि विरोहो न जुजै कहिंचि । सो आगमो ततो जं नाणं तं सम्मनाणंति है॥1॥ (धर्म0 519) ततः प्रत्यक्षानुमानागमप्रमाणसिद्धत्वाद्वेदप्रतिष्ठितत्वाच्च सौम्य ! अस्ति जीव इति प्रतिपत्तन्यम् , आइह वेदपदोन्यासस्तेन वेदानां प्रमाणत्वेनाङ्गीकृतत्वात् ॥ छिन्नम्मि संसयम्मि अ जिणेण जर-मरणविप्पमुक्केणं । सो समणो पवइओ पंचहिं सह खंडियसएहिं ॥ 601 ॥ | उक्तप्रमाणेन जिनेन-भगवता वर्द्धमानस्वामिना जरामरणाभ्यामुक्तलक्षणाभ्यां विप्रमुक्त इव विप्रमुक्तः तेन छिन्ने*निराकृते संशये स इन्द्रभूतिः पञ्चभिः खण्डिकशतैः-छात्रशतैः सह श्रमणःप्रव्रजित,प्रव्रजितःसन् साधुः संवृत्त इत्यर्थः ॥ / प्रथमो गणधरः समाप्तः तं पैव सौं बीओ आगच्छई अमरिसेणं । वच्चामि णमाणेमी पराजिणित्ता ण तं समणं ॥ 602 ॥ तं-इन्द्रभूति प्रवजितं श्रुत्वा द्वितीयः खल्वग्निभूतिरत्रान्तरे अमर्षेण प्राग्व्यावर्णितस्वरूपेण हेतुभूतेन आगच्छति भग-1 वत्समीपं, केनाभिप्रायेणेत्याह-ब्रजामि, णमिति वाक्यालङ्कारे आनयामि, निजभ्रातरमिन्द्रभूतिमिति गम्यते, पराजित्य णमिति पूर्ववत् तं श्रमणमिन्द्रजालिककल्पमिति । पुनरपि किं चिन्तयन्नसावागत इत्याह For Private & Personal use only Page #46 -------------------------------------------------------------------------- ________________ Tr Avazyaka श्रीमलयसमवसरणे ॥ 32 ॥ छलिओ छलाइणा सो मन्ने माइंदजालिओ वावि । को जाणइ कह वत्तं इत्ताहे वहमाणी से?॥127 भा0॥ कर्मवादे दुर्जयत्रिभुवनस्यापि मद्भाता इन्द्रभूतिः, केवलमहमिदं मन्ये-छलादिना छलितोऽसौ तेन, स हि छलजातिनिग्रहस्था द्वितीयो नग्रहणनिपुणः सम्भाव्यते, अथवा मायेन्द्रजालिकः कोऽपि निश्चितमसौ येन तस्यापि जगद्गुरोर्मभातुर्धमितं चेतः, गणधरः यदिवा को जानाति तयोः किमपि वादस्थानं कथमपि वृत्तं !, मत्सरोक्षत्वाद्, अत ऊर्दू मयि तत्र गते 'से' तस्य छलादिकुशलस्य मायेन्द्रजालकुशलस्य वा 'वट्टमाणी ति या काचित् वार्ता वर्तनी वा भविष्यति, तां द्रक्ष्यत्ययं समग्रोऽपि लोक इति गम्यते ॥ इदं च तेन तत्रागच्छता प्रोक्तम्सो पक्खंतरमगपि जाइ जै मे तओ मि तस्सेव । सीसत्तं हुन गओ वुत्तुं पत्तो जिणसगासं ॥ 128 भा0॥ को जानाति तावदिन्द्रभूतिस्तेन कथमपि निर्जितः', मम पुनरेकमपि पक्षान्तरं-पक्षविशेष स यदि याति, किमुक्त्। भवति ?-मद्विहितस्य सहेतूदाहरणस्य पक्षविशेषस्य यद्युत्तरप्रदानेन कथमपि पारं गच्छति ततो मीति वाक्यालङ्कारे तस्यैव श्रमणस्य शिष्यत्वेन गतोऽहं भवेयमिति उक्त्वा प्राप्तो जिनस्य-भगवतो महावीरस्य सकाशं-समीपम् ॥ ततः किमित्याहआमहो य जिणेणं जाइजरामरणविप्पमुक्केण । नामेण य गोत्तेण य सवन्नूसबदरिसीण ॥ 603 ॥ ॥ 32 // हे अग्गिमति गोयमसागयमुत्ते जिणेण चिंतेहानामपि मे बियाणह, अहवा को मंन यान्नाः॥129 भा0॥ जै वा हिययगयं मे संसय मन्नेज अहव छिदिजातोहोज विम्हओ मे इय चिंतेतो पुणो भ्न्नितो॥130भा0॥ इदं गाथात्रयमपि पूर्ववदेव । / - on-CLASAN F Jain Education inte For Private & Personal use only gww.jainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ ** * *4% किं मन्ने अत्यि कम्म? उयाहु नत्यित्ति संसओ तुझं । वेयपयाण य अत्यं न याणसी तेसिमो अत्यो ॥ 30 ॥ हे अग्निभूते । गौतम! त्वमेतत् मन्यसे-चिन्तयसि, यदुत कर्म-ज्ञानावरणीयादि किमस्ति उत नास्तीति !, नन्वयमनुचितस्तव संशयः, यतोऽयं संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनः, तेषां च वेदपदानामर्थ सम्यक् न जानासि, यथा न जानासि तथा वक्ष्यामः, तेषामयमयों वक्ष्यमाणलक्षण इति गाथाक्स्स्रार्थ्ः। तानि च वेदपदान्यमूनि-"पुरुष एवेदं निं सर्व यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति यदेजति यन्नेजति यद् दूरे यदु अन्तिके यदन्तरख सर्वस्यास्य बाह्यत" इत्यादि, तथा 'पुण्यः पुण्येनेऽत्यादि, तेषामयमर्थस्तव चेतसि विपरिवर्चते-पुरुषः-आत्मा, एवकारोऽवधारणे,सच पुरुषातिरिक्तस्य कर्मप्रकृतीश्वरादेर्व्यवच्छेदार्थः, इदं-सर्व प्रत्यक्षं वर्तमान चेतनाचेतनस्वरूपं निमिति वाक्यालङ्कारे यद्भतम्-अतीतं यच्च भाव्यं-भविष्यत् , मुक्तिसंसारावपि स एव, पुरुष इत्यर्थः, उतामृतत्वस्येशान इति, उतशब्दोऽपिशब्दार्थः, स च समुच्चये, अमृतत्वस्य च-अमरणभावस्य मोक्षस्य ईशानः-प्रभुः, यदन्नेनातिरोहतीति चशब्दस्य लुप्तस्य दर्शनाद् यश्चान्नेन-आहारेणातिरोहति-अतिशयेन वृद्धिमुपैति, तथा यत् एजति-चलति पश्वादि, यत् नेजति-न चलति पर्वतादि, अत्र ऐकारो न भवत्यार्पत्वात् , यद्दूरे मेर्वादि यदु अन्तिके उशब्दोऽवधारणे यदन्तिके-समीपे तत्सर्व पुरुष एव, तथा यत् अन्तः-मध्ये अस्य-चेतनाचेतनस्य सर्वस्य यदेव सर्वस्यास्य बाह्यं तत्सर्व पुरुष एव, ततस्तदतिरिक्तस्य कर्मणः किल सचा दुःश्रद्धेयेति । तथा न प्रत्यक्षप्रमाणगम्यमिदं कर्म, अतीन्द्रियत्वात् , नाप्यनुमानगम्यं, तत्र प्रत्यक्षाप्रवृत्तः, नाप्यागमगम्यम् , आगमानां परस्परविरुद्धार्थभाषितया प्रामाण्यायोगात्, अन्यच्च-अमूर्त आत्मा मूर्त च कम्माभ्युपम 4 4 *4%- * * Jain Education Internet For Private & Personal use only jainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ -M Avazyake श्रीमलयसमवसरणे कर्मवादे द्वितीयो गणधरः ॥ 32 ॥ -4Ksteries म्यते, ततः कथममूर्तस्य मूर्तेन सह संयोगः, संयुज्यमानता किल मूर्चानामेव धर्म इति प्रवादः, तथा कथममूर्तस्य मूर्तेन कर्मणाऽनुग्रहोपघातौ !, न खलु नभसश्चन्दनादिनोपग्रहो लकुटादिना चोपघातो भवति, अथ च श्रुतिषु कर्मसत्ता गीयते "पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणा" ततो न विद्मः-किमस्ति कर्म किं वा नास्तीति तवाभिप्रायः, तत्र वेदपदानामर्थ न जानासि, चशब्दात् युक्ति भावार्थ च, तेषां हि वेदपदानामयमेकवाक्यतया व्यवस्थितोऽर्थ:-इह त्रिविधानि वेदवाक्यानि-कानिचिद् विधिवादपराणि कानिचिदर्थवादप्रधानानि अपराणि त्वनुवादपराणि, तत्र 'अग्निहोत्रं जुहुयास्वर्गकाम' इत्यादीनि विधिवादपराणि, अर्थवादस्तु द्विधा-स्तुत्यर्थवादो निन्दार्थवादश्च, तत्र स्तुत्यर्थवादप्रधानानि यथा 'स सर्ववित् यस्यैषा महिमा भुवि आदित्ये, ब्रह्मपुरे ह्येष व्योम्नि आत्मा सुप्रतिष्ठितस्तमक्षरं वेदयते, अथ यस्तु सर्वज्ञः स सर्ववित् सर्वमेवाविश' इत्यादि, निन्दार्थवादप्रधानानि यथा 'एष का प्रथमो यज्ञो?, योऽग्निष्टोमः, योऽन्नेन अनिष्ट्वा अन्येन यजते स garttamabhyapata'dityAdi, अत्र पशुमेधादीनां प्रथमं करणं निन्द्यते इत्ययं निन्दार्थवादः, 'द्वादश मासाः संवत्सरः अग्निरुष्णोऽग्निहिमस्य bheSaja'mityAdIni त्वनुवादप्रधानानि, लोके प्रसिद्ध स्यैवार्थस्य एतैरनुवादात्, पुरुष एवेदं निमित्यादीन्यपि पुरुषस्तुतिपराणि, यदिवा जात्यादिमदत्यागायाद्वैतभावनाप्रतिपादकानि न कर्मसत्ताप्रतिषेधकानि, इत्थं चैतदङ्गीकर्त्तव्यं, न खल्वकर्मण आत्मनः कर्तृत्वोपपत्तिः, एकान्तशुद्धतया प्रवृत्तिनिबन्धनाभावात्, न च वाच्यं शरीर-16 वान् खल्वीशान आरम्भ उपपत्तिमान् , स्वशरीरारम्भेऽपि तस्योकदोषानतिक्रमात्, अथ ब्रूषे-अन्यस्तत्शरीरारम्भाय । व्याप्रियते,सच शरीरवान् सत्तारम्भक इति, तदप्यसम्यक, तत्रापि विकल्पदयप्रवृत्तेः, स ह्यन्यस्तत्शरीरारम्भाय व्याप्रियते AC-AAMARCH ॥ 21 // For Private & Personal use only Page #49 -------------------------------------------------------------------------- ________________ sa शरीरी अशरीरीति बा 1, तत्र यथाद्यः पक्षस्ततः स शरीरी कथम् 1, अन्येन तच्छरीरकरणादिति चेत् ननु तंत्रापीयमेव वार्त्तेत्यनवस्थानुषङ्गः, अथाशरीरीति पक्षस्तदप्ययुक्तम्, अशरीरितया तस्याप्यारम्भकत्वायोगात्, स्वादेतद् - एष नः सिद्धान्तो यदा कम्र्म्मरहितस्याप्यात्मनः शरीर करणेच्छोपजायते तदा शरीरमारभते, आत्मनः सकलशक्तिसमन्वितत्वात्, अत एव मुक्तात्मनो न भूयः शरीरित्वप्रसङ्गः, शरीरकरणेच्छाया एवाभावात्, तदप्यश्लील, शुद्धस्य सतो रागद्वेषरहिततया शरीरकरणेच्छाया एवाप्रवृत्तेः, मुक्तात्मवत्, ततः कर्म्मसद्वितीयः पुरुषः कर्त्तेति न सर्वाणि वेदपदानि कर्म्मसत्ताप्रतिषेधकानि, न तत् कर्म प्रत्यक्षप्रमाणगोचरातिक्रान्तं मया साक्षात्प्रत्यक्षत उपलभ्यमानत्वात्, नाप्यनुमानगोचरातीतं भवतोऽप्यनुमान सिद्धत्वात् तच्चेदमनुमानं शरीरान्तरपूर्वकं बालशरीरमिन्द्रियादिमत्त्वात् युवशरीरवत् न च वाच्यं जन्मान्तरानीतशरीरपूर्वकत्वस्यास्माभिरभ्युपगतत्वात्सिद्धसाध्यता, जन्मान्तरशरीरस्यापान्तरालगतावभावेन तत्पूर्वक - त्वायोगात्, तस्मात्कार्म्मणशरीरपूर्वकं बालशरीरमिति सिद्धं कर्म्म, अन्यथा प्रतिनियतदेशस्थानगर्भप्राधिर्नरपश्वादिरू। पेण वैचित्र्यं वा नोपपत्तिमत्, नियामकाभावात् उक्तं च - " आत्मत्वेनाविशिष्टस्य, वैचित्र्यं तस्य यद्वशात् । नरादिरूपं तचित्रमदृष्टं कर्म्मसंज्ञकम् ॥ 1 ॥ " अथ स्वभाव एव नियामको वैचित्र्यस्य न कम्र्मेति कर्म्मासिद्धिः, तदप्यनुपपन्नं, विकल्पाभ्यामयोगात्, स हि स्वभावो वस्तुविशेषो वा स्यात् वस्तुधम्म वा 1, न तावत् वस्तुविशेषस्तस्याप्रामाणिकत्वात्, नहि स वस्तुविशेषः प्रत्यक्षप्रमाणसिद्धो नाप्यनुमानसिद्धो न चाप्यागमगम्य इत्यप्रमाणक एव, अन्यच्च स वस्तुविशेषो मूर्त्तो वा अमूर्त्तो वा ?, यदि मूर्त्तः कर्म्मणोऽस्य न कश्चिद्भेदोऽन्यत्र संज्ञाभेदात्, भवता हि वस्तुविशेष इति व्यवहियते मया तु कम्र्मेति, Page #50 -------------------------------------------------------------------------- ________________ आवश्यके अधामूत्तों न तर्हि वैचिच्यहेतुर्देहकारणं च अमूर्त्तत्वात् गगनवत् , अथ वस्तुधर्मः स्वभाव इति पक्षस्तत्रापि विकल्पद्वयं, कर्मवादे श्रीमलय- 11 लिस ह्यात्माख्यवस्तुधर्मो वा स्याद्वस्त्वन्तरधर्मों वा!, तत्रात्माख्यवस्तुधर्मत्वे देहादिकारणत्वानुपपत्तिरमूर्तत्त्वात् गगनवत्, द्वितीयो समवसरणे वस्त्वन्तरधम्मत्वेऽपि विकल्पयुगलप्रवेशः, तद्धि वस्त्वन्तरममूर्त वा स्यान्मूर्त वा !, अमूर्त्तत्वे तद्धर्मोऽप्यमूर्त इति पूर्व गणधरः वत् देहादिकारणत्वायोगः, अथ मूर्त तर्हि स मूर्तवस्तुधर्मः पुद्गलपर्याय एवान्यस्य मूर्तवस्तुधर्मत्वायोगात्, कर्मापि ॥ 322 ॥ च पुद्गलपर्यायानन्यरूपमिति क्र्म्सिद्धिः। अन्यच्च-समानेऽपि च सेवाद्यारम्भे समानेऽपि च स्वामिचित्तपरिज्ञानादि रूपे तदुपाये यः खलु परस्परं मनुष्याणां फलभेदः स हेत्वन्तरं विना न युक्तिमित्रिं, कारणभेदमन्तरेण कार्यभेदायोगात्, ततो यदेव तत्र किश्चनापि हेत्वन्तरं तत्कमेति प्रतिपत्तव्यम्, उक्तञ्च-"तथा तुल्येऽपि चारम्भे, सदुपायेऽपि यो नृणाम् । फलभेदः स युक्तो न, युक्त्या हेत्वन्तरं विना ॥ 1 ॥ तस्मादवश्यमेष्टव्यमत्र हेत्वन्तरं परैः । तदेवादृष्टमित्याहुरन्ये shaastrkRtshrmaaH||2||(shaakhvaa.) आगमगम्यं चैतत् , 'पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणे ति श्रुतिवचनप्रामाण्यात्, अथ कर्मास्तीति प्रतीमा, तच्च कर्म पुद्गलस्वरूपं नामूर्तमिति कथं प्रतिपत्तव्यम् !, उच्यते, अमू त्वे सति ततः सकाशादात्मनामनुग्रहोपघातासम्भवादाकाशादिवत्, न खल्वाकाशमात्मनामनुग्रहमुपपातं वा विधातु-16) मलममूर्तत्वादेवं कापि स्वात्, एतेन यदवोचन् सौगता:-वासना कर्मेति, तदपि प्रतिक्षिप्तम्, वासनाया अमूर्चत्वे ॥ 32 ॥ नोकदोषानतिक्रमात्, उक्तंच-"अन्ने उ अमुत्तं चिय (केई अमुत्तमेव u) कम्म मन्नति वासणास्वं । तं चन जुजाइ तन्नो उव्घायान्नुग्घाभावा||||नागास्ण् उवघार्य अणुरगहं वावि कुणै सचाणमित्यादि" (dharma, 1278) anyacca 45 Jain Education in For Private & Personal use only T w .jainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ bha OM 4% वासना नाम वासकसम्पर्कनिबन्धना यथा तिलादौ गन्धवासना मालतीपुष्पादिसम्पर्क हेतुका, ततो यदि बोधसंताने वासना रागादिहेतुरभ्युपगम्यते ta_वश्य बोधातिरिक्तं किञ्चिद्वासकमभ्युपगन्तव्यम्, अन्यथा वासनानुपपत्तेः, तथा च सति सिद्धं नः पौद्गलिक कर्म, उच-"वासनाऽप्यन्यसम्बन्धं, विना नैवोपपद्यते । पुष्पादिगन्धवैकल्ये, तिलादौ नेष्यते ytH॥1॥ वोधमात्रातिरिक्तं तु, वासकं किञ्चिदिष्यताम् । मुख्यं तदेव नः कर्म, न युक्ता वासनाऽन्यथा ॥ 2 ॥ (शास्त्रवा.) ये पुनरपरे प्राहुरात्मशक्तिरूपं कर्मेति त एवं प्रष्टव्याः-सा शक्तिरात्मनः स्वाभाविकी उतान्यसम्पकेसमुद्भवा', तत्र यद्याद्यः पक्षस्तदा मोक्षाभावप्रसङ्गः, आत्मस्वरूपस्येव तस्याः शकेरपनेतुमशक्यत्वात् , अन्यथानिरुपाघिकात्मानुपपत्तेः, आत्माख्यवस्तुधर्मस्वभावोक्तदोषानुषङ्गस्तु तदवस्थ एव, अथ द्वितीयः पक्षः, तथा च सति यस्योपाधेः सम्पर्कवशात् सा शक्तिरात्मनो नारकादिभवभ्रमणरूपा समुदपादि तदेवास्माकं पौद्गलिक कर्मेति न काचित्क्स्स्तिः। यद। प्युक्तम् 'अन्यच्चामूर्त आत्मा मूर्त च कर्मे त्यादि, तदप्यसम्यक, अमूर्तस्याप्याकाशस्य मूर्तेन घटादिना सह यदिवा द्रव्यस्य पराभिप्रायेणामूर्तया क्रियया सह संयोगभावात् , उक्तं च-"मुत्तस्सामुत्तिमया जीवेण कहं haveja sNbNdho?| soma! घडस्सव नभसा जह वा दबस्स किरियाए ॥ 1 ॥ " (वि.1635) तथा अमूर्तस्याप्यात्मनो मूर्तकर्मकृतावनुग्रहोपघातावविरुद्धो, विज्ञानस्य ब्राहयोषध्यादिमदिरापानादिभिरनुग्रहोपघातदर्शनात् , आह च-"मुत्तेणामुत्तिमतो उवघायाणुग्गहो कहं होजा। जह विन्नाणाईणं मदिरापाणोसहाईहिं ॥ 1 ॥ " (वि. 1637) एवं भगवताऽभिहितेऽग्निभूतिः किं कृतवानित्याह %* % विन्नाणाईणं मारापानादिभिरनुमहोपन तथा अमूर्तस्याप्या >247045% Jain Education integration Adow.jainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ chinna मयंमी जाजरामरणविप्पमुक्केण । सो समणो पबहओ पंचहिं सह खंडियसएहिं । / 605 ॥ व्याख्या पूर्ववत् । द्वितीयो गणधरः समाप्तः ॥ श्रीमलयसमवसरणे शरीरभिन्न. जीवसिद्धिः वायुभूतिः अथ तृतीयस्य गणधरस्य वायुभूतेर्वक्तव्यतामभिघित्सुराह ते पपइए सो तइओ आगच्छई जिणसगासं । वच्चामि ण बन्दामि वंदित्ता पजुवासामि ॥ 606 ॥ तौ इन्द्रभूत्यग्निभूती प्रव्रजितौ श्रुत्वा तृतीयो-वायुभूतिनामा द्विजोपाध्यायो जिनसकाशमागच्छति, सातिशयनिजबन्धुद्वयनिष्क्रमणाकर्णनादपगताभिमानो भगवति सञ्जातसर्वज्ञप्रत्ययः सन्नेवमवाधारयत्-व्रजामिण इति वाक्यालङ्कारे तथा वन्दे भगवन्तं वन्दित्वा पर्युपासे इति ॥ अपरं च किं विकल्प्य समागतोऽसावित्याहसीसत्तेणोवगया संपइ इंदग्गिभूइणो jss। तिहाणकयप्पणामो स म्हाभागोऽभिग्म्न्निजो॥131 भा0॥ तदभिगमवंदणनमंसणाइणा हुज्ज पूअपाचोऽहं । वुच्छिन्नसंसओ वा वुत्तुं पत्तो जिन्न्स्गास्ण्॥132 भा0॥ गाथाद्वयमपि सुगम, पूतपापो-विशुद्धपापोऽपगतपाप इत्य्र्थ्ः॥ ततः किमित्याह आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सवन्नुसचदरिसीण ॥ 607 ॥ ___ अस्या व्याख्या प्रागिव ॥ इत्थं सगौरवमाभाषितोऽपि भगवता सकलत्रैलोक्यातिशायिनी तस्य रूपादिसमृद्धिममिसमीक्ष्य क्षोभादसमर्थो हगतं संशय प्रष्टुं विस्मयातूष्णीमाश्रितः पुनरप्युक्तः, किमित्याह +KCEKACRA V॥323 // Jain Education Inte l For Private & Personal use only XMjainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ -% -* -* -* (Ben Wen Zhong Xue 17Tai Ping Yi ***YKong Qia * तज्जीवतस्सरीरंति संसओ नवि अ पुच्छसे किंचि । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥ 608 ॥ ___ हे आयुष्मन् ! वायुभूते ! तवायं संशयो, यदुत-स एव जीवस्तदेव च शरीरमिति, नापि च पृच्छसि किञ्चित् विदिताशेषतत्त्वं मल्लक्षणं क्षोभात्., अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनः, तेषां च वेदपदानामर्थ न जानासि तेन संशयं कुरुषे, तेषां च तव संशयनिबन्धनानां वेदपदानामयमों-वक्ष्यमाण इति गाथार्थ्ः। तानि चामूनि परस्परविरुद्धानि वेदपदानि-विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यति, न प्रेत्य संज्ञाऽस्ति' इत्यादि, तथा-'सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो यं पश्यन्ति धीरा यतयः संयतात्मान' इत्यादि च, एतेषां चायमर्थतव बुद्धौ प्रतिभासते-न देहात्मनो दसंज्ञास्ति, विज्ञानघनेत्यादीनां व्याख्या पूर्ववत्, नवरं न प्रेत्य संज्ञाऽस्ति भूतसमुदयमात्रधर्मत्वाच्चैतन्यस्य, तेन चामूनि किल शरीरातिरिक्तात्मोच्छेदपराणि वर्तन्ते, 'सत्येन लभ्यस्तपसा ह्येष' इत्यादीनि तु दहातिरिक्तात्मप्रतिपादकानि ततःसंशयः, युक्ता च भूतसमुदायमात्रधर्माता चेतनायाः, तस्याः भूतसमुदायमात्र एवोपलम्भात् गौरतादिवत्,प्रत्यक्षादिप्रमाणगोचरातिक्रान्तश्च देहातिरिक्त आत्मा इति,तत्र वेदपदानां चार्थ न जानासि, चशब्दात् युक्तिहृदये च, तेषामयमर्थः-तत्र विज्ञानघनेत्यादीनां वेदपदानामर्यः प्रागेव व्याख्यातः, सत्येन । लभ्य इत्यादीनि तु सुप्रतीतानि भूतातिरिक्तात्मप्रतिपादकानि, तथाहि-सत्येन-सत्यवचनेन तपसा-अनशनादिरूपेण । ब्रह्मचर्येण च स्फुटं नित्यं-नियमेन ज्योतिर्मयो-ज्ञानमयः शुद्धो भवति, यं तथाभूतमात्मानं धीराः-परमज्ञानकलिता यतयो-महर्षयः संयनात्मानो-ध्यानकनिषण्णाः पश्यन्ति, न च चेतनाया भूतसमुदायमात्र एवोपलन्भात् भूतधर्माता, *- % इत्यादीलदार यति गारतादिवसातपादका 422 Jain Education Interational For Private & Personal use only Page #54 -------------------------------------------------------------------------- ________________ शरीरभिन्नजीवसिद्धिः वायुभूतिः आवश्यक विलक्षणतया तस्या मूर्तत्वायोगात्, एतच्च प्रागेव भावितम्, न च तस्मिन् सत्येवोपलम्भस्तद्धर्मत्वानुमानायालं, व्यभि- श्रीमलय- ईण्चारदर्शनात्, तथाहि-स्पर्श सत्येव रूपादय उपलभ्यन्ते, न च तेषां तद्धम्मतेति, ततः शरीरातिरिक्तात्माख्यपदार्थसमवसरणे धर्मश्चेतनेति स्थितं, प्रत्यक्षसिद्धोऽप्येष आत्मा,तद्गुणस्यावग्रहादिज्ञानस्य स्पष्टसंवेदनप्रत्यक्षसिद्धत्वात् ,अनुमानगम्योऽपि, तच्चेदं-देहेन्द्रियातिरिक्त आत्मा, तद्विगमेऽपि तदुपलब्धार्थानुस्मरणात् , पञ्चवातायनोपलब्धार्थानुस्मर्तृदेवदत्तवत् , इह ॥ 324 ॥ स्मरणमनुभवपूर्वकतया व्याप्तं, व्याप्यव्यापकभावश्चानयोः प्रत्यक्षेणैव प्रतिपन्नः, तथाहि-योऽर्थोऽनुभूतः स स्मयते न शेषस्तथा स्वसंवेदनप्रत्यक्षेण प्रतीतेः, विपक्षे चातिप्रसङ्गो बाधकं प्रमाणं, अननुभूते हि विषये यदि स्मरणं भवेत् ततोऽननुभूतत्वाविशेषात् खरविषाणादेरपि स्मरणप्रसक्तिरित्यतिप्रसङ्गा, विवक्षिते देहे विवक्षितेषु च इन्द्रियेषु सत्सूपलभ्यो योऽर्थः स भवान्तरे तद्विगमेऽपि जातिस्मरणे स्मर्यते, ततोऽवश्यं तस्यार्थस्योपलम्भको देहातिरिक्त आत्मा प्रतिपत्तव्यो, न तन्मात्रः, तन्मात्रत्वे तद्विगमे तदुपलब्धार्थानुस्मरणायोगात्, अधिकृतदेहेन्द्रियमात्रेण तस्यानुपलब्धत्वादिति, आगमगम्यता त्वस्य सुप्रसिद्धैव, सत्येन लभ्य इत्यादिवेदप्रमाणाभ्युपगमात् । एवं भगवता व्याकृते स किं कृतवान् ? इत्याह छिन्नंमि संसयंमी जाइजरामरणविप्पमुक्केण । सो समणो पचहतो पंचहिं सह खंडियसएहिं ॥ 609 ॥ ___ अस्या व्याख्या पूर्ववत् । प्रथमगणधरादिदं नानात्वं-तस्य जीवसत्तायां संशयः, अस्य तु शरीरातिरिक्त खल्वात्मनि, न तु तत्सत्तायामिति । तृतीयो गणधरः समाप्तः ॥ पतिप्रसङ्गो बाधका मतिपन्नः, तथाहिलधार्थानुस्मर्तृदेवदत्त ACAKCHAC+C ॥ 24 // +4 Page #55 -------------------------------------------------------------------------- ________________ - सम्प्रति चतुर्थस्य गणधरस्य वक्तव्यतामभिषित्सुराह ते पचइए सो विअत्त आगच्छई जिन्न्स्गास्ण्। वच्चामि ण वंदामि वंदित्ता प्ज्जुवासामि॥11.॥ तान्-इन्द्रभूतिप्रमुखान् प्रव्रजितान् श्रुत्वा व्यको नाम चतुर्थों गणधरो जिनसकाशं-भगवत्समीपं आगच्छति, केनाध्यवसायेनेत्याह-व्रजामि णमिति वाक्यालङ्कारे वन्दे भगवन्तं वर्द्धमानस्वामिनं, वन्दित्वा च पर्युपास इति ॥ एवंभूतेन च सङ्कल्पेन गत्वा भगवन्तं प्रणम्य तसादान्तिके भगवत्सम्पदुपलब्ध्या विस्मयोत्फुल्लनयनस्तस्यौ । अत्रान्तरे आभट्ठो अजिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सबनूसबदरिसीणं ॥ 11 ॥ अस्या अपि व्याख्या पूर्ववत् ॥ आभाष्य च भगवता किमुक्तोऽयमित्याह- . किं मन्ने पंच भूआ अत्थि नस्थित्ति संसओ तुझं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥ 612 ॥ __किं पञ्च भूतानि-पृथिव्यादीनि सन्ति किंवा न सन्तीति मन्यसे, व्याख्यान्तरं पूर्ववत् । अयं च संशयस्तव विरु वेदपदश्रुतिनिबन्धनः, तानि चामूनि वेदपदानि, 'स्वमोपमं वै सकलमित्येष ब्रह्मविधिरञ्जसा vijJeya'ityAdi, तथा 18'द्यावा पृथिवी इत्यादि, तथा "पृथिवी देवता आपो देवता" इत्यादि, तेषां च वेदपदानामयमर्थः तव प्रतिभासते-स्वप्नो पर्म-स्वप्नसदृशं वै निपातोऽवधारणे सकलम्-अशेषं जगदित्येष ब्रह्मविधिः-परमार्थप्रकारः अञ्जसा-प्रगुणेन न्यायेन विज्ञेयो-ज्ञातव्यः, एवमादीनि किल वेदपदानि भूतनिहवपराणि, 'द्यावा पृथिवी त्यादीनि तु सत्ताप्रतिपादकानि, ततः संशयः, तथा एवं ते चिचविश्वमो यथा भूताभाव एवं समीचीनस्तेषां प्रमाणे नाग्रहणात्, तथाहि-चक्षुराविवि5 CRORSCIRCLEcontrociation A.sa. For Private & Personal use only Page #56 -------------------------------------------------------------------------- ________________ Avazyaka श्रीमलय- समवसरणे धरः ॥ 325 ॥ ज्ञानस्यालम्बनं परमाणवो वा स्युः परमाणुसमूहो वाऽवयवी वा, तत्र न तापत्परमाणवस्तेषामिन्द्रियविज्ञाने प्रतिभा-19 भूतपंचकसाभावात् , न खलु चाक्षुषे विज्ञाने परस्परविशकलिताः परमाणवः प्रतिभासन्ते, नापि समूहः, समूहो हि नाम द्वित्रा सिद्धिः दिपरमाणूनां संयोगः, स चानुपपन्न एव, विकल्पद्वयानतिकमात्, तथाहि-परमाणूनां संयोगो देशतो वा स्यात् । / व्यक्तगणसर्वात्मना वा ?, तत्र न तावद्देशेन, परमाणोर्देशाभावाद्, अन्यथा परमाणुत्वक्षतेः, परमोऽणुः परमाणुरिति व्युत्पत्ते, अथ सर्वात्मना पक्षस्तहिं परमाणोः परमाणौ प्रवेशादणुमात्रप्रसक्तिः, तथा च पठन्ति-"संजोगोऽविय तेसिं देसेणं सपहा व होज्जा हि । देसेण कहमणुत्तं? अणुमेत्तं सबहा भवणे ॥ 1 ॥ (धर्म.651) अथ ब्रूषे-परस्परं प्रत्यासन्नत्वमात्रमेवात्र संयोगसमूहो, न देशेन सर्वात्मना वा, तो न कश्चिद्दोषः, तदप्यसम्यक्, प्रत्येकमिव समुदितानामपि तेषामग्रहणप्रसङ्गात्, स्वस्वरूपावस्थितानां तेषामिन्द्रियगम्यत्वाभावात्, न च परस्परप्रत्यासन्नत्वमभ्युपपन्नं, तझ्यवश्यं पड्दिग्भेदतो भवति, |दिग्भेदे च देशसम्भवादणुत्वव्याघातः, आह च-हाणी य अणुत्तस्सा दिसिभेदातो न अन्नहा घडै । तेसि मिहो पच्चासन्नयत्ति परिफग्गुमेयंपि ॥1॥(ध्र्म्0653) अथावयवीति पक्षः सोऽप्ययुक्तः, अवयविन एवासम्भवात् , तस्यावयवेषु । वृत्त्ययोगात् , तथाहि-सोऽवयवी देशेन वा प्रत्येकमवयवेषु वर्तते सर्वात्मना वा ?, तत्र न तावद्देशेन अवयविनो देशाभावात् , अन्यथा तेष्वपि देशेषु देशेन वर्तेत, तत्रापि स एव प्रसङ्ग इत्यनवस्था, अथ सर्वात्मना तर्हि यावन्तोऽवयवास्तावन्तोऽवयविन है। इत्यवयविबहुत्वप्रसङ्गः, अथ न झूमो देशेन वर्त्तते सर्वात्मना वा, किन्तु वर्त्तते इत्येव, तत उत्कदोषाप्रसङ्गः, तदप्यश्लीलम्, उत्तरूपप्रकारद्वयव्यतिरेकेणान्यस्य वृत्तिप्रकारस्थासम्भवात् , अथ समवायलक्षणेन सम्बन्धेन वचते इति मन्येथास्तदप्ययुक्त, Page #57 -------------------------------------------------------------------------- ________________ % A4 आ % सासमवायस्यैवासिद्धत्वान् , न खलु वस्तुद्वयापान्तरालवी तत्सम्बन्धनिबन्धनभूतो जतुकल्पः क्वचित्समवायो नाम पदार्थः प्रत्यक्षादिप्रमाणविषयोऽस्ति ततः कथं तमस्तित्वेन मन्यामहे?, अन्यच्च-सोऽपि समवायःस्वसमवायिषुकथं वर्चत इति वाच्यं, तदन्यसमवायवलादिति चेत्, ननु तत्रापि स एव प्रसङ्ग इत्यनवस्थानुषक्तिः, अथ स्वपरोभयसम्बन्धस्वभावः समवायो यथा स्वपरप्रकाशधर्मा प्रदीपः, तेनात्मानं स्वसमवायिभिः सह सम्बन्धयति स्वसमवायिनश्च परस्परमिति, तदप्यमनोरम, विकल्पयुगलानतिक्रमात् , तथाहि-तौ हि स्वभावौ समवायाद्भिनौ वा स्यात् अभिन्नौ वा !, यद्याद्यः पक्षस्ततो न समायस्य तातो, सम्बन्धाभावात् , वस्त्वन्तरधर्मवत् , अथाभिन्नौ ततः समवाय एव तौ, तदव्यतिरिक्तत्वात् तत्स्वरूपवत् , कुतः स्वभाव द्वयकल्पनेति भूतविषय प्रमाणाभावः, एवं विभ्रमे स्फुटीकृते भगवानुत्तरमाह-वेदपदानामर्थ न जानासि, चशब्दात् युक्ति भावार्थ च, तत्र तव संशयनिबन्धनानां वेदपदानामयमर्थ:-स्वनोपमं वै सकलमित्यादीनि अध्यात्मचिन्तायां मणिकनकाङ्गनादिसंयोगस्य अनियतत्वात् अस्थिरत्वात् विपाककटुकत्वात् आस्थानिवृत्तिपराणि, न तु तदत्यन्ताभावप्रति|पादकानि, द्यावा पृथिवीत्यादीनि तु भूतसत्ताप्रतिपादकानि भवतोऽपि प्रतीतानि, ततो वेदसिद्धा सिद्धा भूतानां सत्ता, यदप्युक्तं-भूताभाव एव समीचीनस्तेषां प्रमाणेनाग्रहणादित्यादि तदप्यसम्यक्, भूतानां प्रत्यक्षादिप्रमाणसिद्धत्वात् , तथाहि-द्विविधं परमाणूनां रूपं-साधारणमसाधारणं च, तत्र यदसाधारणं रूपं तेन चाक्षुषविज्ञाने न ते प्रतिभासन्ते, साधारणेन तु रूपेण प्रतिभासन्त एव, न च वाच्यं-साधारणं रूपं नास्त्येव, तदभावे खल्वेकपरमाणुव्यतिरेकेणान्येषामपरमाणुत्वप्रसङ्गात् , परमाणुत्वेनापि तुल्यरूपत्वाभावाद्, अन्यथाऽस्मदभ्युपगमप्रसकेः, अथ यदेतत्परमा 4 %A For Private & Personal use only Page #58 -------------------------------------------------------------------------- ________________ भूतपंचकसिद्धिः व्यक्तगण आवश्यक PNutvena तुल्यरूपत्वं तत्चदन्यव्यावृत्तिमात्रपरिकल्पितसत्ताकं, यथाऽयमपि परमाणुः परमाणोच्चिओऽयमयपरपरमाणोश्रीमलय दावृत्त इति, नतु परमार्थिक, तदेतदयुक्तं, स्वतस्तुल्यरूपत्वाभावेन तदन्यव्यावृत्तेरपि साधारणाया असम्भवात्, न समवसरणे खलु यथा घटस्याघटाद् व्यावृत्तिस्तथा पटस्यापि, घटेन सह पटस्य तुल्यरूपत्वाभावात् , अथ सर्व स्वलक्षणं सकलं सजा जातीयविजातीयव्यावृत्तिस्वभावं, ततः समानरूपत्वाभावेऽपि विजातीयव्यावृत्तिः समाना, तदपि न युक्तिक्षम, विजाती॥326॥ येभ्यो व्यावृत्तौ परमाणुत्वस्येव सजातीयेभ्यो व्यावृत्तावपरमाणुत्वस्य प्रसङ्गात्, न्यायस्य समानत्वाद्, न च भवन्मते सजातीयव्यावृत्तिर्युक्ता, सामान्यस्यैवानभ्युपगमात् , न च सजातीयत्वाभावेऽपि विजातीयव्यावृत्ततापि वस्तुन उपपद्यते, | अनेकखभावानभ्युपगमात्, न चैकेन स्वभावेन सर्वेभ्यो व्यावृत्तिः, तेषां सर्वेषामपि व्यावृत्तिविषयाणामेकरूपताप्रसके, तथाहि-घटाद् व्यावर्त्तते पटो, घटव्यावृत्तिस्वभावतयैव व्यावर्त्तते तर्हि बलात् स्तम्भस्य घटरूपतानुषक्तिः, अन्यथा है ततस्तत्स्वभावतया व्यावृत्त्ययोगात्, तस्मादवश्यं परमाणूनां द्वे रूपे प्रतिपत्तव्ये तुल्यमतुल्यं च, तत्र तुस्यरूपेण चाक्षुषे विज्ञाने समुदिताः परमाणवः प्रतिभासन्ते इति भूतानां प्रत्यक्षविषयता । यदपि समूहपक्षेऽभिहितं 'परमाणूनां संयोमो देशतो वा स्यात्सर्वात्मना वा' इत्यादि, तत्र पक्षद्धयेऽप्यदोषः, परमाणूनां विचित्रपरिणमनशक्तिसमन्विततया कदाचिदेशतः कदाचित्सर्वात्मना सम्बन्धभावात् , न च वाच्य देशाभ्युपगमे परमाणोः अपरमाणुत्वप्रसङ्गः, परमाणुहिं स उच्यते यतो नान्यदल्पतरं, परमोऽणुः परमाणुरिति व्युत्पत्तेः, न च विवक्षितात्परमाणोरन्यदल्पतरमस्ति ततः परमाणुत्वाव्याघातः, तथा च सति देशकालादिसामग्रीविशेषसम्पादितपरिणामविशेषपरिकल्पितानां परमाणूनां paraspara %AMACHARMA // 326 // Jain Education Intel For Private & Personal use only Faujainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ yat प्रत्यासन्नत्वं तदेव परमाणुसमूहः, एष एव च देशतः परमाणूनां सम्बन्धः, तथा चार्षम्-" चेव खलु अणूणं 5 पञ्चासन्नत्तणं मिहो एस्थ । तं चेव उ संबंधो विसिद्धपरिणामसावेक्खं ॥ 1 ॥ देसेण उ संबंधो इह देसे सति कहम न्नुस्ण्पि। अप्पतराभावातो न अप्पतरयं ततो अत्थि ॥ 2 ॥ (धर्म. 710-711) अथ दिग्भेदतो यो भेदः स एवाम्यदल्प-12 तरमस्तीति कथं न परमाणुत्वव्याघातः, तदपि अयुक्तम् , सम्यक् तत्त्वापरिज्ञानात्, परमोऽणुहि स उच्यते यो द्रव्यतो शक्यभेदो, न च विवक्षितस्य परमाणोद्रव्येण शस्त्रादिना भेद आपादयितुं शक्यते, तथा चोक्तम्-"सत्येण सुतिलक्खेणवि छेनुं भेत्तुं व जकिर न स्का। तं परमाणु सिद्धा वयंति AI पमाणाणं ॥ 1 ॥ (अनु-100*) ततोऽन्यस्य पृथग्द्रव्यरूपस्याल्पतरस्याभावादव्याहतं षदिग्भेदेऽपि परमाणुत्वं, उक्तं च-"दिसिभेदातोच्चिय सक्कभेयतो कह न अप्प. तरगति । दवेण सकमेयं विवक्खियं ता कुतो तमिह ॥1॥(ध्र्म्. 713) योऽपि सर्वात्मपक्षे दोष उक्तः यथा परमाणुत्वमात्रप्रसङ्ग इति सोऽप्ययुक्तो, यतो न परमाणोः परमाणुर्विनाशकः, सतः सर्वथा विनाशायोगात्, ततो सीद्वावपि परमाणू तथाविधपरमाणुविशेषतः सर्वात्मना सम्बन्धमापद्यमानौ सत्तोपचयविशेषात् स्थूलधणुकरूपतामेव प्रामुतो न परमाणुत्वमात्रमित्यदोषः, उक्कं च-"न य जुत्तं अणुमेत्तं सत्तातो सबहावि संजोगे । बायरमुत्तत्ता णासभावतो, उवचयदिसेसा ॥ 1 ॥ " (धर्म.717) अवयविपक्षोकं दूषणमनवकाशं, पृथग्द्रव्यान्तररूपस्यावयविनोऽस्माभिरनभ्युपग-14 मात्, य एव हि परमाणूनां तथाविधदेशकालादिसामग्रीविशेषसापेक्षाणां विवक्षितजलधारणादिक्रियासमर्थः समानः परिणामविशेषः सोऽवयवी, ततः कुतो dezakAtya'vRttivikalpadoSAvakAzaH, शेषं तु समवायपक्षोकमनभ्युपगमात् na। - Jain Education Internatione For Private & Personal use only Tww.jainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ -04 यावश्यके भीमलयौमवसरणे याहशतादृशखंडन सुधर्मा गणधरः ॥ 327 ॥ |नः क्षितिमावहति । एवं भगवताऽभिहिते स किं कृतवानित्याह छिन्नंमि संसयंमी जाइजरामरणविप्पमुक्केणं । सो समणो पवइओ पंचहिं सह खंडियसएहिं ॥ 613 ॥ अस्या व्याख्या पूर्व्व्त्। चतुर्थो गणधरः समाप्तः ॥ पञ्चमगणधरवक्तव्यतामाह ते पञ्चइए सौं सुहम्म आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥ 14 ॥ तान्-इन्द्रभूतिप्रमुखान् प्रवजितान् श्रुत्वा सुधर्मः पञ्चमो गणधरो जिनसकाशं-भगवत्समीपमागच्छति, किंभूतेनाध्यवसायेनेत्याह, पश्चा? पूर्ववत् ॥ स च भगवन्तं दृष्ट्वाऽतीव मुमुदे, अत्रान्तरे आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केण । नामेण य गोत्तेण य संबन्नसबदरिसीण ॥ 615 ॥ - अस्या व्याख्या पूर्ववत् । / |किं मन्ने जारिसो इह भवंमि सो तारिसो प्र्भ्वेऽवि। वेयपयाण य अत्थं न याणसी तेसिमो अत्यो॥16॥ / किं मन्यसे यो मनुष्यादियादृश इह भवे स परभवेऽपि तादृश एव, नन्वयमनुचितस्तव संशयो, यतोऽसौ विरुद्धवेदपदश्रुतिनिबन्धनः, तानि चामूनि पदानि-'पुरुषो वै पुरुषत्वमश्नुते पशवः pazutva'mityAdi, तथा शृगालो वैएष जायते यः सपुरीषो दह्यते इत्यादि च, तत्र वेदपदानां त्वमित्थमर्थमवबुझ्यसे-पुरुषो मृतः सन् पुरुषत्वमश्नुते-पामोति,पशवोगवादयः पशुत्वमेव, अमूनि वेदपदानि किल भवान्तरसादृश्यप्रतिपादकानि, तथा भूगालो वै एष इत्यादीनि tu vaisa - ॥ 327 // Jain Education literational For Private & Personal use only Page #61 -------------------------------------------------------------------------- ________________ दृश्यप्रापकानि ततः संशयः, अन्यच्च-यचेऽभिप्रायो यथा कारणानुरूपं कार्य भवति, न खलु शालिबीजात् गोधूमा कुरप्रसूतिः, ततो भवान्तरसादृश्यमेवोपपत्तिमत्, तत्र वेदपदानामर्थ चशब्दात् युक्ति भावार्थ च न जानासि, तेषां हवेदपदानामयमर्यः-पुरुषः खल्विह जन्मनि स्वभावेन माईवाजवादिगुणयुक्तो मनुष्यनामगोत्रकर्मणी बद्दा मृतः सन् पुरु पत्वमश्नुते, न तु नियमतः, एवं पशवोऽपि पशुभावमायादिगुणयुक्ताः पशुनामगोत्रे कर्मणी बवा मृताः सन्तः.पशुब्वमासादयन्ति, न तु नियोगतः, जीवानां गतिविशेषस्य कर्मसापेक्षत्वात् , शेषाणि तु वेदपदानि सुगमानि, न. च नियमतः कारणानुरूपं कार्य, वैसदृश्यस्यापि दर्शनात्, तथाहि-शृङ्गाच्छरो जायते, तस्मादेव सर्षपानुलिप्तानु तुणानीति, गोलोमाविलोमभ्यां दूर्वा, ततो न नियमः, अथवा कारणानुरूपकार्यपक्षेऽपि भवान्तरवैचित्र्यमस्य युक्तमेव, यतो भवाड्रबीजं सात्मकं कर्म, तच्च तिर्यग्नरामरनारकायुष्कादिभेदभिन्नत्वात् चित्रम्, अतः कारणवैचिंत्र्यात कार्यवै-31 चित्र्यमिति, वस्तुस्थित्या तु सौम्य ! किञ्चिदिह लोके परलोके वा न सर्वथा समानमसमानं वाऽस्ति, तथा चेह भवे युवा निजैरप्यतीतानागालवृद्धादिपर्यायैः सर्वथा न समानोऽवस्थाभेदग्रहणात्, नापि सर्वथाऽसमानः सत्ताद्यनुगमात्, एवं परलोकेऽपि मनुजो देवत्वमापन्नो न सर्वथा समानः, शरीरान्तरादिभावात्, नापि सर्वथाऽसमानो जीवत्वाद्यन्व. | यात् , इत्थं चैतदङ्गीकर्त्तव्यमन्यथा दानदमदयादीनां वैयर्थ्यप्रसङ्गात् । एवं भगवताऽभिहिते स किं कृतवानित्याह छिन्नंमि संसयंमी जाइजरामरणविप्पमुक्केण । सो समणो पवइओ पंचहिं सह खंडियसएहिं ॥ 16 ॥ व्याख्या पूर्ववत् ॥ ॥प्न्य्च्मो गणधरः समाप्तः ॥ *CANAGAR नतिनरामरनारकायुष्का वा न सर्वथा समानाम सर्वथाऽसमानानाजीवत्वायन्व TKAARA%ACCN Page #62 -------------------------------------------------------------------------- ________________ आवश्यक अधुना षष्ठगणधरवक्तव्यतामाह वन्धमोक्षश्रीमलयते पचइए सौं मंडित आगच्छई जिणसगासे । वच्चामि ण वंदामी वंदित्ता पजुवासामि ॥ 618 ॥ योः मंहिसमवसरणे तान्-इन्द्रभूतिप्रमुखान् प्रबजितान् श्रुत्वा मण्डिकः षष्ठो गणधरो जिनसकाशं-भगवत्समीपमागच्छति, किंभूतेना शक गणधरः ध्यवसायेनेत्याह-वच्चामिणेत्यादि पश्चार्द्ध पूर्ववत् ॥ स च भगवत्समीपं गत्वा भुवननाथं प्रणम्य प्रमुदितस्तदग्रत-16 ॥ 328 ॥ स्तस्थौ, अत्रान्तरे ___ आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णूसबदरिसीण ॥ 619 ॥ व्याख्या पूर्ववत् ॥ किं मन्ने बंधमोक्खो अत्थी नस्थित्ति संसओ तुज्झ । वेयपयाण य अस्थं न याणसी तेसिमो अत्यो ॥ 620 ॥ किं मन्यसे बन्धमोक्षौ स्तोन वा स्त इति, नन्वयमनुचितः तव संशयः, व्याख्यान्तरं पूर्ववत्, यतोऽयं तव संशयो विरुद्धवेदपदश्रुतिसमुत्थो वर्त्तते, तानि च वेदपदान्यमूनि--"स एष विगुणो विभुः न बध्यते संसरति वा न मुच्यते मोचयति वा, न वा एष बाह्यमाभ्यंतरं वा veda"ityAdIni "न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति, अशरीरं वाचसन्तं प्रियाप्रिये न स्पृशत" इत्यादीनि च, एतेषां च वेदपदानामयमर्थस्तव चेतसि प्रतिभासते-स एषः-अधिकृतो जीवोहा ॥ 328 ॥ विगुणा-सत्त्वादिगुणरहितो विभुः सर्वगतः न बध्यते, पुण्यपापाभ्यां न युज्यते इत्यर्थः, संसरति वा, नेत्यनुवर्चते, लन मुच्यते-न कर्मणा वियुज्यते, बन्धाभावात्, नाप्यन्यं मोचयति, क्रियारहितत्वात् , अनेनाकर्तृत्वमावेदयति, na CHOCACRORANAGAR *chayat. CAMKARAN For Private & Personal use only Page #63 -------------------------------------------------------------------------- ________________ vA एष बाह्यम्-आत्मव्यतिरिक्तं महदहकारादि आभ्यन्तरं वा-खरूपमेव वेद-जानाति, प्रकृतिधर्मवाद शानख, प्रकृतेश्चाचेतनत्वादिति बन्धमोक्षानुपपत्तिरिति भावः, तदेवममूनि किल बन्धमोक्षाभावप्रतिपादकावि, तथा नह वै, नैवेत्यर्थः, सशरीरस्य-बाह्याध्यात्मिकानादिशरीरसन्तानयुक्तस्य प्रियाप्रिययोः-सुखदुःखयोरपहतिः-विनाशोऽस्ति, संसारिणः सुखदुःखाभावो नास्तीत्यर्थः, अशरीरं-शरीररहितं सन्तं, वावशब्दो निपातो वाशब्दार्थः, अशरीरी वा सन्तं प्रिया[प्रिये न स्पृशतः, न सुखदुःखे अनुषजतः कारणाभावात् , अमूनि किल वाक्यानि मोक्षाभिधायकानि, ततः संशयः, अन्यच-अयं सौम्य तवाभिप्रायः-बन्धो हि जीवकर्मसंयोगलक्षणः, स आदिमान आदिरहितो वा!, तत्र यदि प्रथमो विकल्पस्ततो विकल्पत्रयप्रसङ्गः, किं पूर्वमात्मनः प्रसूतिः पश्चात्कर्मणः यदिवा पूर्व कर्मणः पश्चादात्मनः आहोश्चित् युगपदुभयस्येति, किश्चातः, सर्वत्रापि दोषः, तथाहिन तावदात्मनः पूर्व प्रसूतिनिर्हेतुकत्वात् , व्योमकुसुमवत् , नापि कर्मणः प्राक्प्रसूतिः कर्तुरभावात् , न चाकृतं कर्म भवति, युगपत्प्रसूतिरप्ययुक्ता, कारणाभावात् , न च अनादिमत्यप्यात्मनिरी बन्धो घटामटाट्यते, कारणाभावात् , गगनस्येव, इत्थं चैतदङ्गीकर्तव्यमन्यथा मुक्तस्यापि बन्धप्रसङ्गो विशेषाभावात् , तथा च सति नित्यमुक्तत्वात् मोक्षानुष्ठानवैयर्थ्यमिति, अथ द्वितीयः पक्षस्तर्हि नात्मकर्मवियोगो भवेद अनादित्वात्। आकाशसंयोगवदिति मोक्षानुपपत्तिरिति, तत्र वेदपदानामयमर्थः स एषः-मुक्तात्मा विगताः छाझस्थिकज्ञानादयो गुणा यस्य स विगुणः विभुः-ज्ञानात्मना सर्वगतः, केवलज्ञानस्य सकललोकावभासित्वात् , तथा न बध्यते, मिथ्यादर्शनादिवन्धकारणाभावात् , संसरति वा मनुष्यादिभवेषु, नेत्यनुवर्तते, कर्मबीजाभावात् , नापि मुच्यते, मुक्तत्वात्, na mocayati । ACCRACK+%AM. Jain Education Inte For Private & Personal use only jainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ बन्धमोक्षयोः मंडिकगणधरः म आवश्यके उपदेशदानविकलत्वात् , तथा सांसारिकसुखनिवृत्त्यर्थमाह-नवा एष मुक्तात्मा बाह्य-म्रक्चन्दनादिजनितं आभ्यन्तरम्श्रीमलय-13 आभिमानिकं वेद-अनुभवात्मना विजानाति, एवमेतानि वेदपदानि मुक्तात्मस्वरूपप्रतिपादकानि, शेषाणि तु सुप्रती- तान्येव, तथा जीवोऽनादिनिधनः सत्त्वे सत्यहेतुकत्वात् , कर्मापि प्रवाहतोऽनादिमत् , ततो जीवकर्मणोरनादिमानेव संयोगो, धर्माधर्मास्तिकायाकाशसंयोगवदिति प्रथमपक्षोक्तदूषणानवकाशः, योऽपि द्वितीयपक्षेऽभिहितो दोस्सोऽना॥329॥ दित्वात्संयोगस्य वियोगाभाव इति, सोऽप्यसमीचीनः, तथादर्शनात्, तथाहि-काञ्चनोपलयोः संयोगोऽनादिसन्त तिगतोऽपि क्षारमृत्पुटपाकादिद्रव्यसंयोगोपायतो विघटमानको दृष्टस्तथा जीवकर्मणोरपि ज्ञानदर्शनचारित्रोपायतो वियोग इति न कश्चिद्दोषः, अथ यद्यनादि सर्व कर्म ततस्तस्य जीवकृतत्वानुपपत्तिः, जीवकृतत्वेऽनादित्वविरोधात्, तदसम्यक्, वस्तुगत्यनववोधात् , तथाहि-जीवेन तथा तथा मिथ्यादर्शनादिसव्यपेक्षेण तदा तदोपादीयते कर्म तेन । जीवेन कृतमित्युच्यते, तच्च तथा प्रवाहापेक्षया चिन्त्यमानमादिविकलमित्यनादि, निदर्शनं चात्र कालो, यथा हि यावान् अतीतः कालस्तेनाशेषेण वर्चमानत्वमनुभूतमथ चासौ प्रवाहतोऽनादिरेवं कर्माणीति, यदप्युक्तं 'मुक्तस्यापि बन्धप्रसङ्गो विशेषाभावादिति, तदप्ययुक्तम् , विशेषाभावासिद्धेः, तथाहि-संसारिजीवः कषायादियुक्तः, कषायादियुक्तश्च कर्मणो। योग्यान् पुद्गलानादत्ते इति तस्य कर्मबन्धोपपत्तिः, मुक्तस्तु कषायादिपरिणामविकला, शुक्लध्यानमाहात्म्यतस्तेषां समू- लमुन्मूलितत्वात् , ततो मुक्त्यवस्थायां कर्मबन्धाप्रसङ्गः, न च वाच्यम्-एवं सति तर्हि निरन्तरं मुक्तिगमनतो भव्यानामुच्छेदप्रसङ्गः, अनन्तानन्तसङ्ग्योपेतत्वात, इह यदनन्तानन्तसङ्ख्योपेतं तत्पतिसमयमेकद्वियादिसत्ययाऽपगच्छदपि XXX ॥ 329 ॥ Khw.iainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ na कदाचन निलेपीभवति, यथाऽनागतकालः, तथा च अनन्तानन्तसङ्ख्योपेता भव्या इत्यनुच्छेदः, अथ सिद्धा अप्य नन्तास्तेषामपि प्रवाहतोऽनादित्वात्ततः कथं तेषां तोवत्सङ्ख्याकानां परिमितक्षेत्रेऽवस्थानाविरोधः, उच्यते, अमूर्तत्वात 4 तथा ह्यमूर्तानां प्रतिद्रव्यमनन्तानां केवलज्ञानदर्शनानां सम्पातोऽस्ति न च विरोध इति, छिन्नंमि संसयम्मी जाइजरामरणविप्पमुक्केण । सो समणो पवइओ अद्भुट्ठहिं सह खण्डियसएहिं ॥ 62 व्याख्या पूर्ववत्, नवरम् अर्द्धचतुर्थैरिति-साड्रैस्त्रिभिः सह खण्डिकशतैरिति । षष्ठो गणधरः स्माप्त्ः॥ SAARCRA%AMACRECTC% ते पचइए सोलं, मोरिअ आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पजुवासामि ॥ 622 ॥ व्याख्या पूर्ववत्, नवरमिह मौर्य आगच्छति जिनसकाशमिति नानात्वम् । आभट्ठो य जिणेणं जाइजरामरणविष्पमुक्केणं । नामेण य गोत्तेण य सवन्सबदरिसीण ॥ 23 ॥ अस्या अपि सपातनिका व्याख्या पूर्ववत् । 4 किं मन्ने अस्थि देवा उआहु नस्थित्ति संसओ तुज्झ्ण्। वेयपयाण य अत्थं न याणसी तेसिमो अत्यो॥624॥ ति किं सन्ति देवा उत न सन्तीति मन्यसे, व्याख्यान्तरं प्राग्वत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिप्रभवो वर्त्तते, तानि चामूनि वेदपदानि-"स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोकं gacchatI"tyAdIni, तथा "अपाम सोमं अमृता For Private & Personal use only Page #66 -------------------------------------------------------------------------- ________________ Avazyaka अभूम अगमज्योतिर्विदाम देवान् कि नूनमरमात्तृणवदरातिः किमु धूचिरमृत martyasya'tyAdIni 'को जानाति मायो-1देवसिद्धिः श्रीमलय-ईआपमान गीर्वाणान् इन्द्रयमवरुणकुबेरादी नित्यादीनि च, एतेषां चायमर्थस्तव मतो प्रतिभासते-स एष यज्ञ एव दुरित- मार्यो गणसमवसरणेदारणक्षमत्वादायुधं-प्रहरणं यज्ञायुधं तदस्यास्तीति यज्ञायुधी यजमानोऽञ्जसा-प्रगुणेन न्यायेन स्वर्गलोकं गच्छतीति, है। धरः तथा अपाम-पीतवन्तः सोम-लतारसं अमृत-अमरणधर्माणो अभूम-भूताः स्म अगमन्ताः ज्योतिः-स्वर्ग अवि॥330॥ दाम देवान्-देवत्वं प्राप्ताः स्म, किं नूनमस्मादूर्ध्वं तृणवत्करिष्यति, कोऽसावित्याह-अरातिः-व्याधिः, तथा किमु दाम देवानलेवा प्रश्ने धूर्ति:-जरा, अमृतवत्तस्य अमृतत्वं प्राप्तस्य मत्त्यस्य पुरुषस्येत्यर्थः, अमरणधर्मणो मनुष्यस्य किं करिष्यति जरा-181 व्याधय इति भावः, तदेवममूनि किल वेदपदानि देवसत्ताप्रतिपादकानि, 'को जानाति mAyopamAni'tyAdIni देवसत्ताप्रतिषेधकानोति तव संशयः, तथा सौम्य ! त्वमित्थं मन्यसे-नारकाः किल सद्दिष्टासुरपरमाधार्मिकायत्ततया कर्मवशतया च परतन्त्रत्वात् स्वयं च दुःखसन्तप्तत्वात् इहागन्तुमशका, वयमपि तत्रानेन शरीरेण कर्मवशतयैव गन्तुमशक्काः, ततः प्रत्यक्षकरणोपायासम्भवात् श्रुतिस्मृतिग्रन्थेषु श्रूयमाणा आगमप्रामाण्यतःश्रद्धेया भवन्तु, ये पुनर्देवास्ते स्वच्छन्दचारिणः कामरूपिणः प्रकृष्टदिव्यप्रभावा इहागमनसामर्थ्यवन्तस्ततः किमितीह नागच्छन्ति येन न दृश्यन्ते इति, तस्मात्ते न सन्त्यस्मदायप्रत्यक्षत्वात् खरविषाणवदिति, तत्र वेदपदानां चेत्यादि पूर्ववत्, तत्र वेदपदानामयमर्थः-को ॥ 330 जानाति मायोपमान् गीर्वाणान् इन्द्रयमवरुणकुबेरादीनित्यादि, तत्र परमार्थचिन्तायां सन्ति देवा मत्प्रत्यक्षत्वात् मनुप्यवत्,भवतोऽप्यागमप्रमाणतः सिद्धा, केवलं सर्वमनित्यं मायोपम, देवा अपि हि स्वकृतभोगफलकर्मपर्यन्ते विनश्वराः, 25 Main Education Inte For Private & Personal use only . w.jainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ mA.sU. 56 किं पुनः शेषर्द्धिसमुदाया इत्यनित्यत्वभावनाप्रतिपादकमिदं वाक्यं, न तु देवसत्तानिषेधकमिति तथा स्वच्छन्दचारिणोऽप्यमी यदिह नागच्छन्ति तत्रेदं कारणं-नागच्छन्तीह सदैव सुरगणाः, सङ्क्रान्तदिव्यप्रेमतया विषयप्रसक्तत्वात्, प्रकृष्टरूपगुणस्त्रीप्रसक्तविच्छिन्नर म्यदेशान्तरगत मनुष्यवत्, तथा असमाप्तकर्त्तव्यत्वात्, बहुकर्त्तव्यताप्रसाधनप्रयुक्तविनीत पुरुषवत्, तथा अनधीनमनुजकार्यत्वात् नारकवत् अनभिमतगेहादौ निःसङ्गयतिवद्वेति, अशुभत्वान् नरभवस्य तदगन्धासहिष्णुतया नागच्छन्ति, कडेवरमिव हंसा इति, जिनजन्ममहिमादिषु पुनर्भक्तिविशेषात् भवान्तररागतश्च क्वचिदागच्छन्त्येव, तथा चैते साम्प्रतं भवतोऽपि प्रत्यक्षा एव, शेषकालमपि सामान्यतश्चन्द्रसूर्यादिविमानप्रत्यक्षत्वात् तद्वासिसिद्धिरिति कृतं प्रसङ्गेन, छिन्नं संसयंमी जाइजरामरणविप्यमुक्केण । सो समणो पवइओ अदुट्ठहिं खंडियस एहिं ॥ 625 ॥ व्याख्या पूर्ववत् । ॥ सप्तमो गणधरः समाप्तः ॥ ते पचइए सौं अकंपिओं आगच्छइ जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि । / 626 / / व्याख्या पूर्ववत्, नवरमत्राकम्पिक आगच्छति - जिनसकाशमिति नानात्वम् । आहो प जिणेणं जाइजरामरणविप्यमुक्केणं । नामेण य गोत्तेण य सबब्रूसवदरिसीण ॥ 627 ॥ अस्याः सपातनिका व्याख्या प्राग्वत् । Page #68 -------------------------------------------------------------------------- ________________ श्रावश्यके श्रीमलय मवसरणे ॥ 331 ॥ किं मने नेरइया अत्थी नत्थिन्ति संसओ तुझं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥ 628 ॥ नरान् स्वयोग्यान् कायन्ति-शब्दयन्ति आकारयन्तीति नरकास्तेषु भवा नारकाः, ते नारकाः किं सन्ति उत न सन्तीति मन्यसे, व्याख्यान्तरं प्राग्वत्, अयं च संशयस्तव विरुद्धपदश्रुतिसमुद्भवो वर्त्तते तानि चामूनि वेदपदानि - 'नारको वै एष जायते यः शूद्रान्नमश्नाति इत्यादि, अस्यायमर्थः - 'एषः' ब्राह्मणो नारको जायते यः शूद्रान्नमश्नातीत्यादीनि किल वेदवाक्यानि नारकसत्ताप्रतिपादकानि, 'नह वै प्रेत्य नारकाः santI'tyAdIni तु नारकाभावप्रतिपादकानि तथा सौम्य ! त्वमित्थं मन्यसे - देवा हि चन्द्रादयस्तावत्प्रत्यक्षा एव, अन्येऽपि औपयाचितकादिफलदर्शनतोऽनुमानतोऽवगम्यन्ते, नारकास्त्व5 भिधानव्यतिरिक्तार्थशून्याः कथं प्रत्येतव्या इति तदभावः, तथा चात्र प्रयोगः- न सन्ति नारकाः साक्षादनुमानतो वाऽमैं नुपलब्धेः, व्योमकुसुमवत्, व्यतिरेके देवाः, तत्र 'वेदपदानां चेऽत्यादि, तत्र वेदपदानामर्थं चशब्दाद्युतिं भावार्थे च न जानासि, यतस्तेषां वेदपदानामयमर्थः- ये खलु निरुपाधितपःसंयमादिना उपचितपुण्यप्राग्भारास्ते न ह वै-न प्रेत्य-परलो के नारकाः सन्ति-भवन्ति जायन्ते तेषां स्वर्गसत्कुलप्रत्यायातिपरम्परया केषाञ्चित्तद्भवेऽपि मोक्षगमनात्, ततो नामूनि नारकाभावप्रतिपादकानि वेदपदानि, किन्तु पुण्यवतां नारकभवनप्रतिषेधकानीत्ययुक्तः संशयः, तथा सौम्य ! ते नारकाः कर्म्मपरतन्त्रत्वादिहागन्तुमशक्ताः भवद्विधानामपि कर्म्मपरतन्त्रत्वादेव तत्र गमनशस्त्यभावः, ततो न युष्मादृशां तदुपलब्धिः, क्षायिक ज्ञानसम्पदुपेतानां तु वीतरागाणां ते प्रत्यक्षा एव, अपास्तसमस्तावरणतया समस्तवस्तुज्ञानोपेतत्वात्, न च वाच्यमशेषपदार्थविद एव क्षायिकज्ञा न सन्तीति, यतो ज्ञस्वभाव आत्मा. केवलं यथा ज्ञानावरणीयस्य कर्मणः अकंपितः तारक सिद्धिः ॥ 331 ॥ Page #69 -------------------------------------------------------------------------- ________________ क्षयोपशमस्तथा तस्य रूपाविर्भावविशेषो दृश्यते, तथा च कश्चिद्वहु जानाति कश्चिद्वहुतरमिति, नचार्य ज्ञान विशेषःखल्वात्मनस्तत्स्वभावतामन्तरेणोपपद्यते, ततोऽवश्यमसौ ज्ञस्वभावः प्रतिपत्तव्यः, तस्य चाशेषावरणविलये समस्तज्ञेयपरिच्छेदकता ज्ञस्वभावत्वात् , तथा चास्मिन्नर्थे लौकिको दृष्टान्तो, यथा पद्मरागादिरुपलविशेषो भास्वरस्वरूपोऽपि स्वगतमलकलङ्काङ्कितस्तदा वस्त्वप्रकाशयन्नपि क्षारमृत्पुटपाकाद्युपायतः स्वगतमललेपापगमे प्रकाशयति, एवमात्मापि ज्ञस्वभावः कर्ममलकलङ्काङ्कितः प्रागशेष वस्त्वप्रकाशयन्नपि सम्यक्त्वज्ञानतपोविशेषसंयोगोपायतोऽपेतसमस्तावरणः समस्तं वस्तु प्रकाशयति, प्रतिबन्धकाभावात् , न चाप्रतिवद्धस्वभावस्यापि तस्य सर्वत्र प्रकाशनव्यापाराभावो, ज्ञस्वभावत्वात्, न हि ज्ञो ज्ञेये सति प्रतिबन्धशून्यो न प्रवर्त्तते, अथ पद्मरागोऽपि प्रकाशकस्वभावः, न चासौ प्रतिबन्धाभावे सर्व प्रकाशयति,त ततस्तेनैव व्यभिचार इति, तदसम्यक्, तस्य सन्निकृष्टार्थप्रकाशनस्वभावत्वाद् विप्रकृष्टविषये देशविप्रकर्षेणैव प्रतिबन्धमावात्, न चात्मनोऽपि देशविप्रकर्षः परिच्छेदप्रतिवन्धहेतुः,तस्यागमगम्येषु सूक्ष्मव्यवहितविप्रकृष्टेष्वखिलपदार्थेष्वधिगतिसामर्य्यदर्शनात् , तथा च परमाणुमूलकीलकोदकामरलोकचन्द्रोपरागादिपरिच्छेदसामर्थ्यमस्यागमोपदेशतः क्षयोपशमवतोऽपि दृश्यते, एवं साक्षात्कारि क्षायिकमिति प्रतिपत्तव्यमिति क्षायिकज्ञानवतां प्रत्यक्षा नारकाः, भवतोऽप्यनुमानगम्याः, सातच्चेदमनुमान-विद्यमानोत्कृष्टं प्रकृष्टपापफलं कर्मफलत्वात् पुण्यफलवत्, न च तिर्यडुरा एवं प्रकृष्टपापफलभुजः, तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात् , अनुत्तरसुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत्, तथा आगमप्रमाणगम्याश्चैते, For Private & Personal use only Page #70 -------------------------------------------------------------------------- ________________ Avazyakeyata एवमागमः-"सततानुबन्धयुक्तं दुःखं नरकेषु तीव्रपरिणामम् । तिर्यक् तृष्णाभयाधादि दुःख सुखं चाल्पम् ॥ 1 ॥ अचलः श्रीमलय- सुखदुःखे मनुजानां मनाशरीराश्रये बहुविकल्पे । सुखमेव तु देवानामल्पं दुःखं तु मनसिभवम् ॥ 2 ॥ " इत्यादि, एवम्-18| पुण्यपापसमवसरणे छिन्नंमि संसयंमी जाइजरामरणविप्पमुक्केणं । सो समणो पचहतो तिहिं तु सह खंडियसएहि ॥ 629 ॥ . सिद्धिः व्याख्या पूर्ववत्, नवरमत्र नानात्वं त्रिभिः खण्डिकशतैरिति ॥ ॥ 33 ॥ अष्टमो गणधरः समाप्तः ॥ ते पाइए सौं अयलो आगच्छई जिणसगासं । वच्छामि ण वंदामी वंदित्ता पजुवासामि ॥ 630 ॥ व्याख्या पूर्ववत्, नवरमचलभ्राता आगच्छति जिनसकाशमिति विशेषा, . आभट्ठोय जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सवन्सबदरिसीण ॥ 631 ॥ -- अस्याः सपातनिका व्याख्या पूर्ववत् । | किं मन्ने पुण्णपावं अत्थी नस्थित्ति संसओ तुझं । वेयपयाण य अत्यं न याणसी तेसिमो अत्थो ॥ 632 ॥ (किं पुण्यपापे स्तः किं वा नेति मन्यसे, व्याख्यान्तरं पूर्ववत् , अयं च संशयस्तव विरुद्धवेदपदश्रुतिप्रभवो दर्शना शा न्तरविरुद्धश्रुतिप्रभवश्च, तानि चामूनि वेदपदानि-'पुरुष एवेदं निं sarva'mityAdi, अस्य यथा द्वितीयगणधरवक्तव्यतायां व्याख्या तथाऽत्रापि, तथा सौम्य अचलनातस्त्वमित्थं मन्यसे-दर्शनविप्रतिपत्तिश्चात्र, तत्र केषांचिद्दर्शनं-पुण्यमे-1 MotoCA%ARC+ %AAGAT कट Jain Education in For Private & Personal use only Yog.jainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ + S +3 4% 95 vaikamasti na पापं, तदेव धावाधप्रकर्षावस्थं स्वर्गाय क्षीयमाणं मनुष्यतिर्यग्नरकादिभवफलाय, तदशेषक्षयाच मोक्ष इति, यथा अत्यन्तपथ्याहारसेवनादुत्कृष्टमारोग्यसुखं भवति, किश्चित्पथ्याहारपरिवर्जनाचारोग्यसुखहानिः,अशेषाहारपरिक्षयाच्च सुखाभावकल्पोऽपवर्गः, अन्येषां तु पापमेवैकं, न पुण्यमस्ति, तदेव चोत्तमास्थामनुप्राप्तं नारकभवायालं, क्षीयमाणं तिर्यगरामरभवायेति, तदत्यन्तक्षयाच मोक्ष इति, यथा अत्यन्तापथ्याहारसेवनात् परममनारोग्यं, तस्यैव किञ्चित्किञ्चिदपकर्षादारोग्यसुखं, अशेषपरित्यागात् मृतिकल्पो मोक्ष इति, अन्येषां तुभयमप्यन्योऽन्यानुविद्धस्वरूपकल्पं सम्मिश्रसुखदुःखाख्यहेतुफलभूतं, तथाहि-नैकान्ततः किल संसारिणः सुखं दुःखं वाऽस्ति, देवानामपि घेआदियुक्तत्वात् , नारकाणामपि वा पञ्चेन्द्रियत्वानुभवात् , इत्थंभूतपुण्यपापाख्यवस्तुक्षयाच मोक्ष इति, अपरेषां तु स्वतन्त्रमुभयं विविक्त-15 सुखदुःखकारणं, तत्क्षयाच निःश्रेयसावातिरिति, तदेवं दर्शनानां परस्परविरुद्धत्वेनाप्रमाणत्वादस्मिन् विषये प्रमाणाभाव इति । तथा 'पुण्यः पुण्येने त्यादिना प्रतिपादिता तत्सचा, ततः संशयः, तत्र वेदपदानां चार्थ, चशब्दात युक्ति हृदयं च, न जानासि, यतस्तेषामयमर्थः, तत्र यथा द्वितीयगणधरवक्तव्यतायां वेदपदानामर्थः स्वभावपक्षनि-18 निराकरणप्रवणोऽभिहितस्तथाऽत्र वकन्यः, सामान्यकर्मसिद्धिरपि तथैव वक्तव्या, यच्च दर्शनानामप्रामाण्यं परस्पर विरुद्धत्वेन मन्यसे तदसाम्प्रतम्, एकस्य प्रमाणत्वात्, तथाहि-पाटलिपुत्रादिविविधस्वरूपाभिधायकाः सम्यक्स्वरूपाभिधायकयुक्ताः परस्परविरुद्धवचसोऽपि न सर्व एवाप्रमाणतां भजन्ते, तत्र यत्प्रमाणं तत् अप्रमाणनिरासद्वारेण प्रदर्शयिष्यामः, तत्र न तावत्पुण्यमेवापचीयमानं दुःखकारणं, तस्य सुखहेतुत्वेनेष्टत्वात् , स्वल्पस्यापि svalpasukha AX% % % % %E-EXAKA +% For Private & Personal use only Page #72 -------------------------------------------------------------------------- ________________ Avazyake श्रीमलयसमवसरणे ॥ 333 ॥ 29-2 साधकत्वात् , तथा चाणीयसो हेमपिण्डादणुरपि सौवर्ण एवं घंटो भवति, न मार्तिको राजतो वेति, न च अचल: पुण्याभावो दुःखहेतुस्तस्य निरुपाख्यतया हेतुत्वायोगात्, न च सुखाभाव एवं स्वसत्ताविको दुःखं, तस्यानुभूयमान- पुण्यपापत्वात्, ततः स्वानुरूपकारणपूर्विका दुःखानुभूतिः अनुभूतित्वात् सुखानुभूतिवदिति केवलपुण्यवादनिरासः, केवलपाप-18 सिद्धिः पक्षेऽपि इदमेवोपपत्तिजालं विपरीतं वक्तव्यं, नापि सर्वथाऽन्योऽन्यानुविद्धस्वरूपमुभयात्मकमेकं निरंशवस्त्वन्तरमभ्युपगन्तुं युक्तं, सम्मिश्रसुखदुःखाख्यकार्यप्रसङ्गात् , अथ च परस्परपरिहारेण विविक्त सुखदुःखे अनुभूयेते, तथा स्वसंवेदन-18 प्रमाणसिद्धत्वात् , अन्यच्च-केवलसुखानुभवः श्रूयतेऽनुत्तरसुराणां, केवलदुःखानुभवो नारकाणां, न च सर्वथा सम्मि|श्रेकरूपात्कारणादेवं विविक्तः कार्यभेदो युक्तः, तस्मादन्यदेव निमित्तं सुखातिशयस्यान्यदेव च दुःखातिशयस्य, न च । सर्वथैकरूपत्य सुखातिशयनिबन्धनांशवृद्धिर्दुःखातिशयकारणांशहान्या सुखातिशयप्रभवाय दुःखातिशयनिबन्धनांशवृद्धिः सुखातिशयकारणांशहान्या दुःखातिशयप्रभवाय कल्पयितुं न्याय्या, भेदप्रसङ्गात्, तथा च यद्द्धावपि यस्य वृद्धिर्न भवति तत्ततो. भिन्नं प्रतीतमेवेति सर्वथैकरूपता पुण्यपापयोर्न सङ्गता, कर्मसामान्यापेक्षया त्वविरुद्धाऽपि, तथाहि-सातसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यमन्यत् पापं, सर्व च तत् कर्मेति, तस्माद्विविक्के पुण्य- ॥ 333 ॥ पापे इति प्रतिपत्तव्यम् , सर्वस्यापि च संसारिण एतदुभयमप्यस्ति, केवलं किञ्चित् कस्यचिदुपशान्तं किञ्चित्क्षयोपशम-18 मुपगतं किञ्चित् क्षीणं किश्चिदुदीर्ण ततः सुखदुःखवैचित्र्यं जन्तूनामिति । For Private & Personal use only Page #73 -------------------------------------------------------------------------- ________________ CALCHAKRA chinnami संसयंमी जाइजरामरणविप्पमुक्केण । सो समणो पवइओ तीहिं उ सह खंडियसएहिं ॥ 633 ॥ व्याख्या पूर्ववत् ॥ नवमो गणधरः समाप्तः ॥ | ते पचहए सौं मेयजो आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पजुवासामि ॥ 634 ॥ पूर्ववत्, नवरं मेतार्य आगच्छतीति नानात्वम् । - आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सवन्नूसहदरिसीण ॥ 635 / / अस्याः सपातनिका बाख्या पूर्ववत् । ताकि मन्ने परलोगो अत्थी नत्यित्ति संसओ तुझं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥ 636 ॥ कि परलोको-भवान्तरगतिलक्षणोऽस्ति किंवा नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत् । अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिवन्धनः, तानि च वेदपदान्यमूनि-विज्ञानघन एवेतभ्यो भूतेभ्य' इत्यादीनि, तथा 'स वै अयमात्मा ज्ञानमय' इत्यादीनि च प्रथमगणधरवक्तव्यतायामिद भावनीयानि, तथा सौम्य ! त्वमित्थं मन्यसे-भूतसमुदायधर्मश्चैतन्यमिति कुतो भवान्तरलक्षणपरलोकसम्भवो, भूतसमुदायविनाशे चैतन्यस्यापि विनाशात् , अन्यच्च-भवेदात्मा तथापि स नित्योऽनित्यो वा ?, तत्र नित्यपक्षेऽप्रच्युतानुत्पन्न स्थिरैकस्वभावतया विभुतया च परलोकाभावः, अनित्यपक्षेऽपि निरन्वयविनश्वरस्वभावतया कारणक्षणस्य सर्वथा विनाशे उत्तरकालमिह लोकेऽपि क्षणान्तराप्रभव इति Page #74 -------------------------------------------------------------------------- ________________ आवश्यके श्रीमलयसमवसरणे * ॥ 334 ॥ PROGRESSANSAR कुतः परलोकसम्भवः, तत्र वेदानां चाथै, चशब्दाद्युतिं हृदयं च तेषां च वेदपदानामयमर्थः-तत्र विज्ञानघनत्वादीनां मेताः पूर्ववद्वाच्यः, न च भूतसमुदायश्चैतन्यं, सन्निकृष्टदेहोपलब्धावपि चैतन्यविशेषानुपलम्भात्, इह यस्मिन्नुपलब्धेऽपि । परलोकयदवयं नोपलभ्यते तत् ततो भिन्नं, यथा घटात् पटः, नोपलभ्यते च देहोपलब्धावपि चैतन्यविशेष इति, इतश्च सिद्धिः देहादन्यच्चैतन्यं चलनादिचेष्टानिमित्तत्वात् , इह यत् यस्य चलनादिचेष्टानिमित्तं तत्ततो भिन्नं दृष्टं, यथा मरुत् पादपात्, चलनादिचेष्टानिमित्तं च चैतन्यं देहस्येति न देहस्य धर्मश्चैतन्यं, किन्त्वात्मनः, तस्य चानादिमत्कर्मसन्ततिसमालिङ्गितत्वादुत्पादव्ययध्रौव्ययुक्तत्वाच्च कर्मपरिणामापेक्षा मनुष्यादिपर्यायनिवृत्त्या देवादिपर्यायान्तरप्राप्तिरस्त्यवि-15 रुद्रेति परलोकसिद्धिः, यदपि च नित्यानित्यैकान्तपक्षोकं दूषणं तदपि जात्यन्तरात्मकनित्यानित्यशबलरूपपक्षाभ्युपगमेन तिरस्कृतत्वान्न नो दौकत इति ॥ छिन्नंमि संसयंमी जाइजरामरणविप्पमुक्केण । सो समणो पबहतो तिहिं उ सह खंडियसएहिं ॥ 637 ॥ व्याख्या पूर्ववत् । दशमो गणधरः स्माप्त्ः॥ ते पपइए सौं पभास आगच्छई जिणसगासे । वचामि ण दामी बंदित्ता पखवासामि ॥ 638 / / ॥ 3350 व्याख्या पूर्ववत्, नवरं प्रभास आगच्छतीति नानात्वं । आभट्ठो य जिणेणं जाइजरामरमविप्पमुकेण । नामेण य गोत्तेण य सबसबरिसीण ॥ 639 ॥ ****** Jain Education inte For Private & Personal use only O mjainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ बस्वासपातनिका व्याख्या पूर्ववत् । किं मन्ने निधाणं अत्थी नस्थित्ति संसबो तुज्झ । वेयपयाण य अत्यं न याणसी तेसिमो अत्यो ॥ 640 ॥ किं निर्वाणमस्ति किंवा नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशवस्तव विरुद्धवेदपदश्रुतिनिवन्धनः, तानि च वेदपदान्यमूनि-'जरामर्य वा एतत्सर्व यदग्निहोत्रंतथा 'सैषा गुहा दुरवगाहा' तथा 'देब्रह्मणी परमपरं च, तत्र परं सत्यं ज्ञानमनन्तरं ब्रह्मेति, तेषां चायमर्थस्तव चेतसि वर्त्तते-यदेतदग्निहोत्रं तत् जरामर्यमेव-यावजीवं कर्तव्य-16 मिति, अग्निहोत्रक्रिया च भूतवघहेतुत्वात् सबलरूपा, सा च स्वर्गफलैव स्यात्, नापवर्गफला, यावजीवमिति चोक्ते। कालान्तरं नास्ति यत्रापवर्गहेतुभूतक्रियान्तरारम्भः स्यात् , तस्मात्साधनाभावात् मोक्षाभावः, तदेवममूनि किल वेदपदानि मोक्षामावप्रतिपादकानि, शेषाणि तु तदस्तित्वसूचकानि, यतो गुहाऽत्र मुक्तिरूपा, सा च संसाराभिनन्दिना दुरवगाहा-दुष्प्रवेशा, तथा परं ब्रह्म सत्यं-मोक्षः, अनन्तरं तु ज्ञानमिति, अमूनि मोक्षास्तित्वप्रतिपादकानीति तव संशयः, तथा सौम्य त्वमित्थं मन्यसे-संसारभवो मोक्षः, संसारश्च रागादिनिवन्धनः, रागादीनां चात्यन्तिकः क्षयोऽनुपपन्नः, तथाहि-रागादयो जन्तोरनादिमन्तो, यच्चानादिमत् न तद्विनाशमाविशति, तथा प्रमाणेन प्रतीतेः, तच्च प्रमाणमिदं-यद् अनादिमत् न तद्विनाशमाविशति, यथाऽऽकाशम्, अनादिमन्तश्च रागादय आत्मनो व्यतिरिका वा भवेयुरव्यतिरिक्ता 4आवा, व्यतिरेके सर्वेषां वीतरागत्वप्रसङ्गः, रागादिभ्यो व्यतिरिक्तत्वात्, विवक्षितपुरुषवत्, अथाव्यतिरिक्तास्ततस्तत्प्रक्षये आत्मनोऽपि क्षयप्रसङ्गः, तदव्यतिरिकत्वात्, तत्स्वरूपवत्, तथा च कुतस्तस्य वस्तुतो मोक्ष !, तस्यैवाभावादिति, tatra Jain Education in mjainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ शावश्यके श्रीमलयमिवसरणे . | 3 35 ॥ वेदपदानां चार्य चशब्दात् युक्ति हृदयं च न जानासि, यतस्तेषामयमर्थः 'जराभयं वे ऽति वाशब्दोऽप्यर्थे, ततश्च यदेतदग्निहोत्रं तत् यावज्जीवं - सर्वमपि कालं कर्त्तव्यम्, वाशब्दात् मुमुक्षुभिर्मोक्षहेतुभूतमप्यनुष्ठानं विधेयमिति नापवर्गप्रापणक्रियारम्भकालास्तिता निषिद्धा, तथा यद्यपि रागादयो दोपा जन्तोरनादिमन्तस्तथापि कस्यचित्स्त्रीशरीरादिषु यथावस्थित वस्तुतत्त्वावगमेन तेषां प्रतिपक्षभावनातः प्रतिक्षणमपचयो दृश्यते, ततः सम्भाव्यते विशिष्टकालादिसामग्रीसद्भावे भावनाप्रकर्षविशेषभावतो निर्मूलमपि क्षयः, अथ यदि प्रतिपक्षभावनातः प्रतिक्षणमपचयो दृष्टस्तथापि तेषामात्यन्तिकोऽपि क्षयः सम्भवतीति कथमवसीयते ?, उच्यते, अन्यत्र तथा प्रतिबन्धग्रहणात्, यथा शीतस्पर्शसम्पाद्या रोमहर्षादयः शीतप्रतिपक्षस्य वह्नेर्मन्दतायां मन्दा उपलब्धाः उत्कर्षे च निरन्वयविनाशधर्म्माणः, ततोऽन्यत्रापि बाधकस्य मन्दतायां बाध्यस्य मन्दतादर्शनाद्वाधकोत्कर्षे बाध्यस्यावश्यं निरन्वयविनाशो वेदितव्यः, अन्यथा बाधकमन्दतायां मन्दता न स्यात्, अथास्ति ज्ञानस्य ज्ञानावरणीयं बाधकं, ज्ञानावरणीयकर्म्ममन्दतायां च ज्ञानस्यापि मनाक् मन्दता, अथ च प्रबलज्ञानावरणीय कर्मोदयोत्कर्षेऽपि न ज्ञानस्य निरन्वयो विनाशः, एवं प्रतिपक्षभावनोत्कर्षेऽपि न रागादीनामत्यन्तोच्छेदो भविष्यति, तदयुक्त, द्विविधं हि बाध्यं - सहभूस्वभावं तदन्यथाभूतं च तत्र यत् सहभूस्वभावभूतं तन्न कदाचनापि निरन्वयं विनाशमुपयाति, ज्ञानं चात्मनः सहभूस्वभावम्, आत्मा च परिणामिनित्यः, ततोऽत्यन्तप्रकर्षवत्यपि ज्ञानावरणीयकम्र्म्मोदये ज्ञानस्य न निरन्वयो विनाशः, रागादयस्तु लोभादिकर्म्मविपाकोदय सम्पादित सत्ताकास्ततः कर्मणो निर्मूलमपगमे तेऽपि निर्मूलमपगच्छन्ति, नन्वासतां कर्मसम्पाद्या रागादयः, तथापि कर्म्मनिवृत्तों ते निवर्त्तन्ते इति नावश्यं नियमो, नहि EXP प्रभासः निर्वाण सिद्धिः ॥ 335 ॥ Page #77 -------------------------------------------------------------------------- ________________ S ARKARISM दहननिवृत्तौ सत्कृता काष्ठे अङ्गारता निवर्तते, तदसत्, यत इह किञ्चित् कचित् निवर्त्यविकारमापादयति, यथा अग्निः सुवर्णे द्रवतां, तथाहि-अग्निनिवृत्ती तत्कृता सुवर्णे द्रवता निवर्त्तते, किश्चित् पुनः क्वचित् अनिवर्त्यविकारारम्भकं, यथा स एवाग्निः काठे, न खलु श्यामतामात्रमपि काष्ठदहननिवृत्चौ निवर्चते, कर्म चात्मनि अनिवर्त्यविकारारम्भक भवेत्तहि यदपि तदपि कर्मणा कृतं न कर्मनिवृत्ती निवत, बया अमिना श्यामतामात्रमपि काष्ठे कृतमग्निनिवृत्ती, ततश्च यदेकदा कर्मणाऽऽपादितं मनुष्यत्वममरत्वं कृमिकीटत्वं शिरोवेदनादि च तत्सर्वकालं तवैवावतिष्ठेत, न चैतत दृश्यते,तस्मान्निवर्त्यविकारारम्भकं कर्म, ततः कर्मनिवृत्तौ रागादीनामपि निवृत्तिः, यदपि च प्रांगुपन्यस्त प्रमाणं 'यदनादिमत् न तद्विनाशमाविशति यथाऽऽकाश मिति, तदप्यप्रमाणं, हेतोरनैकान्तिकत्वात् , प्रागभावेन व्यभिचारात्, तथाहि-प्रागभावोऽनादिमानपि विनाशमाविशति, अन्यथा कार्यानुत्पत्तेः, भावनाधिकारी च सम्यग्दर्शनादिरत्नत्रयसम्पत्समन्वितो वेदितव्यः, इतरस्य तदनुरूपानुष्ठानप्रवृत्त्यभावेन तस्या मिथ्यात्वरूपत्वात् , आह च प्रवचनम्-"नाणी तवंमि निरओ चारित्ती भावणाए jogo"tti, सा च भावना रागादिदोषनिदानस्वरूपविषयफलगोचरा यथागममवसातव्या, "जं कुच्छियाणुजोगो पयैविसुद्धस्स चेव जीवस्स । एएसिमो नियाण बुहाण न य सुंदरं एयं ॥ 1 ॥ रूवंपि संकिलेसोऽभिस्संगापीइमाइलिंगाउ । परमसुहपञ्चणीओ एयपि असोहणं चेव ॥ 2 ॥ विसओ य भंगुरो खलु गुणरहिओ तह य taha'tahArUyo । संपत्तिनिष्फलो केवलं तु मूलं अणत्थाणं ॥ 3 ॥ जम्मजरामरणाई विचित्तरूवो फलं तु स्ण्सारो। बुहजणनिबेयकरो एसोवि तहाविदो चेव ॥4॥(ध्र्म्. 1169-70-1-2) अपिच-सूत्रानुसारेण ज्ञानादिषु यो। CCCAKACTRESAMAC 2) अपिच वाचतो फारहिओ taha For Private & Personal use only Page #78 -------------------------------------------------------------------------- ________________ Avazyake नरन्तर्येणाभ्यासस्तद्रूपा भावना वेदितव्या, तस्या अपि रागादिप्रतिपक्षत्वात्, नहि तत्त्ववृत्त्या सम्यग्ज्ञानावभ्यासव्या- प्रभासः श्रीमलय- पृतमनस्कस्य स्त्रीशरीररामणीकादिविषयः चेतःप्रवृत्तिमातनोति, तथानुपलम्भात् , यदप्युक्तं 'किञ्च-रागादय आत्मनो । निर्वाणसमवसरणे व्यतिरिका वा भवेयुरव्यतिरिक्का वा' इत्यादि, तदप्ययुक्तं, भेदाभेदपक्षस्य जात्यन्तरस्याभ्युपगमात्, केवलभेदाभेदपक्षेत सिद्धिः दाधर्मधम्मिभावानुपपत्तेः, तथाहि-धर्माधर्मिणोरेकान्तेन भेदेऽभ्युपगम्यमाने धर्मिणो निःस्वभावतापत्तिः, स्वभाव स्यापि धर्मवात् , तस्य च ततोऽन्यत्वात् , स्वः भावः स्वभावः स्वस्यैव चात्मीया सत्ता, नतु तदर्थान्तरं धर्मरूपं, 8 ततो न निःस्वभावतापत्तिरिति चेत् न, इत्थं स्वरूपसत्ताभ्युपगमे तदपरसत्तासामान्ययोगकल्पनावैयर्थ्यग्रसङ्गात् , अपिच ज्ञेयत्वादिभिर्धम्मरननुवेधात् तस्य सर्वथाऽनवगमप्रसङ्गो, 'न ह्यज्ञेयस्वभावं ज्ञातुं शक्यते' इति न्यायात् , तथा च तदभावप्रसङ्गः, कदाचिदप्यवगमाभावात्, तथापि तत्सत्त्वाभ्युपगमेऽतिप्रसङ्गः, अन्यस्यापि यस्य कस्यचित् अनवगतस्य षष्ठभूतादेभावापत्तेः, एवं च धर्म्यभावे धर्माणामपि ज्ञेयत्वप्रमेयत्वादीनां निराश्रयत्वादभावापतिः, नहि धर्माधाररहिताः कापि धर्माः सम्भवन्तीति, अन्यच्च-परस्परमपि तेषां धर्माणामेकान्तेन भेदाभ्युपगमे सत्त्वाद्यभ्युपगमेऽपि सत्त्वाद्यननुवेधात् कथं भावाभ्युपगमः!, तदन्यसत्त्वादिधर्माभ्युपगमे च धम्मित्वप्रसक्तिरनवस्थावत्ता च, तन्नैकान्तभेदपक्षे धर्मिधर्मभावो. ॥ 336 / पपत्तिः, नाप्येकान्ताभेदपक्षे, यतस्तस्मिन्नभ्युपगम्यमाने धर्ममात्रं वा स्यात् धर्मिमात्रं वा, अन्यथैकान्तभेदायोगात्, अन्यतराभावे चान्यतरस्याभावः, परस्परनान्तरीयकत्वात् , धर्मानन्तरीयको हि धी धर्मिनान्तरीयकाच धर्माः, ततः कयमेकस्याभावेऽपरखावस्थानमिति, कल्पितो धर्मपम्मिमावस्ततो न दूषणमिति चेत्, तर्हि वस्त्वभावप्रसङ्गः, nahi SAGARNAGARNAKARAN Jain Education in For Private & Personal use only Page #79 -------------------------------------------------------------------------- ________________ धर्माधम्मिस्वभावरहितं किञ्चिद्वस्त्वस्ति, धर्माधम्मिभावश्च कल्पित इति तदभावप्रसङ्ग, धर्मा एवं कल्पिता न धम्मी तत्कथमभावप्रसङ्ग इति चेन्न, धर्माणां कल्पनामात्रत्वाभ्युपगमेन परमार्थतोऽसत्त्वाभ्युपगमाद्, तदभावे धम्मिणोऽप्यभावापत्तेः, अथ तदेवैकं स्वलक्षणं सकलसजातीयव्यावृत्त्येकस्वभाव धम्मि विजातीयव्यावृत्तिनिबन्धनाश्च या व्यावृत्तयो भिन्ना इव कल्पितास्ता धर्माः, ततोन कश्चिद्दोषः, तदप्ययुक्तम् , एवं कल्पनायां वस्तुनोऽनेकान्तात्मकताप्रसक्तः, अन्यथा सकलसजातीयविजातीयव्यावृत्त्ययोगात् , नहि येनैव स्वभावेन घटाद् व्यावर्त्तते पटस्तेनैव स्तम्भादपि, स्तम्भस्य पटरूपता-6 प्रसके, तथाहि-घटाद् व्यावते पटो घटव्यावृत्तिस्वभावतया, स्तम्भादपि चेत् घटव्यावृत्तिस्वभावतयैव व्यावर्त्तते तर्हि बलात् स्तम्भस्य घटस्वरूपताप्रसक्तिः, अन्यथा ततस्तत्स्वभावतया तव्यावृत्त्ययोगात् , तस्मात् यतो व्यावर्त्तते यत् तत्तव्यावृत्तिनिमित्तभूताः स्वभावा अवश्यमभ्युपगन्तव्याः, ते च नैकान्तेन धर्मिणो भिन्नास्तदभावप्रसङ्गात् , तथा च तदवस्थ एव पूर्वोको दोषः, तस्माद्भिन्नाभिन्ना, भेदाभेदोऽपि धर्मधम्मिणोः कथमिति चेत्, उच्यते, इह यद्यपि तादात्म्येन धर्मिणा धर्माः सर्वे लोलीभावेन व्याशास्तथाऽप्ययं धर्मी एते धम्मा इति परस्परं भेदोऽप्यस्ति, अन्यथा तद्भावानुपपत्तिः, तथा च सति प्रतीतिबाधा, मिथो भेदेऽपि च विशिष्टान्योऽन्यानुवेधेन सर्वधर्माणां धर्मिणा व्याप्तत्वात् अभेदोऽप्यस्ति, अन्यथा तस्य धर्मा इति सम्बन्धानुपपत्तिः, ततश्च न सर्वेषां वीतरागत्वप्रसङ्गः, केवलभेदस्यानभ्युपगमात्, नापि दोषक्षये तदात्मनोऽपि क्षयः, केवळाभेदस्यानभ्युपगमादिति न काचित् क्स्स्तिः॥ 4CACROCOCOCALMAN-M-1-M. mA.sa. Jain Education nation For Private & Personal use only m ajainelibrary.org Page #80 -------------------------------------------------------------------------- ________________ गणघराणां ग्रामादि विश्यक छिन्नंमि संसयंमी जाइजरामरणविप्पमुकणं । सो समणो पञ्चैतो ति उ सह खंडियसएहि ॥ 641 ॥ नीमलय- व्याख्या पूर्ववत् । एकादशो गणधरः स्मास्ः। मवसरणे उक्ता गणधरसंशयापनयनवक्तव्यता, साम्प्रतमेतेषामेव वक्तव्यताशेषप्रतिपादनार्थ द्वारगाथामाहखित्ते काले जम्मे गुत्त्म्गार्छुम्त्ध्प्रिआए। केवलिअ आउ आगम परिनिवाणे तवे चेव । / 142 ॥ अत्र एकारान्ताः शब्दाः प्राकृतत्वात् प्रथमाद्वितीयान्ता द्रष्टव्याः, ततोऽयमर्थः--गणधरानधिकृत्य क्षेत्रं-जनपदग्रामनगरादि वक्तव्यं, जन्मभूमिर्वाच्येत्यर्थः, तथा कालो नक्षत्रचन्द्रयोगोपलक्षितो वाच्यः, तथा जन्म वक्तव्यं,, जन्म च मातापित्रायत्तमित्यतो मातापितरौ वाच्यौ, तथा गोत्रं यत् यस्य तद्वाच्यम्, 'अगारछउमत्थपरियाएं' इति पर्यायशब्दः प्रत्येकमभिसम्बध्यते, अगारपर्यायः-गृहस्थपर्यायो वाच्यः, तथा छद्मस्थपर्यायश्चेति, तथा केवलिपर्यायो वाच्यः, सर्वायुष्क हैवाच्यं, तथा आगमो वाच्यः कस्य क आगम आसीदिति, तथा परिनिर्वाणं वाच्यं-कस्य भगवति सति परिनिर्वाण मासीत्?, कस्य वा भावति परिनिर्वृते इति, तथा तपो वक्तव्यं यथा कि केनापवर्ग गच्छता तप आचरितमिति, चशब्दात् संहननादि च वक्तव्यमिति, गाथासमुदायार्थः ॥ इदानीमवयवार्थः प्रतिपाद्यते, तत्र आद्यद्वारावयवार्था- भिधित्सया प्राह मगहा गुब्बरमामे जाया तिन्नेव गोयमसगुत्ता । कुल्लागसन्निवेसे जाउ viyatto muhammo a // 14 // // 337 // jainelibrary.org Page #81 -------------------------------------------------------------------------- ________________ # morIasaMnivese do भायर मंडि-मोरिआ जाया|अय्लो अ कोसलाए मिहिलाए अपिओजाओ ॥ 14 ॥ तुंगीअसंनिवेसे मेअज्जो वच्छभूमिए जाओ। भगवपि य पभासो रायगिहे गणहरो जाओ॥ 645 ॥ मगधेषु जनपदेषु गोबरग्रामे जातात्रय एवाद्या गणधराः, कथम्भूता एते त्रयोऽपीत्याह-गौतमसगोत्राः सह गोत्रं येषां ते सगोत्राः गौतमेन गोत्रेण सगोत्रा गौतमसगोत्राः, गौतमाभिधगोत्रयुक्ता इत्यर्थः, तथा कोल्लाकसन्निवेशे जातोऽव्यक्तः सुधर्मश्च, मौर्यसन्निवेशे द्वौ धातरौ मण्डिकमौयौं जाती, अचलश्च कोशलायां मिथिलायामकम्पिको जात इति, तुङ्गिके सन्निवेशे वत्सभूमौ कौशाम्बीविषये इत्यर्थः, मेतार्यों जातः, भगवानपि च प्रभासो राजगृहे गणधरो जातः ॥ सम्प्रति कालद्वारावयवार्थः प्रतिपाद्यः, कालश्च नक्षत्रचन्द्रयोगोपलक्षित इति यत् यस्य गणभृतां नक्षत्रं तदभिधित्सुराह जेट्ठा कत्तिय साई सवणो हत्थुत्तरा महाओ |रोहिन्नि उत्तरसाढा मिगसिर तह अस्सिणी पुस्सो॥46॥ / इन्द्रभूतेर्जन्मनक्षत्र ज्येष्ठा अग्निभूतेः कृत्तिकाः वायुभूतेः svAtiya'tasya श्रवणः सुधर्मस्य हस्त उत्तरो यास ता हस्तोत्तरा उत्तराफाल्गुन्य इत्यर्थः, मण्डिकस्य मघाः, मौर्यस्य रोहिणी, अकम्पिकस्य उत्तराषाढा, अचलभातुः मृगशिरः, मेतार्यस्य अश्विनी, प्रभासस्य पुस्स्य्ः॥ अधुना जन्मद्वारं प्रतिपाद्यं, जन्म च मातापित्रायत्तमिति गणभृतां मातापितरावेव प्रतिपादयति। वसुभूई धणमित्तो धम्मिल धणदेव मोरिए चेव । देवे बसू अ दत्ते पले अपिअरो गणहराणं ॥ 647 ॥ Jain Education Intematon Page #82 -------------------------------------------------------------------------- ________________ आवश्यकेआ आद्यानां त्रयाणां गणभृतां पिता वसुभूतिः, व्यक्तस्य धनमित्रः, सुधर्मस्य धम्मिल्लः, मण्डिकस्य धनदेवः, मौर्य गणधराण श्रीमलय-16मौर्यः, अकम्पिकस्य देवः, अचलभ्रातुर्वसुः, मेतार्यस्य दत्तः, प्रभासस्य बलः, एवं पितरो गणधराणां भवन्ति ॥ पित्रादि समवसरणे पुहवी अ वारुणी भहिला य विजयदेवा तहा जयंती य । नंदा य वरुणदेवा अईभद्दा य माय्रो॥648।|| ॥ 338 // __आद्यानां त्रयाणां गणभृतां माता पृथिवी, व्यक्तस्य वारुणी, सुधर्मस्य भद्रिला, मण्डिकमौर्यपुत्राणां विजयदेवा पितृभेदेन, धनदेवे पञ्चत्वमुपागते मण्डिकपुत्रसहिता मौर्येण धृता, ततो मौर्यो जातः, अविरोधश्च तस्मिन् देशे इत्यदूषणं, जयन्ती माता अकम्पिकस्य, नन्दा अचलभ्रातुः, वरुणदेवा मेतार्यस्य अतिभद्रा प्रभासस्य ॥ सम्प्रतित गोत्रद्वाराभिधानार्थमाहतिनि य गोयमगुत्ता भारद्दा अग्गिवेस वासिट्ठा । कासव गोअम हारिअ कोडिन्नदुगं च गुत्ताइण्॥649॥ त्रय आद्या गणभृतो गौतमगोत्राः, भारद्वाजो व्यक्तः, अग्निवेश्यायनः सुधर्मः, वासिष्ठो मण्डिकः, काश्यपो मौर्यिका, गौतमोऽकम्पिका, हारितोऽचलभ्राता, कौण्डिन्यौ मेतार्यः प्रभासश्च ॥ अधुना अगारपर्यायद्वारप्रतिपादनार्थमाहपन्ना छायालीसा बायाला होइ पन्न पन्ना य । तेवन्न पंचसट्ठी अडयालीसा य छायाला ॥ 650 ॥ ॥ 338 छत्तीसा सोलसगं अगारवासो भवे गणहराणं । छउमत्थं परियागं अहकर्म कित्तैस्सामि ॥ 651 ॥ / इन्द्रभूवेरगारपर्यायः पञ्चाशद्वर्षाणि, अग्निभूतेः पदत्वारिंशद्, वायुभूतेआचत्वारिंशत्, व्यक्तस्य पञ्चाशत् , सुधर्मणः COCRACANCHAR AAMANAKALAGAKAR Jain Education For Private & Personal use only Srijainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ Jain Education in पञ्चाशत्, मण्डिकस्य पञ्चषष्टिः, मौर्यस्य त्रिपञ्चाशत्, अकम्पितस्याष्टाचत्वारिंशत्, अचलभ्रातुः षट्चत्वारिंशत्, मेतार्यस्य षट्त्रिंशत्, प्रभासस्य षोडश । अत ऊर्ध्वं छद्मस्थपर्यायं यथाक्रमं कीर्त्तयिष्यामि ॥ प्रतिज्ञातमेवाह तीसा बारस दसगं बारस बायाल चौदसदुगं च । नवगं बारस दस अट्ठगं च छउमत्थपरिआओ । / 652 / / इन्द्रभूतेश्छद्मस्थपर्यायस्त्रिंशद्वर्षाणि, अग्निभूतेर्द्वादश वायुभूतेर्वर्षदशकं व्यक्तस्य द्वादश सुधर्म्मणो द्वाचत्वारिंशत् मण्डिकस्य चतुर्द्दश मौर्यस्यापि चतुर्दश अकम्पितस्य वर्षनवकं अचल भ्रातुर्द्वादश वर्षाणि मेतार्यस्य दश प्रभासस्य वर्षा - |ष्टकमेषामेव यथाक्रमं छद्मस्थपर्यायः ॥ केवलिपर्यायपरिज्ञानोपायमाह - छउमत्थप्परियागं अगारवासं च वुक्कसित्ताणं । सवाउअस्स सेसं जिणपरियागं वियाणाहि ॥ 653 ॥ बारस सोलस अट्ठार सेव अट्ठारसेव अट्ठेव । सोलस सोलस इगवीस caudasa sole a sole a // 654 // छद्मस्थपर्यायमगारवासं च व्यवकलय्य यत् सर्वायुष्कस्य शेषं तत् जिनपर्यायं विजानीहि स चायं जिनपर्यायः, इन्द्रभूतेः केवलिपर्यायो द्वादश वर्षाणि, अग्निभूतेः षोडश, वायुभूतेरष्टादश, व्यक्तस्याष्टादश, सुधर्मणोऽष्टौ मण्डिकस्य पोडश, मौर्यपुत्रस्य षोडश, अकम्पितस्य एकविंशतिः, अचलभ्रातुश्चतुर्दश, मेतार्यस्य षोडश, प्रभासस्य षोडश ॥ सम्प्रति सर्वायुष्कमाह बाणउई चहत्तर सत्तरि तत्तो भवे असीई य । एवं च सयं तत्तो तेसीई पंचनउई आ । / 655 / / अट्ठन्तरिं च वासा तत्तो वावन्तरिं च वासाई । बावट्ठी चत्ता खल सर्वगणहराउअं एअं ॥ 656 ॥ jainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ गणधराणामायुरादि आवश्यके इन्द्रभूतेः सर्वायुर्द्विनवतिर्वाणि, अग्निभूतेश्चतुःसप्ततिः, वायुभूतेः सप्ततिः, व्यक्तस्य अशीतिः, सुधर्मस्य एकं वर्षशत, श्रीमलय- मण्डिकस्य पञ्चनवतिर्वर्षाणि, मौर्यपुत्रस्य त्र्यशीतिः, अकम्पिकस्याष्टसप्ततिः, अचलभ्रातुर्दासप्ततिः, मेतार्यस्य द्वाषष्टिः, समवसरणे, प्रभासस्य चत्वारिंशत् , एवं क्रमेण गणधराणां सर्वायुष्कमिति ॥ आगमद्वारप्रतिपादनार्थमाह सवे य माहणा जचा, सच्चे अज्झावया विऊ । सच्चे दुवालसंगीआ, सबे चौदसपुविणो ॥ 657 ॥ ॥ 339 // - सर्वे ब्राह्मणा जात्याः-प्रशस्तजातिकुलोत्पन्नाः, तथा सर्वेऽध्यापका-उपाध्याया विदन्तीति विदो-विद्वांसः, चतु ईशविद्यास्थानपारगमनात् , तानि चतुर्दश विद्यास्थानान्यमूनि-"अङ्गानि वेदाश्चत्वारो, मीमांसा न्याय्विस्त्र्ः। धर्मशास्त्रं पुराणं च, विद्या ह्येताश्चतुर्दश ॥ 1 ॥ " तत्राङ्गानि षट्, तद्यथा-शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिष चेति, एष गृहस्थागम उक्तः, लोकोत्तरागमप्रतिपादनार्थमाह-सर्वे द्वादशाङ्गिनः, तत्र स्वल्पेनापि द्वादशाङ्गाध्ययनेन द्वादशाङ्गिनोऽभिधीयन्ते ततः सम्पूर्णद्वादशाङ्गज्ञापनार्थमाह-सर्वे चतुर्दशपूर्विणः ॥ परिनिर्वाणद्वारमाह। परिनिया गणहरा जीवंते नायए नव जणा उ । इंदभूई सुहम्मो अ रायगिहे निबुए वीरे ॥ 658 ॥ जीवति ज्ञातके-ज्ञातकुलोत्पन्ने वीरे भगवति नव जनाः-इन्द्रभूतिसुधर्मस्वामिवर्जाः परिनिर्वृताः, इन्द्रभूतिः सुधर्मश्च स्वामिनि वीरे निवृते परिनिर्वृतः, तत्रापि प्रथममिन्द्रभूतिः पश्चात्सुधर्मस्वामी, यश्च यश्च कालं करोति स स सुधर्मस्वामिनो गणं ददाति, तेषां तथाविधसन्तानप्रवृत्तिहेतुभूताचार्यासम्भवात्, सुधर्मस्वामी तु कालं कुर्वन् निजशिष्याय जम्बूस्वामिने गणं समर्पितवान् ॥ अधुना तपोद्वारमाह ॥ 33 ॥ Jain Education For Private & Personal use only mmmjainelibrary.org Page #85 -------------------------------------------------------------------------- ________________ मासं पाओवगया sa'pi य सबलद्धिसंपन्ना । बजरिसहसंघयणा समचरंसा य संठाणे ॥ 659 ॥ सर्व एव गणधरा मासं यावत् पादपोपगमनगताः, द्वारगाथोपन्यस्त्रं चशब्दार्थमाहे-सर्वेऽपि सर्वलब्धिसम्पन्ना:आमोंषध्याद्यशेषलब्धिसम्पन्नाः, तथा वज्रर्षभसंहननाः समचतुरस्राश्च संस्थाने संस्थानविषये ॥ उक्तः सामायिकासूत्रप्रणेतृणां तीर्थकरगणधराणां निर्गमः, सम्प्रति क्षेत्रद्वारं प्राप्तावसरं, परमनन्तरमेव द्रव्यनिर्गमस्य प्रतिपादितत्वात् कालस्य च द्रव्यपर्यायत्वेनान्तरङ्गत्वाद् अन्तरङ्गबहिरङ्गयोश्चान्तरङ्ग एव विधिर्बलवानिति न्यायसामर्थ्यात् क्षेत्रद्वारमुच्यते, द्वारगाथायां तु क्षेत्रस्याल्पवक्तव्यत्वात् प्रथममुपन्यासः कृतः, तत्र कालो नामाघेकादशमेदभिन्नः तत्र नामस्थापने सुज्ञाने इति ते अनाहत्य द्रव्यादिकालप्रतिपादनार्थमाह दवे अद्ध अहाउअ उवक्कमे देस कालकाले य |th य पमाणं वन्ने भावे पगयंत भावेणं ॥ 160 ॥ तत्र द्रव्य इति वर्तनादिलक्षणो द्रव्यकालो वाच्यः, 'अद्धा' इति चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तवर्ती समयादिलक्षणो अद्धाकालो वाच्यः, तथा आयुष्ककालो देवाद्यायुष्कलक्षणो वाच्यः, तथा उपक्रमकालः अभिप्रेतार्थसामीप्यानयनलक्षणः सामाचारीयथायुष्कभेदभिन्नो वाच्यः, तथा देशकालो वाच्यः, देशः प्रस्तावोऽवसरो विभागः पर्याय इत्यनान्तरं तस्य कालो देशकालः, अभीष्टवस्त्ववास्यवसरकाल इति भावः, तथा कालकालो वाच्यः, तत्र कलनं कालः, द्वितीयः कालशब्दोमरणवाची, कालस्य कालः कालकालो,मरणक्रियाकलनमित्यर्थः, चः समुच्चये, तथा प्रमाणकालः-अद्धाकाठविशेपो दिवसादिलक्षणो वाच्वः, तथा वर्णकालो वाच्यः, वर्णश्चासौ कालश्चेति वर्णकालः, तथा MAGASCATAMAX********** Page #86 -------------------------------------------------------------------------- ________________ व्यकाला आवश्यक है भावे' इति औदयिकादिभावकालः, सादिसपर्यवसानादिभेदभिन्नो वाच्यः, प्रकृतं तु भावकालेनाधिकारः, एष गाथा- श्रीमलय- समासार्थः । / साम्प्रतमवयवार्थोऽभिधीयते, तत्र आद्यद्वारावयवार्थमभिधित्सुराहसमवसरणे । चेयणमचेयणस्स य दबस्स ठिई उ जा चउविगप्पा । सो होइ दवकालो अहवा दवितुतं चेव ॥ 661 ॥ चेतनस्य-देवादेरचेतनस्य-पुद्गलादेः द्रव्यस्य या स्थान स्थितिः चतुर्विकल्पा-सादिसपर्यवसानादिभेदेन चतुर्भेदा ॥ 340 ॥ स भवति द्रव्यस्य कालो द्रव्यकालः, अथवा द्रव्यं तु तदेव-द्रव्यमेव कालो द्र्व्य्काल्ः॥चेत्नाचेत्न्द्र्व्य्स्य् चतुर्वि धस्थितिप्रदर्शनार्थमाहगइ सिद्धा भविआ या अभविष पुग्गल अणागयद्धा य । तीयद्ध तिनि काया जीवाजीवडिई चौहा ॥ 16 ॥ __ 'gaI'tti देवादिगतिमधिकृत्य जीवाः सादिसपर्यवसानाः, 'siddha'tti सिद्धाः प्रत्येकं सिद्धत्वेन साद्यपर्यवसानाः, 'भविया या इति भव्याश्च भव्यत्वमधिकृत्य केचन अनादिसपर्यवसानाः, 'abhaviya'tti अभव्याः खल्वभव्यतया:नाद्यपर्यवसानाः, एवं जीवस्थितिश्चतुर्भङ्गिका, 'puggala'tti पूरणगलनधर्माणः पुद्गला-द्विप्रदेशादयः स्कन्धाः, ते च पुद्गगलत्वेन सादिसपर्यवसानाः, तथा 'अणागयद्धा य' इति अनागताद्धा-अनागतकालः, स च वर्तमानसमयादितया सादिः अनन्तत्वादपर्यवसानः, तथा 'तीयद्धति अतीतः कालोऽनन्तत्वादनादिः साम्प्रतसमयविवक्षायां सपर्यवसान इति, तथा तिनि kAya'tti त्रयः काया:-धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायाः खल्वनाद्यपर्यवसानाः, एषा। अजीवचतुर्भङ्गिका, एवं जीवाजीनस्थितिश्चतुर्धेति ॥ साम्प्रतमद्धाकालद्वारावयवार्थप्रतिपादनार्थमाह ARMANADA%AKSAT TAGRASCARSANKRAMk // 340n Jain Education Jaiainelibrary.org Page #87 -------------------------------------------------------------------------- ________________ क्षणा आवलिका, द्विघाटकदवसः, अहोरात्र अष्टप्रहसवत्सरं, असङ्ख्येय -CROCOCCALCorte समयाऽऽवलिअ मुहुत्ता दिवस अहोरत्त पक्ख मासोय्|स्ण्व्च्छ्र् जुग पलिया सागर ओसप्पि प्रिअहा॥663॥ परमनिकृष्टः कालः समयोऽभिधीयते, स च प्रवचनप्रतिपादितपट्टसाटिकापाटनदृष्टान्तादवसेयः, जघन्ययुक्तासंख्यातकसमयसमुदायलक्षणा आवलिका, द्विघटिको मुहर्त्तः, चतुष्पहरात्मको दिवसः, यदिवा यावदाकाशखण्डमादित्येन स्वप्रभाभियाप्तं तावदाकाशपरिभ्रमणच्छिन्नः कालो दिवसः, अहोरात्रःअष्टप्रहरात्मकः, रात्रिंदिवमित्यर्थः, पक्षः पञ्चदशाहोरात्रात्मकः, मासस्तद्विगुणः, चः समुच्चये, संवत्सरो-द्वादशमासात्मको, युगं पञ्चसंवत्सरं, असङ्ख्येययुगात्मकं 'paliya'tti पदैकदेशे पदसमुदायोपचारात् पल्योपमं, 'sAgara'tti पल्योपमदशकोटीकोट्यात्मकं सागरोपमम्, उत्सर्पिणी-सागरोपमदशकोटीकोव्यात्मिका उत्सर्पिणी, उत्सर्पिणीग्रहणेनावसप्पिण्यपि सूचिता, सापि सागरोपमदशकोटिकोट्यात्मिका, अनन्तोत्सपिण्यात्मकः परावर्तः, स च द्रव्यादिभेदभिन्नः पञ्चसहटीकातो वेदित्व्य्ः॥स्म्प्र्ति यथायुष्ककालद्वारमुच्यतेतत्राद्धाकाल एवायुःकर्मानुभवविशिष्टः सर्वजीवानां वर्तनादिमयो यथायुष्ककालोऽभिधीयते, तथा चाहनेरइय-तिरिय-मणुस्स-देवाण अहाउअंतु जं जेण । निबत्तिअमन्नभवे पालंति अहाउकालो सो॥664॥ नारकतिर्यङ्मनुष्यदेवानां यथायुष्कमेव यत् येन निर्वर्तितं-रौद्रध्यानादिना कृतमन्यभवे-अन्यस्मिन् जन्मनि तत् यदा विपाकतस्त एवानुपालयन्ति स य्थायुस्स्क्काल्ः॥ साम्प्रतमुपक्रमद्वारमाह दुविहोवक्कमकालो सामायारी अहाउअंचेव । सामायारी तिविहा ओहे दसहा पयविभागे । / 665 ॥ . द्विविधश्वासावुपक्रमकालश्च द्विविधोपम्मकालः, तदेव द्वैविध्यमुपदर्शयति-'सामायारी अहाउयं ceva'tti पदैकदेशे अभिन्नः नादिया amana Jain Education For Private & Personal use only R ainelibrary.org Page #88 -------------------------------------------------------------------------- ________________ स्वावश्यके श्रीमलयसमवसरणे ॥ 41 ॥ पदसमुदायोपचारात् सामाचार्युपक्रमकालो यथायुप्कोपक्रमकालश्चेति द्रष्टव्यं, तत्र समाचरणं स्माचार्ः-shissttaacritH। अद्धाकाक्रियाकलापः, समाचार एव सामाचार्य, भेषजादित्वात् स्वार्थे व्यण, स्त्रीविवक्षायां DI, डन्याम् 'अ' इत्यकारलोपः,6ला यथाऽतद्धितव्यञ्जनाऽदिति यकारलोपः, उपक्रमणम्-उपरितनश्रुतादिह तस्याः सामाचार्या आनयनमुपक्रमः, सामाचार्या युष्कौपक्रमः सामाचार्युपक्रमः स चासौ कालश्च सामाचार्युपक्रमकालः, तथा यथायुष्कस्योपक्रमणं-दीर्घकालभोग्यस्व स्वल्प- पक्रमः तरकालेन क्षपणं यथाऽऽयुप्कोपक्रमः स चासौ कालश्च यथायुष्कोपक्रमकालः, तत्र सामाचारी त्रिविधा-ओघे दशविधा पदविभागे च, तत्र ओघः-सामान्यं ओघसामाचारी-सामान्यतः सङ्केपाभिधानरूपा, सा च ओपनियुक्तिः, दशधासामाचारी-इच्छाकारादिलक्षणा, पदविभागसामाचारी छेदसूत्राणि, तत्र ओघसामाचारी नवमात् पूर्वात्तृतीयाद्वस्तुन । आचाराभिधानात्, तत्रापि विंशतितमात् प्राभृतात्, तत्राप्योघप्राभृतात् नियूंढा, एतदुक्तं भवति-साम्प्रतकालप्रव्रजि-18 तानां तावच्छतपरिज्ञानशक्तिविकलानामायुष्कादिहासमपेक्ष्य प्रत्यासन्नीकृतेति, दशविधसामाचारी पुनः षडिंशतितमादुत्तराध्ययनात् स्वल्पतरकालप्रव्रजितपरिज्ञानार्थ नियूंढा, पदविभागसामाचार्यपि छेदसूत्रलक्षणा नवमपूर्वादेव नियूटेति ॥ साम्प्रतमोघनियुक्तिर्वक्तव्या, सा च महत्त्वात् पृथग्ग्रन्थान्तररूपा कृता ॥ सम्प्रति दशविधसामाचारीप्रति-18 पादनार्थमाह ॥ 34 ॥ इच्छा मिच्छा तहक्कारे आवस्सिआ य निसीहिआ। आपुच्छा य पडिपुच्छणा छंदणा य निम्ण्त्न्ना॥ 666 ॥ उवसंपया व काले सामायारी भवे दसविहा उ । एएसिं तु पयाणं पत्तेय परूवणं वुच्छं । 667 / / - Jain Education international Page #89 -------------------------------------------------------------------------- ________________ chr एषणमिच्छा करणं कारः, तत्र कारशब्दः प्रत्येकमभिसम्बध्यते, इच्छया-बलाभियोगमन्तरेण करणमिच्छाकारः,तथा च-इच्छाकारेण ममेदं कुर्विति, तथा मिथ्या वितथमनृतमिति पर्यायाः, मिथ्याकरणं मिथ्याकारः, मिथ्याक्रियेत्यर्थः तथा च संयमयोगवितथाचरणे विदितजिनवचनसाराः साधवस्तक्रियाया वैतथ्यप्रदर्शनाय मिथ्याकारं कुर्वते, मिथ्या-18 | क्रियेयमिति, तथाकरणं तथाकारः, स च सूत्रप्रश्नगोचरो यथा भवद्भिरुक्कं तथेदमित्येवंस्वरूपः, अवश्यंपर्यायोऽवश्यशब्दोअकारान्तोऽप्यस्ति, ततोऽवश्यस्य-अवश्यकर्त्तव्यस्य क्रिया आवश्यकी 'योपान्त्यगुरूपान्त्यमादुनिति वुञ् आवश्यकी, चः समुच्चये, तथा निषेधेन निवृत्ता नषेधिकी, आपृच्छनमापृच्छा विहारभूमिगमनादिषु प्रयोजनेषु गुरोः कार्या, च: पूर्ववित्, तथा प्रतिपृच्छा, सा च प्राग्नियुकेनापि करणकाले कार्या, निषिद्धेन वा प्रयोजनतः कर्तुकामेनेति, तथा छन्दनाप्राग्गृहीतेनाशनादिना आमन्त्रणा कार्या, तथा निमन्त्रणा-अगृहीतेनैवाशनादिना अहं भवदर्थमशनाद्यानयामीत्येवंभूता, उपसम्पच्च विधिना देया, एवं काले-कालविषया सामाचारी भवेदशविधा । एवं तावत्समासत उक्का, सम्मति प्रपञ्चतः प्रतिपदमभिधित्सुरिदमाह-एतेषां पदानां तुर्विशेषणे विषयप्रदर्शनेन प्रत्येकं पृथक् पृथक् प्ररूपणां वक्ष्ये इति गाथाद्व्य्स्मासार्थ्ः। तत्रेच्छाकारो येप्वर्थेषु क्रियते तत्प्रदर्शनार्थमाहजह अभत्थिन परं कारणजाए करिज से कोई। तत्धवि इच्छाकारोन कप्पइ बलाभिओगो u॥ 668 ॥ 'यदि इत्यभ्युपगमे, अन्यथा साधूनामकारणे अभ्यर्थनैव न कल्पते, ततश्च यदि अभ्यर्थयेत् परं-अन्यं साधुं ग्रामादौ कारणजाते समुत्पन्ने सति, ततस्तेनाभ्यर्थयमानेन इच्छाकारः प्रयोकच्या, थदिवा अनभ्यर्थितोऽपि कोऽप्यन्यः साधुः %%CAKACICC iKAR**4-%A5% For Private & Personal use only Page #90 -------------------------------------------------------------------------- ________________ सामाचा आवश्यके श्रीमलयसमवसरणे WAA%* ॥ 342 ॥ से' तस्य कर्तुकामस्य कस्यचित्साधोः कारणजातं कुर्यात् तत्रापि तेनानभ्यर्थितेन साधुना तस्य चिकीर्षितं कर्तुकामेन इच्छाकारःप्रयोक्तव्यः, इह विरलाः केचिदनभ्यर्थिता एव परकार्यकार इति कोऽपीति ग्रहणं, अथ कस्मादिच्छाकारप्रयोगः क्रियते ?, उच्यते, बलाभियोगो न कल्पते इति सूचनार्थः, उक्तं यतो-न कल्पते बलाभियोगः साधूनां, तत इच्छाकारप्रयोगः कर्त्तव्यः, तुशब्दः क्वचित् बलाभियोगोऽपि कल्पते इति सूचनार्थः ॥ उक्तगाथावयवार्थप्रतिपादनार्थमाहाब्भुवगयम्मि नजइ अन्भत्थेउं न vadRi परो u(o)| अणिगूहिअबलविरिएण साहुणा ताव होअचं ॥ 669 ॥ यदि अभ्यर्थयेत् परमित्येतस्मिन् यदिशब्दप्रदर्शितेऽभ्युपगमे सति ज्ञायते, किमित्याह-अभ्यर्थयितुं न वर्तते-न युज्यते परः, किमित्यत आह-न निगूहते बलवीर्य यस्तेन, वलं शारीरं वीर्यम्-आन्तरः शक्तिविशेषः, तावच्छन्दःप्रस्तुतार्थप्रदर्शक एव, अनिगृहितबलवीर्येण तावत्साधुना भवितव्यं, पाठान्तरं वा "अणिगृहियवलविरिएण जेण साहूण होयई" अस्यायमर्थः-येन कारणेन अनिगृहितबलवीर्येण साधुना भवितव्यमिति युक्तिः ततोऽभ्यर्थयितुं न युज्यते पर इति ॥ आह-इत्थं ta_भ्यर्थनाविषयेच्छाकारोपन्यासोऽनर्थकः, उच्यते जै हुन्ज तस्स अनलो कजस्स वियाणइ न वा वाणं । गेलन्नाइहिवि हुज्जा वावडो करणेहिं सो॥670॥ यदि भवेत्तस्य-प्रस्तुतस्य कार्यस्यानल:-असमर्थः, यदिवा न विजानाति तत्कार्य कत्तुं, वाणमिति निपातः पूरणार्थः, ग्लानादिभिर्वा भवेत् व्यापृतः कारणैरसौ तदा सातद्वितीयपदोऽभ्यर्थनागोचरमिच्छाकारं रत्नाधिकं विहायान्येषां करोति ॥ तथाचाह ACACACAAAAAAA ****** // 342 // * Jain Education inte For Private & Personal use only T ainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ SCREENA GACANCC- राइणियं वजित्ता इच्छाकारं करेइ सेसाणं । एअंमज्झं कजं तुन्भेह करेह इच्छाए ॥ 671 ॥ रत्नानि द्विविधानि-द्रव्यरत्नानि भावरतानि च, तत्र मरकतवजेन्द्रनीलवैडूर्यादीनि द्रव्यरत्नानि, सुखमधिकृत्य तेषामनैकान्तिकत्वादनात्यन्तिकत्वाच्च, भावरतानि सम्यग्दर्शनज्ञानचारित्राणि, सुखनिबन्धनतामङ्गीकृत्य तेषामेका. न्तिकत्वात् आत्यन्तिकत्वाच्च, भावरत्नैरधिको रत्नाधिकस्तं रत्नाधिकं वर्जयित्वा इच्छाकारं करोति शेषाणां, कथमित्याह-एतत् मे कार्य-वस्त्रसीवनिकादि यूयं कुरुत इच्छया, न ब्लाभियोगेनेति। तत्र यदुक्तम्-'जै अन्भत्थेज परं कारणजाते' इति, तत्र प्रथमगाथया यदीत्यस्य भावार्थ उपदर्शितः, द्वितीयगाथया कारणजातानि कथितानि, अनया तु पूर्वार्धनाभ्यर्थनाविषयो दर्शितः उत्तरार्द्धन त्वभ्यर्थनायाः स्वरूपम् । / सम्प्रति 'करेज वा से कोई' इत्यस्य गाथावयवस्यावयवार्थः प्रतिपादनीयः, तत्रान्यकरणसम्भवकारणप्रतिपादनायाह अहवावि विणासंतं अन्भत्यंतं च अन्न दट्टणं । अन्नो कोइ भणिज्जा तं साहुं निज्र्हिओ॥ 672 ॥ | अथवेति 'जै अन्भत्थेज परं कारणजाए' इत्यपेक्षया प्रकारान्तरताद्योतनार्थ, विनाशयन्तं चिकीर्षितं कार्यम् , अपिशब्दात् सोऽन्यस्मिन् गुरुतरे कार्य समर्थस्ततो यदि स तत्र व्याप्तो भवति तर्हि ततो गुरुतरं प्रयोजनं सीदतीति । परिभाब्याविनाशयन्तमपि, यदिवा स्वयमसमर्थतयाऽभिलषितकार्यकारणाय साधुमन्यमभ्यर्थयन्तं दृष्ट्वा निर्जरार्थी कोऽप्यन्यः साधुस्तं साधु भणेत् । किं भणेदित्याह अहयं तुन्भं एकजं तु करेमि इच्छकारेणं । तत्थवि सो इच्छं से करेइ मजायमूलीअं ॥ 673 ॥ 4-24-04-1.MA - .. For Private & Personal use only F ainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ Avazyaka श्रीमलयमिवसरणे इच्छाकार सामाचार ॥ 343 ॥ अहमित्यात्मनिर्देशे, युष्माकमेतत्कर्तुमभीष्टं कार्य करोमीच्छाकारेण-युष्माकमिच्छाक्रियया, न बलादित्यर्थः, तमपि स कारापकः साधुः 'इच्छन्ति इच्छाकारं 'से' तस्य स्वयमिच्छाकारेण कर्तुमभ्युद्यतस्य करोति, नन्वसौ तेनेच्छाकारेण याचितः किमर्थ इच्छाकारं करोतीत्यत आह-'मर्यादामूलीयं' मर्यादा-साधूनां व्यवस्था तस्यां मूलं मर्यादामूलं तत्र भवो मर्यादामूलीयः इच्छाकारस्तं, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति हेतौ द्वितीया, ततोऽयमर्थः-मर्यादामूलभूत इच्छाकारः, तथाहि-साधूनामियं मर्यादा-न किञ्चिदिच्छाव्यतिरेकेण कश्चित्कारयितव्यः ॥ तदेवं व्याख्यातोऽधिकृतो गाथावयवः, सम्प्रति 'तत्थवि इच्छाकारों' इत्यत्र योऽपिशब्दस्तस्य विषयं प्रदर्शयति अहवा सयं करंतं किंची अन्नस्स वावि दट्टणं । तस्सवि करेइ इच्छं मज्झपि इमं करेहत्ति ॥ 674 ॥ अथवा स्वकम्-आत्मीयं पात्रलेपनादि किश्चित्कुर्वन्तमन्यस्य वा किञ्चित् कुर्वन्तं दृष्टा तथापि, आस्तां प्रागुक्तस्येत्यपिशब्दार्थः, आपन्नप्रयोजनः सन् इच्छाकारं कुर्यात् , कथमित्याह-ममापीदं-पात्रलेपनादि इच्छाकारेण कुरुतेति ॥ इदानीमभ्यर्थितसाधुविषयं विधि प्रदर्शयति तत्थवि सो इच्छे से करेइ दीवेइ कारणं वावि । इहरा अणुग्गहत्थं काय साहणो किच्चं ॥ 675 ॥ का तत्रापि-एवमभ्यर्थकेऽपि साधावभ्यर्थितः साधुरिच्छाकारं करोति, इच्छाम्यहं तव करोमि, अनेन गुर्वादिसत्कं कार्या न्तरं कर्तव्यं तर्हि दीपयति कारपां वापि, इतरथा-गुर्वादिकार्यकर्त्तव्याभावे सत्यनुग्रहार्थमवश्यं साधोः कृत्यं कर्त्तव्यमिति ॥ अपिशब्दाक्षिवेच्छकारविषयविशेषप्रदर्शनार्यवाह-. *-MEMAGE ॥ 34 // Jain Education Page #93 -------------------------------------------------------------------------- ________________ अहवा नाणाईणं अट्ठाए जै करिज किच्चाणं । वेआवच्चं कोई तत्थवि तेसिं भवे. इच्छा ॥ 676 ॥ अथवा ज्ञानादीनाम् , आदिशब्दाद्दर्शनचारित्रपरिग्रहः, अर्थात् यदि कुर्यात् कृत्यानाम्-आचार्यादीनां वैयावृत्त्यं कश्चित्साधुः, पाठान्तरं वा 'kiJcI'ti किञ्चिद्-विश्रामणादीति, अत्रापि तेषां कृत्यादीनां साधु वैयावृत्त्ये नियोजतां 'भवे इच्छत्ति भवेदिच्छाकारः, इच्छाकारपुरस्सरं योजनीय इत्य्र्थ्ः॥ किमित्यत आह-यस्मात् कामत्यत आह यस्मात् . ANA बलाभिओगो निग्गंथाणं न कप्पए काउण्। इच्छा पजिअवा सेहे रायाणिए य तहा ॥ 677 ॥ | ___ आज्ञापनमाज्ञा-भवतेदं कार्यमेवेत्येवंरूपा, तथा विवक्षितं कार्यमाज्ञापितस्याप्यकुर्वतो बलात्कारेण नियोजनं बलाभियोगः, एतौ द्वावपि निग्रन्थानां-साधूनां न कल्पते कर्तु, किन्तु 'इच्छत्ति इच्छाकारः प्रयोक्तव्यः प्रयोजने उत्पन्ने सति, शैक्षके तथा रत्नाधिके च-आत्माधिके च आलापादिप्रष्टुकामेन, 'आद्यन्तग्रहणान्मध्यस्यापि ग्रहण मिति न्यायादन्येषु च ॥ एष तावदुत्सर्ग उक्तः, अपवादतस्त्वाज्ञावलाभियोगावपि दुर्विनीते प्रयोक्तव्यौ, तेन च सहोत्सर्गतः संवास एव न कल्पते, बहुस्वजनादिकारणप्रतिबद्धतया त्वपरित्याज्ये अयं विधिः-प्रथममिच्छाकारेण योज्यते, अकुर्वन्नाज्ञया, पुनर्बलाभियोगेनेति, आह च*I जह जच्चबाहलाणं आसाणं जणवएसु जायाणं । सयमेव खलिणगहणं अहवावि यलाभिओगेणं ॥ 678 ॥ पुरिसज्जाएवितहा विणीअविणयम्मिनस्थि अभिओगोसेसम्मि a(u)अभिओगोजणवयजाए जहा Ase679 यथा जात्यवाहीकानामश्वानां जनपदेषु-मगधादिषु जातानां च, चशब्दलोपोऽत्र द्रष्टव्यः, खयमेव खलीनग्रहण OMSGA %AOCALCIENCE Page #94 -------------------------------------------------------------------------- ________________ आवश्यके श्रीमलयसमवसरणे इच्छाकारसामाचारी ॥ 34 ॥ SARKARISARAN भवति अथवाऽपि बलाभियोगेन, खलीनं-कविक, किमुक्कं भवति-यथा जात्यबाहीकानामश्वानां स्वयमेव खलीनग्रहणं भवति, जनपदजातानां च बलाभियोगेन, एवं पुरुषजातेऽपि-जातशब्दः प्रकारवचनः पुरुषप्रकारेऽपि, कथम्भूते I इत्याह-'विणीयविणयंमित्ति विविधम्-अनेकप्रकारं नीतः-प्रापितो विनयो येन स विनीतविनयस्तस्मिन् नास्त्यभियोगः, स्वयमेव विनये प्रवर्त्तनात् , खलीनग्रहणे जात्यबाहीकाश्ववत् , 'सेसम्मि उ अभिओगोऽत्ति शेषे-विनयरहिते अभियोगो-बलाभियोगः प्रवर्तते, जनपदजाते यथा अश्वे । एष गाथाद्वयसमुदायार्थः, अवयवार्थः कथानकादव. |सेयः, तच्चेदम्-बाहलविसए एगो आसकिसारो, सो दमिजिउकामो वेयालियवेलाए अहिवासिऊण पभाए अग्घेऊण । वाहियालीए नीओ, खलिणं से ढोइयं, सयमेव तेण गहियं, विणीयत्ति, ततो राया सयमेवारूढो, सो य हियैच्छियं बूढो, रण्णा ओयरिऊण आहारलयणादिणा सम्म पडियरिओ, पैदियहं च सुद्धत्तणतो एवं वहति, न तस्स बलाभियोगो पवत्तै । अवरो पुण मगहादिजणवयजाओ आसो, सो दमिजिउकामो वियालवेलाए अहिवासितो, मायरं pucchati'kimayaMti',तीए भणितं-कल्ले वाहिजिहिसि, ते सयमेव खलिणं गहाय वहतो नरिंदं तोसेजासि, तेण तहा कयं,रण्णावि आहाराइगो सबोसे उवयारो कतो, माऊए सिटुं, तीए भणियं-पुत्त! नियगुणफलं ते एयं, कल्लं पुण मा खलिणं पडिच्छिहिसि मा वा वहसि, तेण तहेव कर्य, रण्णावि खोरेण पिट्टित्वा बला कवियं दाऊण वाहिओ, पुणो जवसं से निरुद्धं, तेण माऊए कहियं, सा भणइ-पुत्त । दुबहियफलमिणं, तो दिवोभयमग्गो जो ते रुच्चै तं करेहिसि । एस दिटुंतो, अयमुवणतो-जो सयं न करे वेयावच्चादि तत्व बलाभियोगो पयट्टाविज्जइ जणवयजाए जहा आसे इति । तस्मात् बलाभि ॥ 344 ॥ Jain Education led na For Private & Personal use only He w .jainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ Jain Education Inte योगमन्तरेणैव मोक्षार्थिना स्वयमेव प्रत्युतेच्छाकारं दत्त्वा जनम्बवितेनैव वैयावृत्त्वं कार्य ॥ ग्रह- तथापि अनभ्यतिल स्वयमिच्छाकारकरणं न युक्तमित्याशाह अन्त्यमा मरुओ वानरज चैव होइ दिद्वतो । गुरुकरणे सयमेव उ वाणिअगो दुन्नि दिट्ठता ॥ 680 ॥ अभ्यर्थनायां मरुको दृष्टान्तः, पुनः शिष्यचोदनायां वानरकचैव भवति दृष्टान्तः, गुरुकरणे स्वयमेव तु द्वौ वणिजौ दृष्टान्तः, एष माधासमासार्थी, व्यासार्थः कथानकेम्योऽवसातत्यः, तानि चामूनि - एगस्स साहुस्स लद्धी अत्थि, सो न करेइ वयाचं बालहाणं, आवरिएष चोइओ भणइ को मं अन्मत्थेइ ?, आयरिएण भणितो- तुमं अब्भत्थणं मग्गंतो चुकिहिसि जहा सो मरुमो, एमो मरुओ नापमयमचो कतियपुष्णिमाए नरिंदजणवएस दाणं दाउमन्भुट्ठिएसु न तत्थ कबै, मज्जाए भणितो- जाहि, सो इमं नाव सुद्दाणं परिम्गाई करेमि, त्रीयं घरं तेसिं गच्छामि, जस्स आसत्तमस्स कुलस्स कर्ज सो मम आत्ता देऊ, एवं सो जावज्जीवाए दरिहो जातो, एवं तुमंपि अब्भत्थणं मग्गमाणो चुक्कि - हिसि निजराए, एएसिं बालवृद्वाणं अष्णे अत्धि करेला, तुझ एस लद्धी एवं चैव जाहिई, ततो सो एवं भणितो भणर्3अएवं सुंदरं जामह वा अप्परमा कीस न करेह है, बायरिया ममंति- सरियो तुमं तस्स वानरस्प, जहा एगो वानरो रुक्खे अच्छ, वासामुसीयकाहिं अभिहुइज्माणो मुषराष्ट्र सौखियाए मणिओ-वानरगा पुरिसो सि तुमं निरत्धयं वहसि दंडाई । जो पायस्मा सिहरे न करेमि कुडिं पडलं वा ॥ 1 ॥ केइ पुप एवं भयंति- 'वासेण झडिज्वंतं दहूणं वाकरं भरभर । सुधरा नाम सबिया भै तयं विदुए संती ॥ 1 ॥ डिणिमे तणाई आणेकणं च रुक्त्वसिहरंमि । * Page #96 -------------------------------------------------------------------------- ________________ आवश्यके श्रीमलयौमवसरणे ॥ 345 ॥ वसहीकया निवाया तत्थ वसामी निरुवसग्गा ॥ 2 ॥ तत्थ यमामि रमामि य वासारत्ते य नविय उल्लामि । अंदोलयामि, इच्छाकार वानर ! वसंतमासं विलंवेमि ॥ 3 ॥ हत्था तव माणुसगे जारिस तारिस हियम्मि विण्णाणं । जीविय ca'mmohaphalaM तुवि सामाचार सहसि धारवातहिं ॥ 4 ॥ (छिंदेऊण तणाई) इच्छसि वसहिं न अप्पणो काउण्। वानर ! तुमे असुहिए अम्हेवि धिई न विण्दामो॥5॥ इति, एवं सो तीए भणितो तुहिक्को अच्छइ, ताहे सा दोचंपि तथंपि भणइ, सो रुटो तं रुक्खं दुरुहिउमारद्धो, सा नट्ठा, तेण तीसे घरगं सूर्य सूर्य विक्खित्तं, अण्णे एवं भणंति-जह पढमं तह वीयं तह तैयं तह चरत्ययं भणियं । पंचमयं रोसविओ संदिट्ठो वानरो पावो ॥ 1 ॥ कुद्धो संदट्ठोट्ठो लंकादाहे य जह स ह्न्नुम्ण्तो। रोसेण धमधतो उफिडितो भंगि मालं ॥ 2 ॥ आकंपियंमि तो पायर्वमि फिरिडित्ति निग्गया सुघरा । अण्णंमि। |दुमंमि ठिया झडिजए सीयवाएणं ॥ 3 ॥ इयरोवि य तं निडुं घेत्तूणं पायवस्स सिह्रातो। सूर्य एकेकं छिंदिऊण तो उज्झई कुविओ॥4॥ भूमिगयंमि य तो नेड्डयंमि अह भणइ वानरो पावो|सुघ्रे अवहियहियए सुण ताव जहा अहिरियासि ॥ 5 ॥ nava'si ममं मयहरिया न va'si ममं सोहिया व निद्धा वा । सुघरे ! अच्छसु विघरा जा वदृसि । लोग्त्त्तीसु॥6॥ निव्भग्गे ! इयाणिं सुहं अच्छ, एवं तुमंपि मम चेव उवरिएण जातो, किं च-मम अन्नपि निजरादारं अत्थि तेण अहं वडुतरियाए निजराए लाभातो चुकामि जहा~ सो वाणियगो, दो वाणियगा ववहरंति-एगो पढम ॥ 345 ॥ पाउसे मोल्लं दावेयवं होहीत्ति सयमेव आसाढपुन्निमाए घरं पच्छइ लग्गतो, बीएण रूवयं दाऊण छायावियं, सयं ववहरति, तेण तद्दिवसं बिउणो लाभो लद्धो, इयरो चुक्को, एवं चेव जै अहं अप्पणा यावच्चं करेमि तो अचिंततेण A-MACAMAC % Page #97 -------------------------------------------------------------------------- ________________ CCCCCCCCACANCHOTE - * सुत्तत्था नस्संति, तेहि य नहेहिं गच्छसारवणाभावेण गच्छस्स अपडियप्पणे बहुतरं मे नासइ इति, तथा चाह-सुत्तत्थेसु अचिंतण आदेसे बुड सेहगगिलाणे । बाले खमए वाई इड्डीमाई अणिड्डीया ॥ 1 ॥ एएहिं कारणेहिं तुम्बभूतो उ होइ आय्रिओ। वेयावच्चकरेणं काय तस्स सेसेहिं ॥ 2 ॥ जेण कुलं आयत्तं तं पुरिसं आयरेण र्क्खेजा। नहि तुंबंमि 4 विणढे अरया साहारया होति ॥ 3 ॥ आदेशे-प्राघूर्णके वृद्धे शैक्षके ग्लाने तथा बाले-लघुवयसि क्षपके च, यद्वा आचार्यः स्वयं वैयावृत्त्यं करोति तर्हि सूत्रार्थयोरचिन्तनं भवति, तथा वादिनि आगते ऋद्धिमति च नगरश्रेष्ठ्यादौ, आदिशब्दात् राजादिपरिग्रहः, आचार्ये वेयावृत्त्याय पानकादिगते प्रवचनलाघवं भवति, यथा-अनर्द्धिका एते, अनीश्वरप्रव्रजिता एते इत्यर्थः, तत एतैः कारणैराचार्यः शेषसाधूनामरकप्रायाणां तुम्बभूतो भवति ततो वैयावृत्त्ये-वैयावृत्यविषये यत्करणं-करणीयं तत् तस्याशेषैः कर्त्तव्यं, न पुनः स स्वविषये परविषये वा वैयावृत्त्ये प्रवर्त्तमान उपेक्षणीयः । एतदेवाह जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खेह । नहु तुंवम्मि विणढे अरगा साहारगा हुन्ति ॥ 133 ॥ 4 येन पुरुषेण कुलमायत्तं तं पुरुषमादरेण रक्षेत्, यतो 'नहु' नैव तुम्वे विनष्टे अरकाः साधारकाः-साधारा भवन्ति ॥ आह-इच्छाकारणाहं तव मम च प्रथमालिकादिकमानयामीत्याद्यभिधाय यदा लब्ध्यभावान्न सम्पादयति तदा निर्जरा-1 लाभविकलस्तस्येच्छाकारः, ततः किं तेनेत्याशयाह वेयावच्चे अन्मुढिअस्स सद्धाह काउकामस्स । लाभो चेव तवस्सिस्स होइ अद्दीणमणसस्स ॥ 681 ॥ Jain Education temational For Private & Personal use only Page #98 -------------------------------------------------------------------------- ________________ कारः आवश्यकता वैयावृत्त्य-संयमव्यापार अम्युत्थितख तथा अद्धया-प्रासनेन मनसा इहपरलोकाशंसाविप्रमुकेन कर्तुकामस्य 'लाभो इच्छाकारः श्रीमलय- चेव त्वस्सिस्स चि प्रकरणानिर्जराया लाभ व तपस्विनो भवति अलन्थ्यादौ, अदीनं मनोऽस्यासावदीनमनास्तस्यादी-1 मिथ्यासमवसरणे नमनसः सम्प्रति मिथ्याकारविषयप्रतिपादनार्षमाह । संजमजोगे अमुहिअस्स जंकिंचि वितहमायरिख मिच्छा एति विआणिऊण मिच्छत्ति कायवं ॥ 38 ॥ 1346 ॥ का संयमयोगः-समितिगुष्टिरूपः तस्मिन् विषयेऽम्युत्थितस्य मनो यत्किञ्चिद्वितयम्-अन्यथा आचरितम्-आसेवितं, भूतमिति वाक्य शेषः, मिथ्या-विषरीतमेतदिति विज्ञाय,किं, मिच्छत्ति कायव मिति मिथ्येति कर्त्तव्यं, तद्विषये मिथ्या-14 दुष्कृतं दातव्यमित्यर्थः ॥ संयमयोगविषयायां च प्रवृत्ती वितधासेवन मिथ्यादुष्कृतं दोषापनयनायालं, नतूपेत्यकरण-18 विषयायां नाप्यसकृत्करणमोचरायां, तथा चामुमेवात्सम प्रतिपादयवाह जै अपडिक्कमिअवं अक्स्स काऊन पाक्यं कम्मं तंव न कायचं to hoi pae pddikNto|| 683 // yadi ca प्रतिक्रन्तव्यं-निवर्चितब्ध, मिथ्यादुष्कृतं दातव्यमित्यर्थः, अवश्यं-नियमेन कृत्वा पापकं कर्म, ततस्तदेव द्र पापकं कर्म न कर्त्तव्यं, तो भवति पदे-उत्सर्मपदविषये प्रतिक्रान्तः, अथवा पदे प्रतिक्रान्त इति किमुक्तं भवति - सुतरां प्रतिक्रान्त इति । सम्पति क्याभूतखेदं मिच्यादुष्कृतं मुदचं भवति तथाभूतमभिषिरसुराह ॥ 3460 जं दुबईति मिच्छा मुनो कार अपूर्ण्तो|तिविदेन्न् पडिकतो तस्स खलु दुक्कडं मिच्छा ॥ 684 ॥ बदिदि अनिर्दिष्टव मिशः कारणमिति योमर, तव सत्कारबदस्तु दुष्टं कृतं दुष्कृतमित्येवं विज्ञाय 'micche'ti Jain Education tend For Private & Personal use only NEWw.jainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ XAAKAAMKARA ta bhavati, नान्यस्येति ॥ साम्प्रत फलदातृत्वमधिकृत्य मिथ्या, नतः तस्माद्-दुष्कृतकारणातटा सूचनात्सूत्रमितिकृत्वा मिथ्यादुष्कृतं (दत्तं तत् ) कारणमपूरयन्-अकुर्वन् अनाचरनिति भावः, यो वर्तत इति वाक्यशेषः, तत्र स्वयं कायेनाप्यकुर्वन् पूरयन्नभिधीयते तत आह-'तिविहेण पडिक्कतो तस्स खलु दुक्कड मिच्छा॥ 'त्रिविधेन' मनोवाकायलक्षणेन योगेन कृतकारितानुमतिभेदयुक्तेन प्रतिक्रान्तो-निवृत्तः तस्माद्-दुष्कृतकारणात् तस्यैव खलुशब्दोऽवधारणे दुष्कृत-प्रागुकं दुष्कृतं फलदातृत्वमधिकृत्य मिथ्या, भवतीति क्रियाध्याहारः, अथवा तस्यैव मिथ्यादुष्कृतं भवति, नान्यस्येति ॥ साम्प्रतं यस्य मिथ्यादुष्कृतं दत्तमपि न सम्यग्भवति तत्प्रतिपादनार्थमाह जं दुक्कडंति मिच्छा तं चेव निसेवए पुणो पावं । पचक्खमुसाबाई मायानिअडीपसंगो a॥ 685 ॥ यत् पापरूपं किञ्चिदनुष्ठानं दुष्कृतमिति विज्ञाय 'मिच्छत्ति मिथ्यादुष्कृतदानविषयीकृतं, यस्तदेव निषेवते पुनः। पापं स प्रत्यक्षमृषावादी, कथम् !, दुष्कृतमेतदित्यभिधाय पुनरासेवनात् , तथा तस्य मायानिकृतिप्रसङ्गश्च, स हि दुष्टान्तरात्मा निश्चयतश्चेतसा अनिवृत्त एव गुर्वादिरञ्जनार्थ मिथ्यादुष्कृतं प्रयच्छति, कुतः, पुनरासेवनात्, तत्र मायैव निकृतिः तस्याः प्रसङ्गो मायानिकृतिप्र्स्न्ग्ग्ः॥ कः पुनरस्य मिथ्यादुष्कृतपदस्यार्थ इत्याह। "मित्ति miumaddavatte'cha'tti अदोसाण छायणे होइ। mi'tti अमेराइ ठिओऽऽत्ति दुगुंछामि अप्पान्न्ण्॥28॥ 'ka'tti कम पावं 'Da'tti अ डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्यो समासेणं ॥ 687 ॥ / मीत्ययं वर्णो मृदुमार्दवे वर्चते, तत्र मृदुत्वं-कायनम्रता [मृदु] माईवंच-भावनवता मृदुमाईवे ते अस्य स्त इति मृदु-11 कमाईवः, अभ्रादिभ्य इतिमत्वर्थीयोऽप्रत्ययस्तद्भावस्तत्त्वं तस्मिन् , तथा छ इत्ययं वर्णो दोषाणाम्-असंयमयोगलक्षणाना - Jain Education For Private & Personal use only F ww.jainelibrary.org Page #100 -------------------------------------------------------------------------- ________________ C आवश्यवेमाच्छादने-स्थगने भवति, मित्त्ययं वर्णो मर्यादायां-चारित्ररूपायां स्थितोऽहमित्यस्यार्थस्याभिधायकः, दुरित्ययं वर्णो मिथ्याश्रीमलय-18 जुगुप्स-निन्दामि दुष्कृतकारिणमात्मानमित्यस्मिन्नर्थे वर्तते, क इत्ययं वर्णः कृतं मया पापमित्येवमभ्युपगमार्थे वर्त्तते, 13 कारःतथासमवसरणे ड इत्ययं वर्णो डेवेमि-लंघयामि अतिक्रामामि तत्-कृतं पापं, केनेत्याह-उपशमेनेत्यस्मिन्नर्थे, एपः-अनन्तरोकार कारश्च प्राकृतशैल्या मिथ्यादुष्कृतपदस्यार्थः, 'समासेन' सङ्केपेण ॥ आह-कथं प्रत्येकमक्षराणामुक्तार्थता !, प्द्वाक्य्योरेवार्थ्॥ 347 ॥ दर्शनात् , उच्यते, इह यथा वाक्यैकदेशत्वात् पदस्यार्थोऽस्ति तथा पदैकदेशत्वाद्वर्णस्यापीत्यदोषः, अन्यथा पंदस्याप्यर्थ शून्यत्वप्रसङ्गोऽक्षरेष्वर्धाभावात् , प्रयोगश्च-यत् यत्र प्रत्येकं न विद्यते तत्समुदायेऽपि न भवति, यथा सिकतासु तैलं, इप्यते च वर्णसमुदायात्मकस्य पदस्यार्थस्तस्मादन्यथानुपपत्तेर्वर्णानामप्यर्थः प्रतिपत्तव्य इत्यलं प्रसङ्गेन । साम्प्रतं तथादूकारो यस्य दीयते तत्प्रतिपादनार्थमाह कप्पाकप्पे परिनिटिअस्स ठाणेसु पंचसु ठिअस्स । संजमतवद्धगस्स उ अविगप्पेणं तहकारो ॥ 188 ॥ कल्पो विधिराचार इति पर्यायाः, कल्पविपरीतस्त्वकल्पः, जिनस्थविरकल्पादि वा कल्पः चरकादिदीक्षा पुनरकल्पः, कल्पश्चाकल्पश्चेति समाहारो द्वन्द्वः कल्पाकल्पं तस्मिन् कल्पाकल्पे परि-समन्तात् निष्ठितः परिनिष्ठितो-ज्ञाननिष्ठां प्राप्तः तस्य, तथा तिष्ठन्त्येतेषु सत्सु शाश्वते स्थाने प्राणिन इति स्थानानि-महाव्रतान्यभिधीयन्ते, तेषु स्थानेषु पञ्चसु ॥ 347 ॥ स्थितस्य, महाव्रतयुक्तस्येत्यर्थः, संयमतपोभ्यामात्यः-संपन्नः संयमतपआन्यः, अनेनोत्तरगुणयुक्ततामाह, तस्य किमिदत्याह-'अविकल्पेन' निश्चयेन तथाकारः, कर्तव्य इति क्रियाध्याहार्ः॥ सम्प्रति तथाकारविषयप्रतिपादनार्थमाह A MERICANCER Jain Education inte For Private & Personal use only Mw.jainelibrary.org Page #101 -------------------------------------------------------------------------- ________________ वायणपडिसुणणाए उवएसे सुत्तात्थकहणाए । अवितहमेअंति तहा पडिसुणणाए अथ्कारो॥ 689 ॥ वाचना-सूत्रदानलक्षणा तस्याः प्रतिश्रवणा तस्यां वाचनाप्रतिश्रवणायां तथाकारी कार्यः, एतदुक्तं भवति-गुरौ वाचनां प्रयच्छति सति सूत्रं गृह्णता तथाकारः प्रयोक्तव्यः, तथा सामान्येनोपदेशे चक्रवालसामाचारीप्रतिबद्धे गुरोरन्यस्य वा सम्बन्धिनि तथाकारः कार्यः, तथा सूत्रार्थकथनायां, व्याख्याने इत्यर्थः, किं-तथाकारः कार्यः, तथाकार इति कोऽर्थ । इत्याह-अवितथमेतत् यद् ब्रूथ यूयमिति, न केवलममीष्वेवार्थेषु तथाकारः प्रयोक्तव्यः, किन्तु 'तहा पडिसुणणाए' इति प्रतिपृच्छोत्तरकालमाचार्ये कथयति सति प्रतिश्रवणायां च तथाकारः कार्यः, चशब्दलोपोऽत्र द्र्स्स्त्त्व्य्ः॥ साम्प्रतं स्वस्थाने स्वस्थाने इच्छाकारादिप्रयोक्तुः फलं प्रतिपादयति-- जस्स य इच्छाकारो मिच्छाकारो अपरिचिआ दोवि । तइओ अ तहकारो न दुल्लहा सुग्गई तस्स ॥ 690 ॥ यस्येच्छाकारो मिथ्याकारश्च द्वावपि परिचितौ तृतीयस्तु तथाकारः तस्य सुगतिर्न दुर्लभा ॥ साम्प्रतनावश्यकीनैपेधिकीद्वारद्वयावयवार्थमभिधित्सुः पातनिकागाथामाह आवस्सयं च निन्तो जंच ऐन्तो निसीहिअं कुणै । एअंइच्छंनाउं गणिवर ! तुझंतिए निउणं ॥ 391 ॥ ___ आवश्यकी पूर्वोक्तशब्दार्था तां आवश्यकीं 'निंतो' निर्गच्छन् यां च 'ऐंतो' आगच्छन् , प्रविशन् इत्यर्थः, नैषेधिकी करोति, एतत्-आवश्यकीनपैधिकीरूपं द्वयमपि स्वरूपादिभेदभिन्नं इच्छामि ज्ञातुं हे गणिवर ! युष्मदन्तिके निपुणं-सूक्ष्म एतज्ज्ञातुमिच्छामीति क्रियाविशेषणं ॥ एवं शिष्येणोके सत्याहाचार्य: For Private & Personal use only Page #102 -------------------------------------------------------------------------- ________________ 1 आवश्यकीनिषधिक्यो आवश्यक आवस्सैं च नितो जं च ऐंतो निसीहिअं कुणै । वञ्जणमेअंतु दुहा अत्यो पुण होइ सो चेव ॥ 692 ॥ श्रीमलय- आवश्यकी निर्गच्छन् यां च प्रविशन्नैपेधिकी करोति एतद् व्यञ्जनं-शब्दरूपं द्विधा, किमुक्तं भवति ?-आवश्यकीति समवसरणे निषेधिकीति चेति द्वयं शब्दत एव भिन्नम् , अर्थः पुनर्भवत्यावश्यकीनषेधिक्योः स एव-एक एव, यस्मादवश्यकर्त्तव्य योगक्रिया आवश्यकी निषिद्धात्मनश्चातिचारेभ्यः क्रिया नैषेधिकी, न ह्यसावप्यवश्यकर्त्तव्यं व्यापारमुलवय वर्तते, ॥ 348 ॥ आह-यद्येवं भेदोपन्यासः किमर्थः ?, उच्यते, गमनस्थितिक्रियाभेदात् ॥ आह-'आवश्यकी निर्गच्छन्नित्युक्तं तत्र साधोः। | किमवस्थानं श्रेय उताटनमिति !, उच्यते, अवस्थानं ?, कथं ?, यत आह। एगग्गस्स पसंतस्स न हुंति इरिआदओ गुणा हुंति । गंतवमवस्सं कारणम्मि आवस्सिआ होइ ॥ 693 ॥ | एकमग्रम्-आलम्बनं यस्येत्यसावेकाग्रस्तस्य, स चाप्रशस्तालम्बनोऽपि भवति तत आह-प्रशान्तस्य' क्रोधरहितस्य सतस्तिष्ठतः, किं न भवन्ति ईर्यादयः, ईरणमीर्या गमनमित्यर्थः, इह ईर्याकार्य कर्म र्याशब्देन गृह्यते, कारणे कार्योपचारात्, ईर्या आदिर्येषामात्मसंयमविराधनादीनां दोषाणां ते दियो न भवन्ति, तथा गुणाश्च-स्वाध्यायध्यानादयो भवन्ति, प्राप्तं तर्हि संयतस्य अगमनमेव श्रेय इत्यपवादमाह-न चावस्थाने खलूक्तगुणसम्भवान्न गन्तव्यमेव, किन्तु गन्तव्यमवश्यं-नियोगतः कारणे गुरुग्लानादिसम्बन्धिनि, यतस्तत्रागच्छतो दोषाः, ततः कारणे गच्छत आवश्यकी भवति ॥आः-कार्न्नेन् गच्छतः किं सर्वस्यैवावश्यकी भवति उत नेति?,उच्यते, नेति, कस्य तर्हि , तदुच्यतेआवस्सिआ उ आवस्सएहिं सक्वेहिं जुत्तजोगिस्स । मणवयणकायगुत्तिदियस्स आवस्सिया hoi ॥ 694 ॥ 04-04- 0 348 // -04- 4 Jain Education Inte For Pate & Personal use only law.jainelibrary.org Page #103 -------------------------------------------------------------------------- ________________ A.sU. 59 Jain Education inte Mation आवश्यकी आवश्यक:- प्रतिक्रमणादिभिः सर्वेषुक्कयोगिनो भवति, शेषकालमपि निरतिचारस्य क्रियास्वस्येति भावार्थः, तस्य च गुरुनियोगादिना प्रवृत्तिकालेऽपि 'मण' इत्यादि मनोवाक्कायेन्द्रियैः गुप्तत्व, किम् ? - आवश्यकी भवति, सूत्रे इन्द्रियशब्दस्य गाथाभङ्गभयाद् व्यवहित उपन्यासः कायात् पृथगिन्द्रियग्रहणं प्राधान्यख्यापनार्थम् अस्ति चायं न्यायः 'सामान्यग्रहणे सत्यपि प्राधान्यख्यापनार्थे मेदेनोपन्यासो' बथा ब्राह्मणा आयाता वशिष्ठोऽप्यायात इति ॥ रक्ता आवश्यकी, साम्प्रतं नैषेधिक प्रतिपादयन्नाह-- सिज्जं ठाणं च जहिं चेएइ तर्हि निसीहिआ होह । जम्हा तत्व मिलिडो तेनं तु निसीहि होइ ॥ 695 ॥ शेरते अस्यामिति शय्या - शयनस्थानं तां शय्यां 'स्थानं चे' ति स्थानम् - ऊर्ध्वस्थानं, कायोत्सर्ग इत्यर्थः, यत्र चेतयते ऽचिती संज्ञाने ' अनुभवरूपतया विजानाति, वेदयते इत्यर्थः, अथवा चेतयते-करोति धातूनामनेकार्थत्वात्, शयनक्रियां च कुर्वता निश्चयतः शय्या कृता भवति, ततश्च यत्र स्वपितीत्यर्थः, चशब्दो वीरासनाद्यनुक्तसमुच्चयार्थः, अथवा तुशब्दार्थे द्रष्टव्यः, स च विशेषणार्थः, किं विशिनष्टीति चेत्, उच्यते, कृतप्रतिक्रमणाद्यशेषावश्यकः सन् अनुज्ञातो गुरुणा शय्यां स्थानं च चेतयते तत्र - एवंविधस्थितिक्रिया विशिष्टे स्थाने नैषेधिकी भवति, नान्यत्र, किमित्यत आह-यस्मात्तंत्र निषिद्धोऽसौ तेन कारणेन नैषेधिकी भवति, निषेधात्मकत्वात् तस्या इति, पाठान्तरं वा सेज्जं ठाणं च जया चेते तैया निसीहिया होइ। तम्हा तया निसेहो निसेहमैया य सा जेण ॥ / 696 ॥ इयमुक्तार्थत्वात् सुगमैव, अनेन ग्रन्धेन मूलगाथावा 'आवश्यक निर्गच्छन् वां व आगच्छन् नैषेधिकीं करोति व्यञ्ज 4-561-6 w.jainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ Avazyake श्रीमलयसमवसरणे ॥ 349 ॥ नमेतत् द्विधा' इत्येतावत् ( गतिरूपावश्यकी ) स्थितिरूपनैषेधिकीप्रतिपादनव्यञ्जनभेदनिबन्धनमधिकृत्य व्याख्यातम् ॥ आवश्यसाम्प्रतममुमेवार्थमुपसञ्जिहीर्घराह भाष्यकार: कीने. आवस्सियं च नितो जं च ऐंतो निसीहियं कुणै । सेजानिसीहियाए निसीहिया अभिमुहो होइ ॥ 134 ॥ धिक्या ___ आवश्यकी निर्गच्छन् यां च आगच्छन् नैपेधिकीं करोति तदेतत् व्याख्यातमिति शेषः, उपलक्षणमेतत् ततः sh। तृतीयपादेन 'व्यञ्जनमेतत् द्विधेऽत्यनेनेति द्रष्टव्यं, साम्प्रतम् 'अर्थः पुनर्भवति स एवे' ति गाथावयवार्थः प्रतिपाद्यते, तत्र इत्यमेक एवार्थों भवति, यस्मान्नैषेधिक्यपि नावश्यकर्त्तव्यव्यापारगोचरतामतीत्य वर्तते, यतः प्रविशन् संयमयोगानुपात नाय शेषपरिज्ञानार्थं चेत्थमाह । 'सेन्जानिसीहियाए निसीहियाअभिमुहो होई' इति शय्यैव नषेधिकी शय्यानषेधिको तस्यां । है शय्यानषेधिक्यां विषयभूतायां, किं?, शरीरमपि नैषेधिकीत्युत्यते इत्यत आह-शरीरनैषेधिक्या करणभूतया आगमनं प्रत्यभिमुखः, ततः संवृतगात्रैः साधुभिर्भवितव्यमिति संज्ञां करोति, ततोऽवश्यकर्त्तव्यव्यापाररूपत्वात् नैपेधिक्यप्यावश्यकीत्येक एवार्थः ॥ (bhA0 120 hA0) एतदेव सुव्यकं भावयतिजो होइ निसिद्धप्पा निसीहिआ तस्स भावोहोइ। अनिसिद्धस्स निसीहिआ केवलमित्तं हवै स्द्दो॥13॥ ॥ 349 ॥ यो भवति 'निषिद्धात्मा' निषिद्धो मूलगुणोचरगुणातिचारेभ्य आत्मा येनेति समासः, नैषेधिकी 'तस्य निषिद्धात्मनो * 'भावतः' परमार्थतो भवति, न निषिद्धोऽनिषिद्धः-उक्तभ्य एवातिचारेभ्यस्तस्यानिषिद्धस्यानुपयुक्तमागच्छतो नैषेधिकी, Jain Education temational Page #105 -------------------------------------------------------------------------- ________________ kim -'केवलमत्तं हवै सहो केवलं शब्दमात्रमेव भवति, न भावत इति गाथार्थः (bhA0121हा.)यदि नामैवं तत एकार्थतायाः किमायातमिति, उच्यते, निषिद्धात्मनो नैषेषिकी भवतीति उक्तं, saca__ आवस्सयम्मि जुत्तोनिअमनिसिद्धत्ति होइ नाय्वो। अहवावि निसिद्धप्पा नियमा आवस्सए जुत्तो॥136॥ आवश्यके-मूलगुणोत्तरगुणानुष्ठानरूपे युक्तो 'नियमनिसिद्धत्ति होइ नायवों' इति नियमेन निषिद्ध इत्येवं भवति 4 ज्ञातव्यः, आवश्यक्यपि चावश्यकयुक्तस्यैवेत्यत एकार्थता, अथवेति प्रकारान्तरदर्शनार्थः, अपिशब्दस्य व्यवहितः सम्वन्धः, | निषिद्धात्माऽपि नियमादावश्यके युक्तोऽतोऽप्येकार्थतेति, पाठान्तरं 'अहवावि निसिद्धप्पा सिद्धाणं अंतियं जाई' इति, अस्यायमर्थः-तदेवं तावत् क्रियाया अभेदेन एकार्थता उक्ता, इह तु कार्याभेदेनैकार्थतोच्यते-अथवेति प्रकारान्तरे, निषिद्धात्मापि सिद्धानामन्तिक-समीपं याति-च्छति,अपिशब्दादावश्यकयुक्तोऽपि,अतः कार्याभेदादेकार्थता(bhA0122hA0) साम्प्रतमापृच्छादिद्वारचतुष्टयमेकगाथयैव प्रतिपादयन्नाह___ आपुच्छणा य कज्जे पुवनिसिद्धेण होइ पडिपुच्छा । पुच्चगहिएण छंदण निमंतणा होअगहिएणं ॥ 697 ॥ 4] आपृच्छनमापृच्छा, सातु कर्तुमभीष्टे कार्ये प्रवर्त्तमानेन गुरोः कार्या-अहमिदं करोमीति । द्वारं । तथा पूर्वनिषिद्धेन सता यथा भवतेदं न कार्यमिति, उत्पन्नेऽथ प्रयोजने क कामेन 'होइ पडिपुच्छ' त्ति भवति प्रतिपृच्छा कर्त्तव्या, पाठान्तरं 'पुवनिउत्तेण होइ पडिपुच्छा पूर्वनियुक्तेन सता यथा भवतेदं कार्यमिति, तत् कर्नुकामेन गुरोः प्रतिपृच्छा भवति कर्त्तव्याअहं तत्करोमि, तत्र हि कदाचिदसौ कार्यान्तरमादिशति समाप्तं वा तेन प्रयोजनमिति । द्वारं । तथा पूर्वगृहीतेनाश-1 Jain Education Intematon Page #106 -------------------------------------------------------------------------- ________________ Avazyake श्रीमलयसमवसरणे ॥ 35 ॥ ACCESS नादिना छन्दना शेषसाधुभ्यः कर्त्तव्या, यथेदं मया अशनाद्यानीतं यदि कस्यचिदुपयुज्यते ततोऽसाविच्छाकारेण ग्रहणं । आपृच्छाकरोत्विति द्वार्ण्। तथा निमन्त्रणा भवत्यगृहीतेनाशनादिना, यथाऽहं भवतेऽशनाद्यानयामीति ॥ इदानीमुपसम्पद्वारा-14 द्याःसामावयवार्थः प्रतिपाद्यते, सा चोपसम्पद् द्विधा भवति-गृहस्थोपसम्पत् साधूपसंपच, तवास्तां गृहस्थोपसम्पत्, साधूप-14 चायः |संपत् पोच्यते, सा च त्रिविधा-ज्ञानादिमेदात् , तथा चाह उवसंपया य तिविहा नाणे तह दंसणे चरित्ते a। दसणनाणे तिविहा दुविहा य चरिताहाए । 698 ॥ उपसम्पत्तिः विधा, तद्यथा-'ज्ञाने' ज्ञानविषया, एवं दर्शनविषया चारित्रविषया च, तत्र दर्शनज्ञानयोः सम्बन्धिनी त्रिविधा, द्विविधा च चारित्रार्थायेति । तत्र यदुक्तम् 'दर्शनज्ञानयोस्त्रिविधेति तत्प्रतिपादनार्थमाह वत्तणा संघणा चेव, गहणं सुत्त्त्थ्त्दुभे। वेयावचे खमणे, काले आव्भाइव्॥699॥ वर्चना सन्धना चैव ग्रहणमित्येतत् त्रितयं 'सुत्तत्थतदुभएऽत्ति सूत्रार्थोभयविषयमवगन्तव्यमित्वेतदर्षमुषसम्पचते, तत्र वर्चना प्राग्गृहीतस्यैव सूत्रादेरस्थिरस्य गुणनमिति, सन्धना तस्यैव प्रदेशान्तरे विस्मृतस्य मेलना योजना घटनेत्येकोऽर्थः, ग्रहणं पुनस्तस्यैव तत्प्रथमतया आदानं, एतत्रितयं सूत्रार्थोभयविषयं द्रष्टव्यम्, एवं ज्ञाने नव मेदाम, दर्शनेऽपि दर्शनप्रमावनीयशास्त्र विषया एत एव मेदा द्रष्टव्याः, अत्र सन्दिष्टः सन्दिष्टस्वैवोपसंपवते इत्यादिचतुर्भलिका, स्त्र प्रथमो भङ्गः शुद्ध, शेषास्त्वशुद्धाः, द्विविधा चारित्रार्थे ति यदुवं तदुपदर्शयन्नाह-वेयावञ्चेखवणे काले आवकहाइवैति चारित्रोप- ॥ 35 ॥ सम्पत् वैयावृत्त्यविषया अपणविषया च, इर्ष कामतो बाक्कयिका च भवति, पशब्दादित्वरा च, पवदुकं भवति-चारि-21 Jain Education For Private & Personal use only ww.jainelibrary.org Page #107 -------------------------------------------------------------------------- ________________ % %%% % % CCCCAUSACXAM-PM-MAK वार्थमाचार्याय कधित् वैयावृत्त्यकरत्वं प्रतिपद्यते, सचकालत इत्वरो यावत्कथिकश्च, क्षपकोऽपि उपसम्पद्यते द्विधाइत्वरो यावत्कथिकश्चेति गाथासलेपार्य: साम्प्रतमयमेवार्थों विशेषतः प्रतिपाद्यते, तत्रापि सन्दिष्टेन सन्दिष्टसोपसम्प हातोति मौलोऽयं गुणा, एतत्प्रभवत्वादुपसम्पद ityato'mumevArthamabhidhitsurAhaPI संदिह्रो संदिहस्स चेव संपञ्जई उ एमाई । घौभंगो इत्थं पुण पढमो भङ्को हवै सुद्धो ॥ 700 ॥ सन्दिष्टो-गुरुणाऽभिहितः सन्दिष्टस्यैवाचार्यस्य, यथा अमुकस्य सम्पद्यस्व, उपसम्पदं प्रयच्छतेत्यर्थः, एवमादिश्चतुर्भङ्गी, तद्यथा-संदिष्टः सन्दिष्टस्य, एष भङ्ग उत्क एव, सन्दिष्टोऽसन्दिष्टस्य अन्यस्याचार्यस्येति द्वितीयः, असन्दिष्टः संदिष्टस्य, न तावदिदानी गन्तव्यं गन्तव्यं त्वमुकस्येति तृतीयः, असन्दिष्टोऽसन्दिष्टस्य, न तावदिदानी न चामुकस्येति, अत्र पुनः प्रथमो भङ्गो भवति शुद्धः, पुनःशब्दस्य विशेषणार्थत्वात् द्वितीयपदेनाव्यवच्छिचिनिमित्तमन्येऽपि द्र्स्स्त्त्व्याः। सम्प्रति वर्चनादिस्वरूपप्रतिपादनार्थमाह अधिरस्स पुवगहिअस्स बत्तणा जं इहं थिरीकरणं । तस्सेव paesaMtaranaTThassa'NusaMghaNA घडणा ॥ 701 ॥ | गहणं तप्पहमतया मुत्ते अत्थे तदुभए चेव । अत्थगहणम्मि पायं एस विही होइ नायबो ॥ 702 ॥ पूर्वगृहीतस्य सूत्रादेरस्थिरस्य यत् स्थिरीकरणं सा वर्तना, तस्यैव सूत्रादेः प्रदेशान्तरनष्टस्य या घटना मीलनं साऽनु सन्धवा, तत्प्रथमतया च सूत्रे-पष्ठी अहम्योरर्थ प्रत्यभेदात् सूत्रस्य, एवमर्थस्य तदुभयस्य-सूत्रार्थोभयस्व बदादानमिति+ %25% E0 4-% Jain Education t For Private & Personal use only fw.jainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ Avazyake श्रीमलय समवसरणे ॥ 351 ॥ शेषः यग्रहणं । 'अत्थग्गहणंमी' त्यादि, अर्धग्रहणे प्रायो- वाहुल्येन एष वक्ष्यमाणलक्षणो विधिर्भवति ज्ञातव्यः, प्रायोग्रहणं सूत्रग्रहणेऽपि कञ्चिद्भवत्येव प्रमार्जनादिरिति ज्ञापनार्थे । साम्प्रतमधिकृत विधिप्रदर्शनाय द्वारगाथामाह मजण निसिज्ज अक्खा कीकम्मुस्सग्गु वंदणं जिट्ठे । भासं तु होइ जिट्ठो न उ परिआएण तो वंदे ॥ 703 ॥ प्रथमतो यत्र स्थाने व्याख्यानं कर्त्तव्यं तस्य प्रमार्जनं कार्य, ततो निसिज्ज अक्खो इति प्राकृतत्वात् पष्ठयर्थे प्रथमा, | अक्षाणामुपलक्षणमेतत् गुरूणां चं चेलम्, अकृतसमवसरणेन गुरुणा व्याख्या न कर्त्तव्येत्युत्सर्गज्ञापनार्थ अक्षाणामुपादानं, तथा कृतिकर्म्म दातव्यं, तदनन्तरं वन्दनं ज्येष्ठे, ज्येष्ठश्चात्र भाषमाणो द्रष्टव्यो, न तु पर्यायेणेति द्वारगाथासमासार्थः । अवयवार्थे तु स्वत एवाह ठाणं पमजिकणं दुन्नि निसिज्जा य हुंति कायद्वा । इक्का गुरुणो भणिया बिहूआ पुण होइ अक्खाणं ॥ 704 ॥ यत्र व्याख्या कर्त्तव्या तत् स्थानं प्रमार्ण्य द्वे निषद्ये भवतः कर्त्तव्ये, एका गुरोर्भणिता कर्त्तव्या, द्वितीया पुनर्भवत्य। क्षाणां समवसरणस्य ॥ सम्प्रति कृतिकर्म्मद्वारं व्याचिख्यासुराह - दो चैव मत्तगाई खेले तह काइयाए बीयं तु । जावैया य सुणंती सधेविय ते उ वंदंति ॥ 705 ॥ द्वे एव मात्र समाधिस्थानरूपे खलु गुरुयोग्ये व्याख्यानमण्डल्यां प्रगुणीकर्त्तव्ये, तद्यथा-एकं खेलस्य - श्लेष्मणो द्वितीयं तथा कायिक्याः, अन्यथा अर्द्धकृत व्याख्यानोत्थानानुत्थानाभ्यां पलिमन्धात्मविराधानादिदोषप्रसङ्गः, ननु कृतकायिक्यादिव्यापारेणैव गुरुणा प्रायो व्याख्या प्रारभ्यते, ततो व्याख्याप्रबन्धे व कायिक्या अवकाशो येनोच्यते उपसंपत्सामाचारी ॥ 351 ॥ Page #109 -------------------------------------------------------------------------- ________________ AC C 'काइयाए वीयं तु' इति ?, उच्यते, यदि नाम रोगवशतः पुनः पुनः कायिकी समागच्छति तथापि तदवस्थेनापि गुरुणा शिष्याणामनुग्रहाय सूत्र व्याख्येयमिति ज्ञापनार्थमेतदुक्तं, तथा चायमेवार्थ उक्तः पञ्चवस्तुके "दो चेव मत्तगाई खेले तह काइयाए वीयं तु । एवंविहोऽवि सुत्तं वक्खाणिजत्ति भावत्यो ॥ 1 ॥ " (1003) कृतिकर्मद्वारे एतदभिधानं विधिविशेषख्यापनार्थमित्यदुष्ट, यावन्तश्च शृण्वन्ति तावन्तस्ते सर्वेऽपि द्वादशावर्त्तवन्दनेन वन्दन्ते । अधुना कायोत्सर्गद्वारं * 4 व्याचिख्यासुराह सवे काउस्सग्गं करेंति सच्चे पुणोऽवि वंदति । नासन्नि नाइदूरे गुरुवयणपडिच्छगा हुंति ॥ 706 ॥ सर्वे श्रोतारः 'श्रेयांसि बहुविघ्नानी तिकृत्वा तद्विघातायानुयोगप्रारम्भे कायोत्सर्ग कुर्वन्ति, तं चोत्सार्य सर्वे पुनरपि । वन्दन्ते, ततो नासन्ने नाप्यतिदूरे व्यवस्थिताः सन्तो गुरुवचनप्रतीच्छका भवन्ति, शृण्वन्तीत्यर्थः । सम्प्रति श्रवणवि-13 है धिप्रतिपादनार्थमाह निदा-विगहापरिवजिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुवं उवउत्तेहिं सुणेअवं ॥ 707 ॥ __ अमिकखंतेहिं सुभासिआई वयणाई अत्थ्साराई। विम्हिअमुहेहिं हरिसागएहिं हरिसं जणंतेहिं ॥ 708 ॥ निद्राविकथापरिवर्जितेः, परिवर्जितनिद्राविकथैरित्यर्थः, गुप्तैः-मनोवाकायगुप्तः 'पंजलिउडेहिं' इति निष्ठान्तस्य प्राकृतत्वात्परनिपात इति कृतप्राञ्जलिभिःभक्ति-यथोचिता बाह्या प्रतिपत्तिः बहुमानम्-आन्तरःप्रीतिविशेषस्तत्पूर्वम्, उपयुक्तैःश्रवणैकनिष्ठस्ततो गुरुमुखाद्विनिर्गतानि वचनानि सुभाषितानि-शब्दार्थदोपरहितानि अर्थसाराणि-विपुलार्थसमन्वितानि CA%%* ORRONMENT Jain Education literational For Private & Personal use only Page #110 -------------------------------------------------------------------------- ________________ Avazyake हायभिकाङ्क्षदिरपूर्वार्थश्रवणतो हर्षागतः, आगतहर्षरित्यर्थः, हर्षोत्कर्षवशादेव विस्मितमुखः तथा अन्येषां संवेगकरणादिना व्याख्यानश्रीमलय- हर्ष जनयद्भिः श्रोतव्यम् । एवं च तैः शृण्वद्भिर्गुरोरतीव परितोषप्रकारेण प्रकृष्टेन आपाधते, ततः किमित्याह विधिः समवसरणे । गुरुपरितोसगएणं गुरुभत्तीए तहेव विणएणं । इच्छियसुत्तत्थाणं खिप्पं पारं समुवयंति ॥ 709 ॥ | गुरुपरितोषगतेन-परितोषप्रकारेण, प्रकृष्टेन गुरुपरितोषणेत्यर्थः, सोऽपि क्थ्मित्याः-गुरुभ्क्या-aantrpriitivishess||352|| रूपया तथैव विनयेन च-देशकालाद्यपेक्षया यथोचितप्रतिपत्तिकरणलक्षणेन, किमित्याह-सम्यक् सद्भावप्ररूपणया ईप्सि-10 तसूत्रार्थयोः क्षिप्रं-शीघ्रं पारं समुपयाति ॥ वक्खाणसमत्तीए जोगं काऊण काइआईणं । वंदति तओ जिटुं अन्ने पुवंचिय भणंति ॥ 710 ॥ व्याख्यानसमाप्तौ श्रोतारः कायिक्यादीनां योग-व्यापारं कृत्वा ततो ज्येष्ठम्-अनुभाषकं, चिन्तापकमित्यर्थः, वन्दन्ते द्वादशावर्त्तवन्दनकेन, अन्ये आचार्योः पुनरेवमभिदधति-किल पूर्वमेव व्याख्यानारंभकाले गुरुवन्दनानन्तरं ज्येष्ठं वन्दन्ते इति । द्वारगाथापश्चार्द्धमाक्षेपद्वारेण प्रपञ्चतो व्याचिख्यासुराहचोएइ जओ (जैहु) जिट्ठो कहंचि सुत्त्त्थ्धार्न्नाविग्लो। वक्खाणलद्धिहीणो निरत्ययं वंदणं तम्मि ॥ 12 ॥ चोदयति यदि हु-निश्चितं ज्येष्ठः कथञ्चित् कथमपि 'सूत्रार्थधारणाविकल: गुरुव्याख्यातार्थसूत्रार्थावधारणाश ॥ 52 ॥ किरहितः, सूत्रार्थधारणशकिमानपि यदि व्याख्यानलब्धिहीनस्ततस्तस्मिन् निरर्थकं वन्दनकं, तत्फलस्ख प्रत्युच्चारण: अवषयाभावादिति ein Education Inter For Private & Personal use only Page #111 -------------------------------------------------------------------------- ________________ aha वयपरियाएहि लहुओऽवि हु भासओ इह जिहो|राय्न्निय्व्ण्द्न्ने पुण तस्सवि आसायणा भंते ! ॥ 12 ॥ अथ मन्येथा-वयापर्यायाभ्यां लघुरपि भाषक एवेह ज्येष्ठः परिगृह्यते, ननु तर्हि भदन्त ! रत्नाधिकवन्दने पुनस्तस्याप्याशातना प्रामोति, तथाहि-न युज्यत एव चिरकालप्रव्रजितान् लघोः वन्दनं दापयितुमिति गाथार्थः । इत्थं पराभिप्रायमाशयाह जैवि वयमाइएहि लहुओ सुत्त्त्य्धार्न्नाप्द्दुओ। वक्खाणलद्धिमं जो सुचिय इह धिप्पए जिहो । 713 ॥ PI यद्यपि वयआदिभ्यां-वयापर्यायाभ्यां लघुस्तथापि यःसूत्रार्थधारणापटुः व्याख्यानलब्धिमांश्च, चशब्दलोपोऽत्र द्रष्टव्यः, स एवेह-अनुभाषकप्रस्तावे ज्येष्ठः परिगृह्यते ॥ आशातनादोषपरिहारार्थमाहआसायणावि नेवं पडुच्च जिणवयणभासि जम्हा । वंदणयं रायणिए तेण गुणेणं तु सो चेव ॥ 714 ॥ जिनवचनभाषणं प्रतीत्य एवम्-उक्केन प्रकारेणाशातनाऽपि तस्य नोपजायते,यस्माद्वन्दनकरत्नाधिके,अर्हद्वचनव्याख्यानलक्षणेन तेन गुणेन सोऽप्यनुभाषको रत्नाधिक एव । सम्प्रति प्रसङ्गतोवन्दनविषय एव निश्चयव्यवहारनयमतप्रदर्शनायाहन वओ इत्थ पमाणं न य परिआओऽपि निच्छ्य्नेन्न्ण्। ववहारओ उ जुबै उभयनयमयं पुण पमाणं ॥ 715 ॥ न वय-अवस्थाविशेषलक्षणं अत्र-वन्दनकविधौ प्रमाणं, न च पर्यायोऽपि-प्रव्रज्याप्रतिपत्तिलक्षणो निश्चयनयमतेननिश्चयनयाभिप्रायेण, ज्येष्ठवन्दनादिव्यवहारलोपातिप्रसङ्गनिवृत्त्यर्थमाह-व्यवहारतस्तु युज्यते, किमत्र प्रमाणमितिसंदेहापनोदार्थमाह-उभयनयमतं पुना-द्वावपि प्रमाणमिति भाव्ः। प्रकृतमेवार्थ समर्थयमान आह सोऽप्यनुभाषकोणाशातनाऽपि तस्योपरतण गुणेणं tu sorena %AMRA For Private & Personal use only Page #112 -------------------------------------------------------------------------- ________________ Avazyake nicchayao दुन्नेयं को भावे कम्मि वटए समणो ? / ववहारओ अ कीरै जो पुत्वठिओ चरित्तम्मि ॥ 716 ॥ | भाषमाणाप्रीमलय. निश्चयतो दुज्ञेयं-कः कस्मिन् प्रशस्तेऽप्रशस्ते वा भावे वर्त्तते श्रमण इति, भावश्चेह ज्येष्ठः, ततोऽनतिशयिनो वन्दन- ज्येष्ठस्य समवसरण करणाभाव एव प्राप्त इत्यतो विधिमभिधित्सुराह-व्यवहारतस्तु क्रियते वन्दनं 'यः पूर्वस्थितश्चारित्रे' यः प्रथमं प्रव्रजितः वन्दनं सन् अनुपलब्धातिचार इति ॥ आह-सम्यक्तद्भावापरिज्ञाने सति किमित्येवं क्रियते ?, उच्यते, व्यवहारप्रामाण्यात्, ॥ 35 ॥ तस्यापि च बलवत्त्वात् , तथा चाह भाष्यकार: |ववहारोऽवि हु बलवं जं छउमत्थंपि वंदई अरिहा । जा होइ अणाभिन्नो जाणतो धम्मयं एयं ॥ 137 ॥ + व्यवहारोऽपि बलवान् यत्-यस्मात् छद्मस्थमपि पूर्वरत्नाधिकं गुर्वादि अर्हन्नपि-केवल्यपि वन्दते, अपिशब्दः अत्रापि संवध्यते, किं सदा?, नेत्याह-जा होइ अणाभिन्नो' ति यावद् भवत्यनभिज्ञातः यथाऽयं केवलीति, किमिति वन्दते इत्याप्रह-जानन् धर्मातामेतां, व्यवहारनयवलातिशयलक्षणामिति ॥ (bhA0123 haa0)||आः-य्द्येव्ण् सुतरां वयापर्यायहीनस्य तदधिकान् वन्दापयितुमयुक्तं आशातनाप्रसङ्गात्, उच्यतेइत्थ उ जिणवयणाओ, सुत्तासाय्न्न्भुत्त्दोसाओ। भासंतजिगस्स उ कायचं होइ कीकम्मं ॥ 717 ॥ ॥ 35 // अत्र तु-व्याख्याप्रस्ताववन्दनाधिकारे जिनवचनात्-तीर्थकरोक्तत्वात् , तथा अवन्द्यमाने सूत्राशातनादोषबहुत्वात् भाषमाणज्येष्ठस्य, तुरेवकारार्थः, स चैवं योज्यः-प्रत्युच्चारणसमर्थस्यैव, किम्?-कर्त्तव्यं भवति, कृतिकर्म-vandanakamiti 258-9%85% Jain Educator international Page #113 -------------------------------------------------------------------------- ________________ गाथार्थ्ः॥ एवं तावत् ज्ञानोपसम्पद्विधिः उक्तः, दर्शनोपसंपद्विधिरप्यनेनैवोक्को द्रष्टव्यः, तुल्ययोगक्षेमत्वात् , तथाहि-दर्शनप्रभावकशास्त्रपरिज्ञानार्थमेव दर्शनोपसम्पदिति ॥ सम्प्रति चारित्रोपसम्पद्विधिमभिधित्सुराहदुविहा य चरित्तम्मि वेयावच्चे तहेव खमणे य । निअगच्छा अनम्मि उ सीअणदोसाइणा होइ॥718॥ द्विविधा चारित्रे-चारित्रविषय उपसम्पत, तद्यथा-वैयावृत्त्यविषया क्षपणविधिविषया च, किमत्रोपसम्पदा कार्य? स्वगच्छ एव तत् कस्मान्न क्रियते ?, उच्यते, निजगच्छादन्यस्मिन् गमनं सीदनदोषादिना भवति, aadishbdaadnybhaavaadiprigrhH|| इत्तरिआइ विभासा वेयावच्चे तहेव खमणे a। अविगिट्टविगिहम्मी गणिणा गच्छस्स पुच्छाए ॥ 719 ॥ इह चारित्रार्थमाचार्यस्य कश्चिद् वैयावृत्त्यकरत्वं प्रतिपद्यते, स च कालत इत्वरो यावत्कथिकश्च भवति, आचार्यस्यापि वयावृत्त्यकरोऽस्ति वा न वा, तत्रायं विधिः-यदि नास्ति ततोऽसाविष्यत एव, अथास्ति स द्विविधः-इत्वरो वा स्याद्यावत्कथिको वा, आगन्तुकोऽप्येवं द्विभेद एव, तत्र यदि द्वावपि यावत्काथिको ततो यो लब्धिमान् स कार्यते, इतरस्तूपाध्यायादिभ्यो दीयते, अथ द्वावपि लब्धियुक्तौ ततो वास्तव्य एव कार्यते, इतरस्तूपाध्यायादिभ्यो दीयते इति, अथ नेच्छति ततो वास्तव्य एव प्रीतिपुरस्सरं तेभ्यो दीयते, आगन्तुकस्तु कार्यते इति, अथ प्राक्तनोऽप्युपाध्यायादिभ्यो नेच्छति तत आगन्तुको विसयंत एव, अथ वास्तव्यो यावत्कथिक इतरस्त्वितर इत्यत्राप्येवमेव भेदाः यावदागन्तुको विसृज्यते, नानात्वं तु वास्तव्य उपाध्यायादिभ्योऽनिच्छन्नपि प्रीत्या विश्राम्यते, यदि सर्वथा नेच्छति ततो विसृज्यते 8 PROGROGREC%ACTOR For Private & Personal use only Page #114 -------------------------------------------------------------------------- ________________ Avazyake श्रीमलयसमवसरणे चारित्रोफ संपत् ॥ 354 ॥ SARA CASASSASALAMAT आगन्तुकः, अथ वास्तव्यः खल्वित्वर: आगन्तुकस्तु यावत्कथिकस्ततो वास्तव्योऽवधिकालं यावदुपाध्यायादिभ्यो दीयते, शेषं पूर्ववत्, अथ द्वावपीत्वरौ तत्राप्येक उपाध्यायादिभ्यो दीयते, अन्यस्तु कार्यते, शेषं पूर्ववत् , अन्यतमो वाऽवधि- कालं यावत् ध्रियते इत्येवं यथाविधि विभाषा कार्या, उपाध्यायादिभ्य इत्यत्रादिशब्दात् स्थविरग्लानशैक्षकादिपरिग्रहः । उक्ता वैयावृत्त्योपसम्पत्, सम्प्रति क्षपणोपसम्पत् प्रतिपाद्यते-'अविगिट्टेऽत्यादि, कश्चित् क्षपणार्थमुपसम्पद्यते, स क्षपको द्विविधा-इत्वरो यावत्कथिकश्च, यावत्कथिक उत्तरकाले अनशनकर्ता, इत्वरस्तु द्विधा-विकृष्टक्षपकः अविकृष्टक्षपकश्च, तत्राष्टमादिक्षपको विकृष्टक्षपकः, चतुर्थषष्ठक्षपकस्त्वविकृष्टक्षपकः, तत्रायं विधि:-अविकृष्टक्षपकः खल्वाचार्येण पृच्छयते-हे आयुष्मन् ! पारणके त्वं कीदृशो भवसि ?, यद्यसावाह-लानोपमः, ततोऽसावभिधातव्यः-अलं तव क्षपणेन, स्वाध्यायवैयावृत्त्यकरणे यतं कुरु, इतरोऽपि पृष्टः सन् एवमेव प्रज्ञाप्यते, अन्ये तु व्याचक्षते-विकृष्टक्षपकः पारणककाले ग्लानकल्पतामनुभवन्नपि इष्यत एव, यस्तु मासादिक्षपको यावत्कधिको वा स इष्यते एव, तत्राप्याचार्येण गच्छः प्रष्टव्यो, यथाऽयं क्षपक उपसम्पद्यते इति, अनापृच्छ्च गच्छं संयच्छतः सामाचारीविराधना, यतस्ते सन्दिष्टा अपि उपधिप्रत्युपेक्षणादि तस्य न कुर्वन्ति, अथ पृष्टा ब्रुवते-यथाऽस्माकमेकः क्षपकोऽस्त्येव, तस्य क्षपणपरिसमाप्तावस्य करिष्यामः, ततोऽसौ धियते, अथ नेच्छन्ति ततस्त्यज्यते, अथ गच्छस्तमप्यनुवर्तते, ततोऽसाविष्यत एव, तस्य च विधिना प्रतीच्छितस्य उद्धनादि कार्य, यदा पुनः प्रमादतोऽनाभोगतो वा न कुर्वन्ति शिष्यास्तदा आचार्येण चोदनीयाः, इत्यलं प्रसलेन ॥ सम्पति चारित्रोपसम्पद्विधिविशेषप्रतिपादनार्थमाह CACACAKACACAKC // 354 // Jain Educa For Private & Personal use only miww.jainelibrary.org Page #115 -------------------------------------------------------------------------- ________________ ज्वसंपन्नो जं कारणं तु तं कारणं अपूर्ण्तो। अहवा समाणिअम्मि सारणया वा विसग्गो वा ॥ 720 ॥ यत्कारणं-यन्निमित्तमुपसम्पन्नः, तुशब्दादन्यत्सामाचार्यन्तर्गतं किमपि गृह्यते, तत्कारणं-वैयावृत्त्यादि अपूरयन्-अकुर्वन् , यदा वर्त्तते इत्यध्याहारः, तदा किमित्याह-'सारणया वा विसग्गो वा' इति तदा तस्य सारणा-चोदना क्रियते, अविनीतस्य पुनर्विसर्गों वा-परित्यागः क्रियते, तथा न अनापूरयन्नेव यदा वर्तते तदा सारणा वा विसर्गों वा, किन्तु 'अहवा समाणियम्मि' न्ति अथवा समाप्तिं नीते-परिसमाप्तिं नीतेऽभ्युपगतप्रयोजने स्मारणा वा क्रियते, यथा-परिसमाप्त, तद्यदि ऊर्ध्वमपि इच्छति ततो भव्यं, अथ नेच्छति गच्छति तस्य वान साम्मत्यं ततो विसर्गों वेति, उक्का sNytopsmpt। samprati गृहस्थोपसम्पदुच्यते, तत्रेयं साधूनां सामाचारी-सर्वत्रैवाध्वादिषु वृक्षाद्यधोऽप्यनुज्ञाप्य स्थातव्यं, यत आह इत्तिरिअंपि न कप्पइ अविदिन्नं खलु प्रुग्घाईसु। चिट्ठित्तु निसीइत्तुं तइअवयरक्खणट्ठाए ॥ 721 ॥ इत्वरमपि-स्वल्पमपि, कालमिति गम्यते, न कल्पते अविदत्तं खलु परावग्रहादिषु, आदिशन्दः परावग्रहानेकभेदप्रख्यापकः, किं न कल्पते इत्याह-स्थातुं-कार्योत्सर्ग कर्त, निपेतुम्-उपवेष्टुं, किमित्यत आह-तैयवयरक्खणट्ठाए' अदत्तादानविरत्याख्यतृतीयव्रतरक्षणार्थ, तस्मात् भिक्षाटनादावपि व्याघातसम्भवे क्वचित्स्थातुकामेनानुज्ञाप्य स्वामिनं विधिना स्थातव्यम्, अटव्यादिष्वपि विश्नमितुकामेन पूर्वस्थितमनुज्ञाप्य स्थातव्यं, तदभावे देवतां यस्याः सोऽवग्रह इति ॥ उक्का दशविधा सामाचारी ॥ साम्प्रतमुपसंहरन्नाह एवं सामायारी कहिआ दसहा समासओ एसा । संजमतवडगाणं निग्गंधाणं महरिसीणं ॥ 722 ॥ ACANCop - 4% A.sU.604 Jain Educalante For Private & Personal use only Swjainelibrary.org Page #116 -------------------------------------------------------------------------- ________________ kakxx Avazyake एवमेषा सामाचारी दशधा - दशविधा समासतः - सङ्क्षेपेण कथिता, केभ्य इत्याह-संयमतपोम्यामाढ्याः- समृद्धाः संयश्रीमलय- मतपआढ्यास्तेभ्यो निर्ग्रन्थेभ्यो महर्षिभ्यः । सामाचार्यासेवकानां फलमुपदर्शयति-समवसरणे ॥ 355 ॥ एअं सामायारिं जुंजंता चरणकरणमाउत्ता । साहू खवंति कम्मं अणेगभवसंचिअमणंतं ॥ 723 ॥ एताम् - अनन्तरोदितस्वरूपां दशधा सामाचारीं यथाविधि युञ्जानाः, तथा चरणकरणायुक्ताः - चरणं - प्रतादि, उक्तं च - " वय 5 समणधन्म 10 संजम 17 वेयावच्चं 10 च वंभगुत्तीतो 9 / नाणाइतियं 3 तव 12 कोहनिग्गहा 4 चेव चरणं तु । ॥ 1 ॥ " करणं पिण्डविशुद्ध्यादि, तदुक्तं - "पिंडविसोही 4 समिई 5 भावण 11 पडिमा 12 य इन्दियनिरोहो 5 / पडिलेहण 25 गुत्तीओ 3 अभिग्गहा 4 चैव करणं तु ॥ 1 ॥ " तयोः चरणकरणयोरायुक्ताः- सम्यग् A-समन्तात् उपयुक्ताः साधवः क्षपयन्ति कर्म अनेक भवसञ्चितमनन्तमिति ॥ इदानीं पदविभागसामाचार्याः प्रस्तावः, सा च कल्पव्यवहाररूपा बहुविस्तरा, ततः स्वस्थानादवसेया, इत्युक्तः सामाचार्युपक्रमकालः ॥ साम्प्रतं यथायुष्कोपक्रम कालः प्रतिपाद्यः, स च सप्तधा, तथा चाह अज्झवसाण निमित्ते आहारे वेअणा पराघाए । फांसे आणापाजू सत्तविहं जिज्झए आउं ॥ 724 ॥ अध्यवसानं रागस्नेहभयभेदात् त्रिधा, तस्मिन्नध्यवसाने सति, तथा दण्डादिके निमित्ते सति, आहारे प्रचुरे सति, वेदनायां नयनादिसम्बन्धिन्यां सत्यां, तथा पराघातो गर्त्तपातादिसमुत्थस्तस्मिन् सति, स्पर्शे भुजङ्गमादिसम्बन्धिनि, 'आणापाणु त्ति पदैकदेशे पदसमुदायोपचारात् प्राणापानयोर्निरोधे, किमित्यत आह-एवं सप्तविधं सप्तप्रकारं भिद्यते आयुः, एष । गाथासमुदायार्थः । अवयवार्थस्तूदाहरणेभ्योऽवसेयः, तानि चामूनि - रागाध्यवसायेऽपि भिद्यते आयुर्यथा- एगस्स गावीओ उपसंपत्सा माचारी सामाचारी फलं ॥ 355 ॥ Page #117 -------------------------------------------------------------------------- ________________ c%ext Like4%ACHAN हरियातो, ताहे कुढिया पच्छतो लग्गा, तेहिं नियत्तियाओ, तत्थ एगो तरुणो अतिसयदिवरूवधारी तिसिओ गार्म पविट्ठो, तस्स तरुणीए नीणियमुदगं, सो पवीतो, सा तस्स अणुरत्ता, होकारंतस्सवि नठाइ, सो उहित्वा गतो, सावितं पलोयंती तहेव उयत्तेइ, जाहे अद्दिस्सो जातोताहे तहटिया चेव रागसंमोहियमणा मया, एवं रागज्झवसाणे भिजइ आउंति । तथा स्नेहाध्यवसाये सति भिद्यते आयुर्यथा-एगस्स वाणियगस्स तरुणी महेला, ताणि परोप्परमतीवमणुरत्ताणि, ताहे सो वाणिजेण गतो, पडिनियत्तो, एगाए वसहीए नियट्ठाणं न पावै, ताहे वयंसगा से भणंति-पेच्छामो किं सच्चं अणुरातो न वत्ति?, तओ एगेण गंतूण भणिया-सो मतोत्ति, तीए भणियं-किं सच्चं ?, सच्चं सच्चंति, ततो तिवारे पुच्छित्ता मया, इयरस्स कहियं, सो तहच्चेव मतो, एवं स्नेहाध्यवसाने सति भिद्यते आयुःआह-रागस्नेहयोः कः प्रतिविशेषः 1, उच्यते, रूपाद्याक्षेपजनितः प्रीतिविशेषो रागः, सामान्यसत्त्वमत्यादिगोचरः स्नेहः । भयाध्यवसाने भिद्यते आयुर्यथा-सोमिलस्य, तेणं कालेणं तेणं समएणं बारमई नाम नगरी होत्था, पाइणपडिणायता उदीणदाहिणविच्छिन्ना नवजोयणपिहुला वारसजोयणायामा धणवतिमैनिम्मिया चामीकरपागारा नाणामणिपंचवण्णकविसीसगसोभिया पच्चक्खदेवलोगभूता, तीसे बहिया उत्तरपुरच्छिमे दिसीभागे रेवते नाम पवते, तस्स णं पवतस्स अदूरसामंते नंदणवणे नामं उजाणे, तस्स 1 *णं मज्झभागे सुरप्पिए नामं जक्खाययणे, तत्थ णं नयरीए कण्हे नामं वासुदेवे राया, से णं समुद्दविजयपामोक्खाणं दसण्हंटू दसाराणं बलदेवपामोक्खाणं पंचण्डं महावीराणं सोलसण्हं राईसहस्साणं पजुन्नपामोक्खाणं अडुट्ठाणं कुमारकोडीणं संबपामोक्खाणं सट्ठीए दुइंतसाहस्सीणं वीरसेणपामोक्खाणं एकवीसाए वीरसाहस्सीणं महासेणपामोक्खाणं छप्पन्नाए -CrACCE-OLLECIA www.iainelibrary.org Jain Education Interational Page #118 -------------------------------------------------------------------------- ________________ CA-C 04-04 - Avazyaka वलवगसाहस्सीणं रुप्पिणीपामोक्खाणं बत्तीसाए महिलासाहस्सीणं अणंगसेणापामोक्खाणं अणेगगणिगासाहस्सीणं आयुरुपश्रीमलयान्नेसिं च बहूणं इसरतलवरजावसत्थवाहप्पभिईणं वेयड्डगिरिसागरपेरंतस्स दाहिणड्डभरहस्स बारवतीए नगरीए आहेवच्चं क्रमे भये समवसरणेपालेमाणे विहरै, तेणं कालेणं तेणं समएणं अरिहा अरिटनेमी समोस्सरितो, भयवतो अरिहनेमिस्स अन्तेवासी, सोमिलः छन्भायरो अणगारा चोदसपुची चउण्णाणोवगया एगंतस्सरिसगा नीलुप्पलप्पगासा सिरिवच्छंकियवच्छा ब्त्तीस्ल्क्ख्॥356॥ णधरा पवजदिवसादारभ छटुंछठेणं अनिक्खित्तेणं तवोकम्मेणं विहरंति,ते पढमाए पोरिसीए सज्झाएत्ता वीतीयाए झाणं॥ झाइत्ता तैयाए पोरिसीए तिहिं संघाडगेहिं बारवतीए अडंति, तत्थ एगे संघाडगे उच्चणीयमज्झिमाई कुलाई अडमाणे। वसुदेवस्त देवईए घरमणुपविटे, सा य तं पासित्ता हतुट्ठा भद्दासणातो उद्वित्ता पाउया ओमुयै, ओमुइत्ता अंजलिमरलियग्गहत्था सत्तट्टपए गंतूण चंदै नमसइ, वंदित्ता नमंसित्ता सयं मोयगाईहिं पडिलाभेइ, ततो पुणो बंदर, तयणंतरं दोच्चे संघाडए पविट्ठो, सोऽवि तहेव पहिलाभितो, एवं तच्चोवि, नवरं तच्च संघाडं पडिलाभित्ता एवं चयासी-किण्णं भंते 1 किण्हस्स वासुदेवस्स इमीसे वारवईए नयरीए देवलोगभूताए निग्गंधा अडमाणा भत्तं पाणं अलहंते जेण ताई। * चेव कुलाई भत्तपाणाए भुजोर अणुपविसंति ?, तत्थणं देवजसे नामं अणगारे एवं वयासी-नो खलु देवाणुपिए! एवं एयं. किंतु अम्हे छन्भायरो सरिसगा तिहिं संघाडगेहिं अडमाणा तुम्हं गेहमणुपविट्ठा, तं नो चेवणं ते अम्हे अण्णे अम्हेत्ति ॥ 356 ॥ भणिऊण गया, तएणं तीसे इमे एयारूवे अभत्थिए समुप्पज्जित्था-एवं खलु अहं पोलासपुरे नगरे ऐमुत्तेणं कुमारसमणेणं बालपणे वागरिया-तुम्ह अह पुत्ते पयाहिसि सरिसे नलकुबरसमाणे, नो चेवणं भारहे वासे केवै कालातो अण्णा महिला एया- II 44--04- *-29 A R Jain Education med For Private & Personal use only O ww.jainelibrary.org Page #119 -------------------------------------------------------------------------- ________________ रिसीय होहित्ति, तण्ण मिच्छा, इवं पञ्चक्समेव दीसइ अन्नाओवि एयातो, तं मच्छामिणं सामि पुच्छामित्ति सामिअंतिकमुवगया, सामिणा तीसे अन्भत्यिवं कहि जाव एअमढे!, हंता अस्थि, ततो सामी वागरै, तेणं कालेणं तेणं समएणं भद्दिलपुरे नगरे नागस्स गाहावैस्स सुलसा भारिया नेमित्तिकेण निंदवागरिया, तएशंसा बाउप्पभिई चेव ह्रिन्नेग्मेसि। देवं भत्तिबहुमाणेणं आराहिया, तुमंपि सावि सममेव दारए पसवह, ततो सो देवो तीए अणुकंपणहाए तीसे मयगपुत्ते, गेण्हित्ता तव अंतियं साहरै, जेविय णं ते तव पुत्ता तेवि य तीए साहरै, ते चेव णं ते पुत्ता, नो सुलसाए, ततो सामि वंदति, वंदित्वा जत्थ अणगारा तत्व उवागच्छइ, उवागच्छित्ता बंदै, आगतपण्डया पप्फुल्ललोयणा उसवियरोमकूवा छप्पिय अणगारे निद्धाए दिहिए सुचिरं निरिक्खइ, पुणो वंदति, ततो सामि वंदित्ता सगिहमागया ताएवं चिंतेइ-अहं सच पुचे पयाता, नो चेव णं मए एगस्सवि बालत्तणं समणुभूतं, धण्णाओ णं ताओ अंबगाओ जाओ नियकुच्छिसंभूयाई घणदुद्धलुद्धाई ममणजंपिराई बालाई कमलकोमलोवमेहिं हत्थेहिं गिहिऊण उच्छंगे निवेसित्ता घणं पायंति, अहं अधण्णा एवं जाव चिंतेइ ताव कण्हो पायवंदगो समागतो तं झियायंतं पासइ,पायवडणं करेइ, करेत्ता एवं वयासी-अण्णया णं तुझे ममं पासित्ता हट्ठा आसि, अज्ज किंनु झियाह 1, ताहे सा सबं परिकहेइ, ततो कण्हो भणइ-अम्मो मा झियाह, अहंणं वहा पत्तिस्सं जहा ममं सहोयरगे भवै, ततो एवं समासासित्ता पोसहसालाए गंतूण अट्ठमं पगिण्हित्ता हरिणेगमेसिं देवं आराहेइ, सोऽवि अहमभचे परिणममाणे पञ्चक्खीभूय तव देवलोगच्चए shoyrge। भविस्सइत्ति बोत्तण पडिगतो, कण्होवि बीयदिवसे तं सर्व देवईए परिकहित्वा सभवणं गतो,अन्नया सा देवई गयं सुमिणे हवा आसि, अनागतो तं शियायतं पासैपायगे निवेसित्ता । Jain Education inte For Private & Personal use only w.jainelibrary.org Page #120 -------------------------------------------------------------------------- ________________ Avazyaka पासित्ता पडिबुद्धा,तएणं नवण्हं मासाणं अट्ठमाण राइंदियाणमतिकमे जासुयणरत्तबंधुजीचगसमप्पमं सवनयणकंतं सुकुमा- भयोपक्रमे श्रीमलय- पालगयतालुयसमाणं सुरूवं दारगं पयावा, ततो वारसमे दिवसे जम्हाणं इमे दारगे गयतालुयसमाणे सुमिणे य गतो दिवो सोमिल: समवसरणे त हौ एयस्स नामधेनं मयसुकुमालोत्ति, सो सबजायवप्पिओ सुहंसुहेणं परिवद्धै । तीसे य बारवईए सोमिलो नाम है। माहणो धणकणगसमिद्धो, तस्स सोमसिरि नाम माहणी, तीसे सोमा नाम दारिया, रूवेण जोवणेण लावण्णण उक्किट्ठस-IN ॥ 357 ॥ रीरा, अन्नया कयाई विभूसिया बहूहिं दासचेडीहिं परिक्खित्ता सयातो गिहातो पडिनिक्खनित्ता रायमग्गंसि कणगतिदूसगेण कीलमाणा चिट्ठति, तथा य अरहा अरिहनेमी समोसहे, परिसा निग्गया, कण्होऽवि इमीसे कहाए लद्धडे समाणे |सभाए सुहम्माए कोमुई भेरिं ताडावेत्ता सबद्धीए गयसुकुमालेण सद्धिं विजयगंधहत्थिखंधवरगए बारमईए नगरीए मज्झं-12 मज्झेणं निग्गच्छइ, तं सोमदारियं पासइ, पासित्ता कोडं बितिए पुच्छति-कस्सेसा! किं नामेण?, ततो णं ko9वियपुरिसा। साहति-देव! सोमिलस्स माणस्स दारिया सोमानामंति, ततो णं कण्हे ते कोडुंबियपुरिसे एवं वयासी-गच्छह णं तुब्भे सोमिलं जाइत्ता सोमं कन्नं अंतेउरंसि पक्खिवह, एसा गवसुकुमालस्स पढमपत्ती भविरसइ, ते तहा करेंति, जाव सा कण्णंतेउरे पक्खित्ता, कण्होऽवि सहसंबवणे सामि पज्जुवासित्ता भवणमागतो, गयसुकुमालोऽवि सामिसगासे धम्म सोच्चा पडिबुद्धो एवं वयासी-भय ! अम्मापियरो आपुच्छित्ता पवैस्सामि, भगवया भणियं-अहासुहं मा पडिबंध है। ॥ 357 ॥ करेहत्ति, ततो सामि वंदित्ता सगिहमागतो, तए ण से सुकुमाले अम्मापिऊणं पायवडणं करेचा एवं क्यासी-अम्म्ताता। मए सामिस्स मंतिए धम्मो निसन्तो, स अभिरुइए, तो इच्छामि पं पबैति, ततो वंसा देवई तं अणिटुं फरुसं गिरं For Private & Personal use only Page #121 -------------------------------------------------------------------------- ________________ AGARMAkkk kit सोचा मणोमाणसिएणं दुक्खेण अभिभूवा कुट्टिमतलंसि घसत्ति सनेहि निवाडिया,तएणं औरपरिजजेणं आसासिया । समाणी दीणविमणा कलुणं रोयमाणी मयसुकुमालं एवं वयासी-तुम सिणं जाया! अम्हं एगे पुचे रवणभूते, तं नो खलु है अम्हे इच्छामो तुम्मं सणमवि वियोग सहित्तर, तं अच्छाहि जाया!, मुंजाहि विउले माणुस्सए कामभोगे जाव वयं । जियामो, ततो पच्छा अम्हेसु कालगएसु परिणयवए वढियकुलवंसतंतुकजे निरवेक्खे पवहिसि, एवं गयसुकुमालमणे-* गप्पगाराहिं बहूहिं पण्णवणाहिं पण्णवेति, नो चेव णं संचाइए परिर्ड, तए णं से कण्हे इमीमे कहाए लद्वे समाणे जेणेव । गयसुकुमालो तेणेव उवागच्छइ उवागच्छित्ता गयसुकुमालं आलिंगै, आलिंगित्ता उच्छंगे निवेसेइ, ततो एवं वयासी-तुमंद मम सहोयरे कणीयसे भाया तं मा इयाणिं पञ्चवाहि, अहं गं तुम बारवतीए नयरीए महया रायाभिसेणं अभिसिंचामि, तएणं से गयसुकुमाले एवं कण्हेण वुत्ते समाणे नो आढाइ नो परियाणाति, एवं दोच्चपि तच्चंपि, ततो णं अम्मापियरो अका-1 मगाई चेव एवं भणंति-तं इच्छामो ते जाया! एगदिवसमवि रजसिरिं पासित्ता, तए णं से गयसुकुमाले कण्हं अम्मापियगे य अणुयतमाणे नुसिणीए चिट्ठइ, तए णं से कण्हे कोडंबियपुरिसे सद्दाविता महया विभूतीए रायाभिसेयं करेइ, वीयदिवसे महाविभूईए निक्खमणमहिमं करेइ, तए से मयसुकुमाले सामिस्स पासे पवइए, तए णं से जंचेव दिवस पवइए तस्सेव दिवसस्स अवरोहकालसमए जेणेव अरहा अरिट्टनेमिसामी तेणेव उवागच्छइ, उवागच्छित्ता तिक्खुत्तो वंदै 2 एवं वयासी-इच्छामिण भंते ! तुम्भेहिं अब्भणुण्णाए महाकालंसि सुसाणंसि एगराइयं महापडिम उवसंपज्जित्ताणं विहरित्तए, अहासुहं देवाणुप्पिया, तए णं से हवतुढे सामि वंदिता तंमि मसाणे धंडिलं पडिलेहिता ईसीपम्भारगएणं -CHACHECK For Private & Personal use only Page #122 -------------------------------------------------------------------------- ________________ Avazyake कारण दोवि पाए साहट्ट एगराइयं महापडिम उवसंपज्जित्ताणं विहरै । सोमिले व माहणे समीघयस्स अट्ठाए बारवतीण भयोपको श्रीमलयचहिया पुवनिग्गए आसि, तं गहेऊण पडिनियत्तमाणे संझाकालसमयंसि पविरलमणूसंसि गयसुकुमालं तहापडिमडियं सोमिलः समवसरणे पासइ, पासित्ता आसुरुचो एवं चिंतेइ-एस भो गयसुकुमाले अपत्थियपत्थिए जेण मम धूयं सोमं वालं पडिपुन्नं अकय-1 वेमणस्सं विप्पजहिता पवइए, तं सेयं खलु मम एयस्स वेरनिजायणं करेत्तए, एवं चिन्तिता दिसाओ अवलोइऊण सरसं ॥ 358 ॥ मत्तियं गेण्हेइ, गेण्हिवा तस्स मत्यए मट्टियापालिं बंधै, जलंतियाओ व चियगाओ फुल्लकिंसुयसमाणे स्वादिरंगारे कवल्लेणं गिण्हिता तस्स मत्थए पक्खिवै, ततो भीतो खिप्पामेव अवक्कमित्ता स्गिह्माग्तो। तएणं तस्स गयसुकुमालस्स सरीरगंमि है वेयणा दुरहियासा पादुन्भूया, तं सोमिलस्स उवरिं मणसावि अप्पदुरसमाणे सम्म अहियासंतएणं तस्स सुभेणं अज्झव-1 साणेणं चउण्हं घाइकम्माणं खएण अणंते केवलवरनाणदंसणे उप्पण्णे, ततो पच्छा सिद्धे, अहासंनिहिएहिं वाणमंतरेहि 4 दिवसुरभिगंधोदयवासे bur3हे दसद्धवन्ने य कुसुमप्पगरे निवातिते । बीयदिवसे कण्हे बारवईए मज्झमझेण सामि वंदतो है । निगच्छमाणो अंतरा जरापरिकलिय जुन्नमेगं पुरिसं महैमहालियातो इट्टगरासीतो एगमेगं इट्टगं गहाय रत्थापहातो अंतो गिहंसि अणुपविसमाणं पासइ, ततो णं कण्हे tassa'NukaMpaNavAe हथिखंधवरगते चेव एग इट्टगं गहाय गिहंसिर अणुष्पवेसेइ, ततो अणेगेहिं पुरिससहस्सेहिं इगरासी खिप्पामेव अणुप्पविसितो, ततो कण्हे समोसरणे गंतूण सामी वंदा, वंदिचा अवसेसे अणगारे चंदै, ततो गवसुकुमालं अपासिंतो सामि वंदिऊण पुच्छइ-कहिणं भंते ! मम सहोयरए भाया। PAjeNa वंदामि, ततो सामी वासी-कण्हा ! गवसुकुमालेषं अणगारेणं अप्पणो ar3हे साहिए, कई, सामी भणइ-1 अणुष्पवेसेइ, ततो जगार बंदर, ततो गवा नवमुकुमालेणं A ॥ 35 ॥ Jain Education inte! For Private & Personal use only -ulaw.jainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ Jain Education Intern कण्हा ! गयसुकुमाले ममं आपुच्छिऊण महाकाले सुसाणे पडिमं ठिते, तं एगे पुरिसे पासित्ताणं आसुरुते सरसं मट्टियं गेव्हित्ता पालिं बंधै, जाव सिद्धे, एवं खलु कण्हा ! गयसुकुमालेणं अप्पणो अट्ठे साहिए, ततो कण्डो भणइ-केस णं भंते ! से पुरिसे अपत्थियपत्थिए जेण मम सहोयरे अणगारे एवं कए ?, सामी आह-मा णं कण्हा ! तस्स पदोसमावज्जाहि, एवं खलु कण्हा ! तेणं तस्स साहिज्जे पदिने, कहं णं भंते 1, सामी आह- कण्हा ! तुम मम बंदए आगच्छमाणे अंतरा जरापरिकलितं चैव जाव सज्जोवि इट्टगरासी खिप्पामेव गिमि अणुपवेसितो, जहा गं तुमं तस्स साहिज्जं दिन्नं एवामेत्र गयसुकुमालस्सवि अणेगभवसहस्ससंचियं कम्मं उदीरमाणेणं बहुकम्मनिज्जराए साहेज्जं दिण्णं, से णं भंते! पुरिसे भए कहं जाणियचे ?, सामी भणइ तस्स णं कण्हा ! तुमं नगरिं अणुपविसमाणं पासित्ता भएण सीसं फुट्टीही तं जाणिज्जासि एस सोत्ति, सोय तहाकालं काऊण अप्पइट्ठाणे नरए उववज्जिहित्ति, तए णं से कण्हे सामिं वंदित्ता जेणेव सए गेहे तेणेव पहारित्या गमणयाए, सोमिलोवि य णं पभाए चिंतेइ एवं खलु कण्हे अरहतो वंदगे निग्गए, तं नियमतो अरिहया सिद्धमेयं भविस्सइत्ति भीते सयातो गिहातो पडिनिक्खमति 2 वारवतीए इतो ततो पधावमाणे कण्हस्स पुरतो पडिदिसिं हबमा - गते, तए णं तस्स भयसंतसंतस्स सीसं तडत्ति सयसिक्करं फुटं तते णं कण्हे तं तहाकालगयं पासिऊण आमुरुत्ते कोडुंवियपुरिसे एवं वयासी - एएणं भो अप्पत्थियपत्थिएण मम सहोयरे अणगारे अकाले चैव जीवियातो ववरोविए, तं बारवतीए एयं घोसित्ता पाणेहिं एवं अंछविअंछियं कारवेत्ता तं ठाणं पाणिएणं अक्खावेह, ते तहेव करेंति, ततो कण्हे तस्स सक्षस्सहरणं करेइ, पुचदारे य निविसे करेति, समुहविजयाईणं अंतिए गंतूण सबं परिकहेइति, तए णं तं दसारकुलं Page #124 -------------------------------------------------------------------------- ________________ आवश्यके श्रीमलयसमवसरणे ॥ 359 ॥ आऊलीभूतं महया महया सद्देणं पारुण्णं, कालंतरेण अप्पसोगं जायं, एवं भयाध्यवसाने सति भिद्यते आयुः, yaduktam'nimitte सति भिद्यते आयु' रिति तत्र निमित्तमनेकप्रकारं तद्दर्शयति दंडकससत्थरज्जू अग्गी उदगपडणं विसं वाला । सीउन्हं अरै भयं खुहा पिवामा य वाही अ ॥ 725 ॥ मुत्तपुरीसनिरोहे जिष्णाजिष्णं च भोअणं बहुसो । घंसणघोलणपीलण आउस्स उवक्कमा एए ॥ 726 ॥ दण्डकशशस्त्ररज्जवः अग्निरुदकपतनं विषं व्यालाः शीतोष्णं अरतिभयं क्षुत्पिपासा च व्याधिश्च मूत्रपुरीपनिरोधः जीर्णाजीर्णे च भोजने बहुशः घर्पणघोलनपीडनानि आयुष उपक्रमहेतुत्वात् उपक्रमा एते, कारणे कार्योपचारात्, यथा तन्दुलान् वर्षति पर्जन्य इति । कथं दण्डादय उपक्रमहेतव इति चेत्, दण्डेन (कशेन च) गाढमभिघाते, शस्त्रेण-खगादिना, रज्वा गलादौ बन्धे, अग्निना परिदाहे, उदके सर्व स्रोतसामन्तः पूरणेन, विषे भक्षिते, व्यालाः - सर्पाः तैर्दशने, शीतेनोष्णेन च * संस्पर्शतः, अरत्या भयेन चान्तर्मनसि पीडासमुत्पत्तौ, क्षुधा धातुभक्षणेन, पिपासया हृदयगलतालुशोषेण, मूत्रपुरीषनिरोधे शरीरक्षोभतः, जीर्णाजीर्ण नाम अर्द्धजीर्ण तस्मिन् सति अनेकशो भोजने रसोपचयतः, घर्षणं चन्दनस्येव घोलनं अङ्गुष्ठकाङ्गुलि गृहीत चाल्यमानयूकाया इव तस्मिन् पीडनमिक्ष्वादेरिव तस्मिन्नपि सति, भिद्यते आयुरित्येते सर्वेऽप्युपक्रमहेतवः * ॥ द्वारं ॥ तथा आहारे सत्यसति वा भिद्यते आयुर्यथा- एगो मरुगो अट्ठारस वारे भुंजिऊण सूलेण मतो, अन्नो पुण छुहाए । मतोत्ति ॥ द्वारं ॥ वेदनायां सत्यां भिद्यते आयुर्यथा शिरोनयन वेदनादिभिरने के मृताः ॥ द्वारम् ॥ तथा परोपघाते सति भिद्यते आयुर्यथा दुस्तटीतः पतितस्य । तथा स्पर्शे सति भिद्यते आयुर्यथा तयाविसेणं सप्पेणं छित्तस्स, जहा वा वंभदत्तस्स itthi Jain Education Intende AyurupaR me दण्डाद्या निमित्तानि ॥ 359 ॥ इ ww.jainelibrary.org Page #125 -------------------------------------------------------------------------- ________________ रयणं, तम्मि मए से पुत्तेण भणियं-मए सद्धिं भोगे भुंजाहि, तीए भणियं न तरसि मज्झं फरिसं विसहित्तए, सो न पत्तियै, ताहे आसो आणावितो, सो तीए मुहातो आरम्भ कडिं जाव हत्थेणं छिन्नो, सो गलिऊण सुक्कक्खएण मतो, तहावि अप्पत्तियंतो लोहमओ पुरिसो तीए अवगुंडितो, सोऽवि विलीनो ॥ द्वारं ॥ प्राणापाननिरोधे सत्यायुर्भिद्यते, यथा छगलाणं जन्नवाडाइसु मारिज्जंताणं ॥ एवं सप्तविधं भिद्यते आयुः, न चैतत्सर्वेषामेव, किन्तु सोपक्रमायुषां तत्र 'देवा नेरइया वा असंखवासाज्या य तिरिमणुया । उत्तिमपुरिसा य तहा चरमसरीरा य निरुवकमा ॥ 1 ॥ सेसा संसारत्था भैया सोवक्कमा व इयरे वा । सोवक्कम निरुवक्कमभेयो भणितो समासेण ॥ 2 ॥ ' आह-अध्यवसायादीनां निमित्तत्वात् परिभोगाद्भेदेनोपन्यासो न युक्तः, न, आन्तरविचित्रोपाधिभेदेन निमित्तभेदानामेवोपन्यासतोऽदोषः, आह- यद्येवमुपक्रम्यते आयुः ततः कृतनाशः, येन च कर्म्मणा तदुपक्रम्यते तस्याकृतस्यैवाभ्यागम इति, अत्रोच्यते-इह यथा वर्षशतोपभोगाय कल्पितं धान्यं भस्मकव्याधिपीडितस्याल्पेन कालेनापि भुञ्जानस्य न कृतनाशो नाप्यकृताभ्यागमस्तद्वदत्रापीति । तथा चाह bhASyakAraH"kammovakkA मिज्जइ अपत्तकालंपि जै ततो पत्ता । अकयागमकयनासा मोक्खाणासासया दोसा ॥ 1 ॥ (वि.2047) नय दीहकालियस्सवि नासो तस्साणुभूतो खिष्पं । बहुकालाहारस्स व दुयमग्गियरोगिणो भोगा ॥2॥(2048) सर्व्वं च पदेसतया भुजद्द कम्ममणुभावतो भइयं । तेणावस्साणुभवे के कयनासादयो तस्स 1 ॥ 3 ॥ (2049) किंचिद्रकालेऽवि फलं पाइज्जइ पञ्चए य कालेण । तह कम्मं पाइज्जइ कालेण य पच्चए अन्नं ॥ 4 ॥ ( 2050 ) | जहवा दीहा रज्जू बज्झइ कालेण पुंजिया खिप्प्। विततो पडओ सुस्सइ पिंडीभूतो उ कालेणं ॥ 5 ॥ (2061) इत्यादि, ' Page #126 -------------------------------------------------------------------------- ________________ आवश्यके ततो य्थोक्त्दोस्सानुप्प्त्तिः। इति द्वारगाथावयवार्थः, व्याख्यात उपक्रमकालः, सम्प्रति देशकालद्वारमभिधातव्यं, तत्र प्रशस्ताप्रश्रीमलय- देशकालो नाम प्रस्तावः, स च द्विधा-प्रशस्तोऽप्रशस्तश्च, तत्र प्रशस्तस्वरूपप्रतिपादनार्थमाह । शस्तदेशसमवसरणे 6 निद्धमगं च गाम महिलाथूभं च सुन्नयं धूं। नीच कागा ओलिंति जाया भिक्खस्स हरहरा ॥ 727 ॥ हा कालो त ओदनादिपाकपरिसमाप्तौ नि मं ग्रामं महिलास्तूपश्च, कूपतटमित्यर्थः, महिलाभिःशून्यं दृष्टा, तथा नीचैश्च काका o. ति-अवलीयन्ते-गृहाणि प्रति परिपतन्ति, एतच्च दृष्ट्वा, पाठान्तरं नीयं च कागे ओलेते दृष्ट्लेत्यनुवर्तते, विद्यते यथा भैक्षस्य हरहरा-अतीव भिक्षाप्रस्ताव इत्यर्थः । अप्रशस्तदेशकालस्वरूपमभिधित्सुराहत निम्मच्छिमह पायडो निही खजगावणो सुन्नो। जायंगणे पसुत्ता पउत्थवइआ य मत्ता y॥ 728 ॥ निर्मक्षिकम्-अपगतमक्षिकं मधु तथा प्रकटः-आकाशीभूतो निधिः खाद्यकापणः-कलूरिकापण इति भावार्थः, अतो । मध्वादीनां ग्रहणप्रस्तावः, तथा जाया चाङ्गणे प्रसुप्ता प्रोषितपतिका च मत्ता च, तस्या अपि ग्रहणं प्रति प्रस्ताव एव, आसवेन, |मदनाकुलीभूतत्वात् । सम्प्रति कालकाला प्रतिपाद्यः, कालो-मरणं तस्य कालः कालकालः, तथा चाह-"कालोत्ति मयं मरणं जहेह मरणं गतोत्ति काल्ग्तो। तम्हा स कालकालो जो जस्स मओ मरणकालो ॥ 1 ॥ (वि. 2066)" अमुमेवार्थ । प्रतिपादयन्नाह कालेण को कालो अम्ह सज्झायदेसकालम्मि । तो तेण हतो कालो अकालि कालं करतेण ॥ 729 ॥ कालेन शुना कृतः काल:-कृतं मरणं अस्माकं स्वाध्यायदेशकाले-स्वाध्यायप्रस्तावे, ततस्तेन शुना हतो-भग्नः कालः Jain Education Inter For Private & Personal use only Page #127 -------------------------------------------------------------------------- ________________ CI स्वाध्यायकरणकालः, अकाले-अप्रस्तावे मरणं कुर्वतेति, तदनेन कालशब्दस्य मरणवाचित्वमुपदर्शितं ॥ सम्प्रति प्रमाणकालः प्रतिपाद्यः, तत्राद्धाकालविशेष एव मनुष्यलोकान्तर्वती विशिष्टव्यवहारहेतुरहर्निशारूपः प्रमाणकालः, तथा चाह भाष्यकृत्-"अद्भाकालविसेसो पत्थयमाणं व माणुसे खेत्ते । सो संववहारत्थं पमाणकालो अहोरत्तं ॥ 1 ॥ (2068)"अत्र 'पत्थयमाणं वत्ति यथा सामान्येन मानावयवभूतं प्रस्थकरूपं मानं संव्यवहाराय कल्प्यते तथाऽहर्निशारूपः प्रमाणकालोऽद्धाकालस्यैव विशेषः सन् पृथक् संव्यवहाराय प्ररूप्यते इति । अमुमेव प्रमाणकालं भेदत आहदुविहो पमाणकालो दिवसपमाणं च होइ राई अचउपोरिसिओ दिवसो राई चउपोरिसी चेव ॥ 730 ॥ प्रमीयतेऽनेन जीवादीनामायुप्रभृतिरिति प्रमाणं तदेव कालः प्रमाणकालः,स द्विविधः, दिवसप्रमाणं भवति रात्रिश्च-दिवसप्रमाणकालो रात्रिश्च, चतुष्पौरुषीको दिवसो रात्रिश्च चतुष्पौरुषी, पौरुषीप्रमाणं चानियतं, दिवसनिशाहानिवृद्धिभावात् , तत्र यदा सर्वजघन्यो द्वादशमुहत्तों दिवसस्तदा सर्वोत्कृष्टाऽष्टादशमुहूर्त्ता रात्रिः, तदा च दिवसस्य पौरुषी मुहूर्त्त्त्र्य्माना। रात्रेश्च अईपञ्चममुहूर्तप्रमिता, यदा तु सर्वोत्कृष्टोऽष्टादशमुहूर्तो दिवसस्तदा सर्वजघन्या द्वादशमुहूर्ता रात्रिः, तदा च पौरुषी दिवसस्था पञ्चममुहूर्तमाना रात्रेश्च मुहूर्त्तत्रयमाना, एवं दिवसस्य रात्रेर्वा पौरुष्यत्रयो मुहूर्ता जघन्यं माना अर्द्रपञ्चमा उत्कृष्ट, उक्कं च-"पोरिसिमाणमनिययं दिव्स्निसावुद्धिहान्निभावातो|हीन्न्ण् तिन्नि मुहुत्तस्सद्धपञ्चमा माणमुक्कोसं ॥ 1 ॥ (वि.2070)" सर्वजघन्यश्च दिवसः सर्वोत्कृष्टा च रात्रिर्दक्षिणायनचरमदिवसे, सर्वोत्कृष्टो दिवसः सर्वज-4 पन्या च रात्रिरुचरायने, प्रथमदिवसादारभ्य प्रतिचरमवासरशेषेषु तु दिवसेषु दक्षिणायने प्रथमदिवसादारभ्य प्रतिदिवसं : mA. 614 CRORESTOCTOXACTIONS-4. CAM-9-4-- Jain Education inte STMpw.jainelibrary.org Page #128 -------------------------------------------------------------------------- ________________ ya % + Avazyake श्रीमलयसमवसरणे ॥36shaa दिवसपौरुष्या द्वाविंशशततमेन मुहूर्तभागेन वृद्धिः, रात्रिपौरुष्या हानिः, कथमेतदवसेयमिति चेत्, उच्यते, इह प्रमाणकाल दिवसपोरुप्या रात्रिपौरुष्या वृद्धौ हानौ वा सकलेनायनेन sAr3हे मुद्दों दृष्टः, अयनपरिमाणं च त्र्यशीत्यधिकं दिनशतं, पारुषीमानं ततोऽत्र त्रैराशिककर्मावतारः-यदि त्र्यशीत्यधिकेन दिनशतेन पौरुष्या.वृद्धौ हानौ साद्धों मुहूर्तों लब्धः ततः प्रतिदिवसं किं लभामहे ?, राशित्रयस्थापना 183-शा-1, अत्रान्त्येन राशिना व्यशीत्यधिकेन दिनशतेन पौरुष्या वृद्धौ मध्यराशे-16 गुणनं, जातस्तावानेव, 'एकेन गुणितं तदेव भवतीति न्यायात्, तत आयेन राशिना भागहरणं, भागहारश्च न पूर्यते, ततस्तृतीयांशेन छेद्यच्छेदकराश्योरपवर्तना, जात उपरि एककोऽधस्तात् द्वाविंशं शतं 122, आगतमेकैकस्मिन् दिने पौरुष्या वृद्धौ हानौ वा मुहूर्तस्य द्वाविंशशततमो भागो लभ्यत इति, उक्कं च-"वुद्धी बावीसुत्तरसयभागो पैदिणं मुहत्तस्स । एवं हाणीवि मया अयणस्स विभागतो नेया ॥ 1 ॥ (वि.2071)" / इदानीं वर्णकालस्वरूपप्रतिपादनार्थमाह। पंचण्हं वण्णाणं जो खलु वन्नेण कालओ व्न्न्न्नो। सो होइ यण्णकालो वणिज्जह जो व जंकालं ॥ 731 ॥ - पञ्चाना शुक्लादीनां वर्णानां यः खलु वर्णेन-छायया कालको वर्णः खलुशब्दस्यावधारणार्थत्वात् कालक एव वर्णः, अनेन गौरादेर्नामकृष्णस्य व्यवच्छेदः, स भवति वर्णकालः, वर्णश्चासौ कालश्च वर्णकालः, वणिजइ जो vajaMkAla'miti, // 36 // वर्णनं वर्णः प्ररूपणमित्यर्थः, ततश्च वर्ण्यते-प्ररूप्यते यो वा कश्चित्पदार्थों यत्कालं स वर्णकालः, वर्णप्रधानः कालो वर्णकालः । इदानीं भावकालः प्रतिपाद्यः, भावानामौदयिकादीनां स्थितिः भावकालः, तथा चाह साई सपज्जवसिओ चउभंगविभागभावणा इत्थं । उदईआईआणं तं जाणसु.भावकालं tu॥732॥ For Private & Personal use only _ Page #129 -------------------------------------------------------------------------- ________________ #. सादिः सपर्यवसान इत्येवं चतुर्भङ्गविभङ्गभावनाऽत्र कार्या, केषामित्याह-औदयिकादीनां भावानां, ततश्च योऽसौ 1 विभागभावनाविषयस्तं जानीहि भावकालम् , इयमक्षरगमनिका, भावार्थस्त्वयं-औदयिको भावः सादिःसपर्यवसानः सादिभरपर्यवसानः अनादिः सपर्यवसानः अनादिरपर्यवसानः, एवमौपशमिकादिष्वपि चतुर्भङ्गिका द्रष्टव्या, इयं पुनरत्र विभाग भावना-औदयिकचतुर्भनिकायां द्वितीयो भङ्गो न घटते, शेषास्तु घटन्ते, तेषामयं विषयः-नारकादीनां नारकादिभवः 1 खल्वौदयिको भावः सादिसपर्यवसानः, मिथ्यात्वादयो भव्यानामौदयिकोऽनादिसपर्यवसानः, स एवाभन्यानां चरमभङ्गे है। इत्युक्त औदयिकः, औपशमिकचतुर्भङ्गिकायामाद्य एव भङ्गो घटते, तद्द्यादयस्तु शून्याः, प्रथमभङ्गस्त्वेवम्-औपशमिकसम्यक्त्वादिरौपशमिको भावः सादिः सपर्यवसान इत्युक्त औपशमिका, क्षायिकचतुर्भङ्गिकायां तु तृतीयचतुर्थों भङ्गो न घटेते, प्रथमद्वितीयौ तु घटेते, तथाहि-क्षायिक चारित्रं दानादिलब्धिपञ्चकं च क्षायिको भावः सादिः सपर्यवसानः, सिद्धस्य चारित्र्यचारित्र्यादिविकल्पातीतत्वात् , क्षायिकज्ञानदर्शने तु सादिअपर्यवसानः, अन्ये तु द्वितीयभङ्ग एव सर्वमिदं प्रतिपादयन्ति, उत्कः क्षायिका, क्षायोपशमिकचतुर्भनिकायां द्वितीयभङ्गाभावः, शेषभङ्गानामयं विषयः-चत्वारि ज्ञानानि द्राक्षायोपशमिको भावः सादिः सपर्यवसानः, मत्यज्ञानश्रुताज्ञाने भव्यानामनादिः सपर्यवसानः, एते एवाभव्यानामनादिर पर्यवसानः, उक्तः क्षायोपशामिका, पारणामिकचतुर्भनिकायामपि द्वितीयभङ्गाभावः, शेषभङ्गकानामयं गोचरः-व्यणुकादिपारिणामिको भावः सादिसपर्यवसानः, भव्यत्वं भन्यानामनादिसपर्यवसानः, जीवत्वं पुनरनादिरपर्यवसानः, उक्तः पारिणामिकः, उतार्थसङ्ग्रहगाथा जो नारगाइ भावो तह मिच्छत्तादोऽवि भवाणं । ते चेवाभवाणं ओदइए बीयवज्जोऽयं KICHECCrock KHES Jain Education Interational Page #130 -------------------------------------------------------------------------- ________________ मावश्यके श्रीमलय- समवसरणे ॥ 32 ॥ A%AKARMA // 1 // सम्मत्तचरिचाई साईसंतोय ओवसमिओ य । दाणाइलद्धिपणगं चरणं चिय खाइयो भावो ॥ 2 ॥ सम्मत्तनाणद- भावानां सणसिद्धत्ताई तु साइओऽन्न्ण्तो|नान्न्ण् केवलवजं साईसंग खओवसमो ॥ 3 ॥ मैअन्नाणाईया भवाभवाण तैयचरमोऽयं । स्थितिः 4 सबो पोग्गलधम्मो पढमो परिणामिओ होइ ॥ 4 ॥ भवत्तं पुण तइओ जीवाभवाइ चरमभंगो उ । भावाणमयं कालो भावका(वि.2077-81) इति॥ लाधिक एत्थं पुण अहिगारो पमाणकालेण होइ नायबो । खेत्तम्मि कमि कालम्मि भासियं जिणवरिंदेण? ॥ 733 ॥ अत्र पुनः-अनेकविधकालप्ररूपणायामधिकारः-प्रयोजनं प्रमाणकालेन भवति ज्ञातव्यः, आह-'दवे अद्ध अहाउय' इत्यादिद्वारगाथायामिदमुक्तम् 'पगयं तु bhAveNaM'ti, सम्प्रति पुनरेवमुक्तम्-'अत्र पुनरधिकारः प्रमाणकालेन भवति ज्ञातव्य इत्युक्तं', ततः कथं न पूर्वापरविरोधः?, उच्यते, क्षायिकभावकाले वर्तमानेन भगवता सामायिकमध्ययनं भाषितमिति चेतसि परिभाव्य प्रागिदमुक्तं-'पगयं तु भावेण मिति, तथा पूर्वाह्नकाललक्षणे प्रमाणकाले च भगवता भाषितं सामायिकमिति तद्विवक्षायामत्रोक्तं प्रमाणकालेनाधिकार इति, तत उभयसनहपरं पूर्वमिदं च वाक्यमित्यदोषः अथवा प्रमाणकालोऽप्यद्धाकालपर्यायत्वात् भावकाल एवेत्य्विरोध्ः॥ तदेवं 'उद्देसे नीसे य निग्गमें' इत्युपोद्घातनियुक्तिपति|बद्धद्वारगाथाद्वयस्य व्याख्यातं कालद्वारम् , अधुना यत्र क्षेत्रे भाषितं सामायिकं तदजानन् प्रमाणकालस्य चानेक्रूप्त्वा-8॥36॥ चद्विशेषमजानानो गाथापश्चार्द्धमाह चोदका-'खेत्तम्मि' इत्यादि, कस्मिन् वा काले प्रमाणकाले पूर्वाहे पराहे वा। एवं चोदकप्रश्नानन्तरमुत्तरमाह For Private & Personal use only Jain Education Interational Page #131 -------------------------------------------------------------------------- ________________ kara बासाहमुद्धैकारसीइ पुव्वण्हदेसकालम्मि । महसेणवणुजाणे अणंतर परंपर सेसं ॥ 734 ॥ / वैशाखे मासि शुद्धे-शुक्लपक्षे एकादश्यां पूर्वाहदेशकाले, प्रथमपौरुष्यामित्यर्थः, कालस्यान्तरङ्गत्वख्यापनार्यमेवं प्रश्नव्यत्ययेन निर्देशः, महासेनवनोद्याने क्षेत्रेऽनन्तरनिर्गमः सामायिकस्य, 'परंपर sesaM'ti शेष-गुणशिलकाद्युद्यानादि क्षेत्रजातमधिकृत्य परम्परं निर्गमनं सामायिकस्य, उक्कं च भाष्यकृता-"खेत्ते महसेणवणोवलक्खियं जत्थ निग्गयं पुर्व । सामाइयमन्नेसु उ परंपरविणिग्गमो तस्स ॥ 1 ॥ " गतं मूलद्वारगाथाद्वयप्रतिबद्धं क्षेत्रद्वारम् , इह च क्षेत्रकालपुरुषद्वाराणां । निर्गमाङ्गतैव प्राक्, ततश्च निर्गमद्वारव्याचिख्यासया "नाम ठवणादविए खेत्ते काले तहेव भावे य । एसौ निग्गमस्सा निक्खेवो छविहो होइ ॥ 1 ॥ " ति येयं गाथोपन्यस्ता तस्यां क्षेत्रकालनिर्गमावुक्तौ, अथ भावनिर्गमप्रतिपादनार्थमाहखइयम्मि वहमाणस्स निग्गयं भगवओ जिर्णिदस्स । भावे खओवसमिअम्मि वहमाणेहिं तं घिअण्॥135॥ धायिके भावे वर्तमानस्य भगवतो जिनेन्द्रस्य-श्रीमन्महावीरस्य सकाशाद् विनिर्गतं सामायिक, भावशब्द उभयत्रापि सम्बध्यते, भावे क्षायोपशमिके वर्तमानस्तत्सामयिकमन्यच्च श्रुतं गृहीतं, गणधरादिभिरिति गम्यते, तत्र भगवता गौतमस्वामिना निषधात्रयेण चतुर्दश पूर्वाणि गृहीतानि, प्रणिपत्य पृच्छा निषद्योच्यते, भगवान् वर्द्धमानस्वाम्युक्तवान्-'उप्पन्नेइवा विगमेइ वा धुवेइ वा उत्पन्न इति-उत्पत्तिस्वभावः विगम इति-विनाशधर्मा इति भावः,ध्रुव इति-स्थितिधा, एता एक तिम्रो गणभृतां निषद्याः, तथाहि-एतासामेव सकाशात् उत्पादव्ययध्रौव्ययुकं सदिति गणभृतां प्रतीतिरुपजायते, अन्यथा सत्ताया अनुपपत्तेरिति, वतस्ते पूर्वभवभावितमतयो द्वादशाङ्गमुपरचयन्ति, ततो भयवं अणुण्णं मणसी करेंति, Jain Education Intel For Private & Personal use only tejainelibrary.org Page #132 -------------------------------------------------------------------------- ________________ Avazyake श्रीमलय- समवसरणे म: पुरुषद्वारं च ॥ 363 ॥ ताहे सक्को दिवं वैरामयं थालं दिवचुण्णाणं भरेऊण सामिमुवागच्छइ, ताहे सामी सीहासणातो उद्वित्ता पडिपुन्नं मुट्ठि केसराणं गेण्हइ, ताहे गोयमसामिप्पमुहा एक्कारसवि गणहरा ईसिओणया परिवाडीए ठायंति, ताहे देवा आतोजगीय-18 सदं निरंभंति, ताहे सामी पुर्व गोयमसामिरस तित्थं दबेहिं गुणेहिं पज्जवेहि य अणुजाणामित्ति भणइ, चुण्णाणिय सीसे छइह, ततो देवावि चुण्णवासं पुप्फवासं उवरि वासंति, गणं च सुहम्मसामिस्स धुरे ठावित्ता अणुजाणइ, एवं सामाइयस्स अत्यो भयवतो निग्गतो, सुत्तं गणहरेहिंतो निग्गयमित्यलं विस्तरेण ॥ सम्प्रति पुरुषद्वारप्रतिपादनार्थमाह- .. दवाभिलावचिंधे वेए धम्मस्थभोग भावे अ । भावपुरिसो उ जीवो भावे पगयं तु भावेणं ॥ 136 ॥ इह नामस्थापनापुरुषों सुप्रतीतत्वान्नोक्तौ, 'दवत्ति' द्रव्यपुरुषः, स द्विधा-आगमतो नोआगमतश्च, तत्रागमतः पुरुष-11 पदार्थज्ञस्तत्र चानुपयुक्तः, 'अनुपयोगो द्रव्य मिति वचनात्, नोआगमतो ज्ञशरीरभव्यशरीरपुरुषो सुप्रतीतो, ज्ञशरीरभव्यशरीरव्यतिरिक्तस्त्रिधा, तद्यथा-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, तत्र एकेन भवेन पुरुषो भावी स एकभविकः, एष पूर्वस्मिन् भवे अबद्धपुरुषायुरपि प्रथमदिवसादारभ्य प्रोच्यते, वद्धायुष्को नाम पूर्वभव एव वर्तमानो निबद्धपुरुषायुष्कःअभिमुखनामगोत्रोऽन्तर्मुहूत्तमात्रव्यवधानेनोदयमधिकृत्य पुरुषायुर्नामगोत्रः, अथवा ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यपुरुषो द्विधा-मूलगुणनिर्मित उत्तरगुणनिर्मितश्च, तत्र मूलगुणनिर्मितः पुरुषप्रायोग्याणि द्रव्याणि, उत्तरगुणनिर्मितस्तु तान्येव तदाकारवन्तीति,तथाऽभिलप्यते तेनेत्यभिलापः-शब्दस्तत्राभिलापपुरुषः पुंल्लिङ्गाभिधानमात्रं घटः पट इति, चिन्हेचिन्हविषयः पुरुषः-अपुरुषोऽपि पुरुषचिन्होपलक्षितो, यथा नपुंसकं इमश्रुचिन्हमित्यादि, तथा त्रिष्वपि लिङ्गेषु स्त्रीपुंनपुं ॥ 36 ॥ Jain Education For Private & Personal use only Siww.jainelibrary.org Page #133 -------------------------------------------------------------------------- ________________ ------ सकेषु वर्तमानः प्राणी तृणज्वालोपमवेदानुभवकाले वेदपुरुषः ख्यादिरप्युच्यते, तथा धर्मार्जनव्यापारपरः साधुर्धर्मपुरुषः, |अर्थार्जनव्यापारपरस्त्वर्थपुरुषः मम्मणवणिग्वत्, भोगपुरुषः सम्प्राप्तसमस्तविषयसुखभोगोपभोगसमर्थश्चक्रवर्तिवत्, 'भावे यत्ति भावपुरुषः, चशब्दो वामाद्यनुक्तभेदसमुच्चयार्थः, भावपुरिसौ जीवो भावेऽत्ति पू:-शरीरं पुरि शेते इति ॥ निरुक्तवशात् भावपुरुषो जीवः, "भावेऽत्ति भावद्वारे निरूप्यमाणे, भावचिन्तायामिति भावः, अथवा भावे इति भावनिर्गमप्ररूपणायामधिकृतायां, किं-पगयं तु bhAveNaM'ti प्रकृतम्-उपयोगस्तु भावेन पदैकदेशे पदसमुदायोपचारात भावपुरुषेण शुद्धेन जीवेन, तीर्थकरेणेत्यर्थः, तुशब्दावेदपुरुषेण च गणधरेण, यतोऽर्थतस्तीर्थकराद्विनिर्गतं सूत्रतो गणधरेभ्य इति, एवमन्येऽपि यथासम्भवं पुरुषा आयोज्याः॥ग्त्ण् पुरुषद्वारम् । साम्प्रतं कारणद्वारं व्याचिख्यासुराह निक्खेवु कारणम्मी चौधिहो दुविह होइ दवम्मि । तद्दवमन्नदवे अहवावि निमित्त्नेमित्ती॥ 737 ॥ | करोति-निवर्तयति कार्यमिति कारणं तस्मिन् कारणे-कारणविषयो निक्षेपो-न्यासः चतुर्विधः-चतुर्भेदः, तद्यथा-नामकारणं स्थापनाकारणं द्रव्यकारणं भावकारणं च, तत्र नामस्थापने सुज्ञाने, द्रव्यकारणं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्विधा, तथा च द्विविधो भवति द्रव्ये, निक्षेप इति वर्त्तते, किमुक्तं भवति?-ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यकारणविषयो निक्षेपो द्विधेति, तदेव द्वैविध्यं दर्शयति-तद्दवमन्नदवे' इति तद्रव्यकारणमन्यद्रव्यकारणं च, तस्यैव पटादेः द्रव्यं-तन्त्वादि तदेव कारणं तव्यकारणं, वेमाद्यन्यद्रव्यकारणं, अथवा अन्यथा व्यतिरिक्तकारणद्वैविध्यं-'निमित्तनैमित्तं' निमित्तकारणं नैमित्ति-| कारणं चेत्यर्थः, अपिशब्दादन्यथापि कारणनानाता तां वक्ष्यामि, तत्र पटस्य निमित्तं तन्तवस्त एव कारणं nimitta -- -%ARLS For Private & Personal use only Page #134 -------------------------------------------------------------------------- ________________ Avazyaka श्रीमलयसमवसरणे ॥ 36 ॥ SANKARACUUka कारणं, तद्व्यतिरेकेण पटानुत्पत्तेः, यथा तन्तुभिर्विना न भवति पटस्तथा तद्गतातानादिचेष्टाव्यतिरेकेणापि न कारणद्वारे भवति, तस्याश्च चेष्टाया वेमादि कारणं, ततो निमित्तस्येदं नैमित्तं तदेव कारणं नैमित्तकारणमिति । द्विविधषसमवाइअसमवाई छविह कत्ता य करण कम्मं च । तत्तो अ संपयाणाऽपयाण तह सन्निहाणे a॥ 738 ॥ डिधकारसम्-एकीभावेऽवशब्दः-अपृथक्त्वे अयू gatau iN गतौवा, ततश्च एकीभावेनापृथग्गमनं समवायः-संश्लेषः, स येषां वि णानि द्यते ते समवायिनः-तन्तवो, यस्मात्तेषु पटः समवैतीति, समवायिनश्च ते कारणं च समवायिकारणं, तन्तुसंयोगास्तु कारणरूपद्रव्यान्तरधर्मत्वेन पटाख्यकार्यद्रव्यान्तरस्य दूरवर्तित्वादसमवायिनः त एव कारणं असमवायिकारणं, आह-तव्यादिप्रकारत्रयेऽपि यथोकप्रकारेणार्थस्याभेद एव ततः किं भेदेनोपन्यासः ?, नैष दोषः, संज्ञाभेदेन तन्त्रान्तराभ्युपगमप्रदर्शनफलत्वादस्य, अथवा षड्विधं कारणं, अनुस्वारलोपोऽत्र द्रष्टव्यः, करोतीति कारणमिति व्युत्पत्तेः, स्वेन व्यापारेण यत् कार्येषूपयुज्यते तत् कारणं, तच्च षड्विधं-पट्प्रकार, कथमित्याह-कर्ता च कारणं, तस्य कार्येण स्वातन्येणोपयोगात्, तमन्तरेण विवक्षितकार्यानुपपत्तेः, अभीष्टकारणं च तत्, ततश्च घटोत्पत्तौ कुलाला कारणमिति, तथा करणं-मृत्पिण्डदण्डसूत्रादिकं घटस्य कारणं, साधकतमत्वात् , तथा क्रियते, निवर्त्यते यत् तत्कर्म-क्रियाफलमित्यर्थः, उकं च-"निर्वय' / वा विकार्य वा, प्राप्यं वा यक्रियाफलम् । तद् दृष्टादृष्टसंस्कार, कर्म क्र्नुर्य्दीप्सित्म्॥1॥" तदपि च कारणं, आह-तत्क-5 ॥ 36 ॥ यमेतदलब्धात्मलाभंतदाकारणमिति, उच्यते, कार्यनिर्वर्त्तनक्रियाविषयतया तस्योपचारात् कारणता, मुख्यवृत्त्या चासो कार्यगुणमपेक्ष्य कर्मकारणं, तथा सम्प्रदानं तस्य कर्मणाऽभिप्रेतत्वात् , तमन्तरेण तस्याभावात् , तथा अपादानं कारणं, Jain Education Inter For Private & Personal use only Mw.jainelibrary.org Page #135 -------------------------------------------------------------------------- ________________ विवक्षितपदार्थापायेऽपि तस्य ध्रुवत्वेन कार्यकारकत्वात् , 'दो अवलण्डने दान-खण्डनं अपहत्य मर्यादया दान-खण्डनं 8 वियोजनं मृत्पिण्डादेयत्तदपादानं, तथाहि-मृत्पिण्डस्यापायेऽपि भूधुवेति तस्या अपादानता, सा चघटेस्य कारणं, तामन्तकारेण तस्यानुत्पादात्, तथा सन्निधानं च कारणं, तस्याधारतया कार्योपकारकत्वात् , सन्निधीयते यत्र कार्य तत्सन्निधानं अधिकरणं, तच्च घटस्य चक्र, तस्यापि भूः, तस्या अप्याकाशं, आकाशस्य त्वधिकरणं नास्ति, स्वरूपप्रतिष्ठत्वात्, घटस्य चेदं कारणम्, एतदभावे घ्त्तानुत्प्त्तेः। उक्तं द्रज्यकारणमिदानी भावकारणप्रतिपादनार्थमाहदुविहं च होइ भावे अपसत्य पसत्थगं च अपसत्यं । संसारस्सेगविहं दुविहं तिविहं च नायचं ॥ 739 ॥ भवतीति भावः, स च औदायिकादिभावः, भाव एव कारणं संसारापवर्गयोरिति भावकारणं, तच्च द्विविधं च-द्विप्रकारं च भवति, भावे विचार्यमाणे, कारणमिति प्रक्रमाद्गम्यते, भावविषयं वा कारणं भावकारणमित्यर्थः, अप्रशस्तं-अशोभनं प्रशस्तं च-शोभनं, तत्राप्रशस्तं संसारस्य सम्बन्धि, तच्च एकविधम्-एकभेदं द्विविध-द्विभेदमेवं त्रिविधं च ज्ञातव्यं, चशब्दश्चतुर्विधाद्यनुक्ककारणभेदसमुच्चयार्थः । यदुक्तं संसारस्यैकविधमित्यादि तदुपदर्शनायाह___ अस्संजमो य एको अण्णाणं अविरई य दुविहं तु । अन्नाणं मिच्छत्तं अविरई चेव तिविहं तु ॥ 740 ॥ असंयमः-अविरतिलक्षणः, स ह्येक एव संसारकारणम् , अज्ञानादीनां तदुपष्टम्भकत्वेनाप्रधानत्वात्, तथा अज्ञानं अविरतिश्चेति द्विविधं संसारकारणं, तत्राज्ञानं कर्माच्छादितजीवस्य विपरीतोऽवबोधः अविरतिः-सावधयोगानिवृत्तिः, तथा Jain Education Inter For Private & Personal use only X w.jainelibrary.org Page #136 -------------------------------------------------------------------------- ________________ समवसरणे आवश्यके मिथ्यात्वमज्ञानमविरतिश्चेति त्रिविधं संसारकारणं, तत्र मिथ्यात्वं तत्त्वार्थाश्रद्धानं, शेषं गतार्थम् , एवं कषायादिसम्पर्का- भावकारणे प्रमिलादन्येऽपि भेदाः प्र्तिपाद्यित्व्याः। उक्तमप्रशस्तं भावकारणम् , अधुना प्रशस्तमुच्यते भवमोक्षहोइ पसत्थं मुक्खस्स कारणं एग दुविह तिविहं वा । तं चेव य विवरीअं अहिगारु पसत्थएणित्थ ॥ 741 ॥ कारणानि __ भवति प्रशस्तं भावकारणं मोक्षस्य कारणं, तच्च एकमिति-एकभेदं द्विविधं त्रिविधं वा, इदं पुनस्तदेव संसारकारणम-* 1365 ॥ ? संयमादि विपरीतं द्रष्टव्यम् , एकविधं संयमः, द्विविधं ज्ञानसंयमौ, त्रिविधं सम्यग्दर्शनज्ञानचारित्राणि, अधिकारः-प्रयो जन प्रशस्तन भावकारणेन, अत्र-सामायिकव्याख्याने, मोक्षाङ्गत्वादस्य, तथाहि-सामायिकाध्ययनं क्षायोपशमिकश्च प्रशस्तो भावो मोक्षकारणमतोऽधिकारः प्रशस्तेन भावकारणेनेति ॥ इत्थं कारणद्वारे अधिकार प्रदर्य पुनः कारणद्वारसान्तमेव वक्तव्यताशेषमाशङ्काद्वारेणाभिधित्सुराहतित्थयरो किं कारण भासइ सामाइअंतु अज्झयणं । तित्थयरनामगुत्तं कम्मं मे वेइअवंति ॥ 742 ॥ तीर्थ पूर्वोक्तं तत्करणशीलस्तीर्थकरः, स किं कारणं-किं निमित्तं भाषते सामायिकमध्ययनं, तुशब्दादन्याध्ययनपरिग्रहः, तस्य कृतकृत्यत्वादिति हृदयं, उच्यते, तीर्थकरनामगोत्रं-तीर्थकरनामसंज्ञ, गोत्रशब्दः संज्ञायां, कर्म बद्धं मया वेदितव्यमित्यनेन कारणेन भाषते । ॥ 365 ॥ तं च कहं वेइज्जइ ? अगिदाए धम्मदेसणाई हिं । बज्झइ तं तु भगवओ तैअभवोसकैत्ताणं ॥ 743 ॥ नियमा मणुयगईए इत्थी पुरिसेयरोब मुह्लेसो। आसेवियबहुलेहिं वीसाए अन्नयरेहिं ॥ 744 ॥ Page #137 -------------------------------------------------------------------------- ________________ -- - -- गाथाद्वयस्यापि व्याख्या प्राग्वत्, इत्थं तीर्थकरस्य सामायिकभाषणकारणमभिधायाधना गणभृतामाशाद्वारेण तच्छ्वणकारणं प्रतिपादयन्नाह गोअममाई सामाइयं तु किं कारणं निसामेति ? / नाणस्स तं तु सुंदरमंगुलभावाण उवलद्धी ॥ 745 ॥ | गौतमादयो गणधराः 'किं कारणं' किं निमित्तं-किं प्रयोजनं सामायिक निशमयन्ति-शृण्वन्ति !, उच्यते-'nANassa'tti प्राकृतत्वाच्चतुर्थ्यर्थे षष्ठी, ततश्च ज्ञानाय-ज्ञानार्थ, तादर्थे चतुर्थी, तेषां हि भगवदनविनिर्गतसामायिकशब्दान् श्रुत्वा तदर्थविषयं ज्ञानमुत्पद्यते, ततो ज्ञानार्थ शृण्वन्ति, तत्तु ज्ञानं सुन्दरमङ्गुलभावानां-शुभेतरपदार्थानां 'उवलद्धीति उपब्धये-उपलब्धिनिमित्तं, सा च सुन्दरमङ्गुलभावोपलब्धिः प्रवृत्तिनिवृत्त्योः कारणम् ॥ आह च होइ पवित्तिनिवित्ती संजमतव पावकम्माग्गहणं । कम्मविवेगो अ तहा कारणमसरीरया चेव ॥ 746 ॥ * शुभेतरभावपरिज्ञानाद्भवतः प्रवृत्तिनिवृत्ती, शुभेषु प्रवृत्तिर्भवति इतरेषु निवृत्तिरिति भावः, ते च प्रवृत्तिनिवृत्ती संय मतपसोः कारणं, प्रवृत्तिस्तपसः कारणं निवृत्तिः संयमस्येति हृदयं, तत्र निवृत्तिकारणकत्वेऽपि संयमस्य प्रागुपादानेन पूर्वकर्मागमनिरोधेऽस्य कारणप्राधान्यख्यापनार्थ, तत्पूर्वकं च वस्तुतः सफलं तप इति ज्ञापनार्थ च, संयमतपःकारणभूत*प्रवृत्तिनिवृत्त्योस्तु प्रयोजनोपन्यासः संयमे सत्यपि तपसि प्रवृत्तिः कायेंत्यमुनांशेन तपसः प्राधान्यख्यापनार्थः, इत्यलं प्रहासनेन, तयोश्च संयमतपसोः कारणं-निमित्तं प्रयोजनं यथासख्यं pAvakammaaggahaNaM'ti पापकर्माग्रहणं तथा karmavivekazca, - --- Jain Education temational For Private & Personal use only Page #138 -------------------------------------------------------------------------- ________________ Avazyake zrImalayasamavasaraNe // 366 // Jain Education Intel तथा चोतं परममुनिभिः - " संजमे अणण्यफले तवे वोदाणफले" अणण्हवः - अनाश्रवः, वोदाणं- कर्म्मनिर्जरा, कर्मविवेकस्य च प्रयोजनमशरीरतैव च ॥ साम्प्रतं विवक्षितमर्थमुक्तानुवादेन प्रतिपादयन्नाह - कम्मविवेगो असरीरयाइ असरीरयाऽणवाहाए । होअणवाहनिमित्तं अवेअणु अगाउलो निरुओ ॥ 747 ॥ निरुअत्ताए अपलो अयलत्ताए अ सासओ होइ । सासयभावमुवगओ अवावाहं सुहं लहै ॥ 748 ॥ कर्म्मविवेकः-कर्म्मपृथग्भावः अशरीरतायाः कारणम्, अशरीरता 'अणात्राहाए' इति अनावाधायाः कारणं भवति, 'अनाबाधानिमित्तं' अनाबाधाकार्य, निमित्तशब्दः कार्यवाचकः, लोके च वक्तारो भवन्ति-अनेन निमित्तेन-अनेन कारणेन मयेदमारब्धं, अनेन कार्येणेत्यर्थः, ततश्च भवत्यनाबाधाकार्यमवेदनः - वेदनारहितो, जीव इति गम्यते स चावेदनत्वादनाकुल:- अविह्वलः, अनाकुलत्वाच्च नीरुग् भवति, ततः स जीवो नीरुक्तया अचलो भवति, अचलतया च शाश्वतो भवति, शाश्वतभावमुपगतोऽव्याबाधं सुखं लभते, इत्यं पारम्पर्येण अव्यावाधसुखार्थ सामायिक श्रवणमिति गौतमादयः शृण्वन्ति ॥ गतं कारणद्वारम्, अधुना प्रत्ययद्वारमाह पच्चयनिक्खेवो खलु दहंमी तत्तमासगाईओ । भावंमि ओहिमाई तिविहो पगयं तु भावेणं ॥ 749 ॥ प्रत्याययतीति प्रत्ययः - अन्तर्भूतण्यर्थादत्प्रत्ययः प्रत्ययस्तस्य निक्षेपो-न्यासः प्रत्ययनिक्षेपः, खलुशब्दोऽनन्तरोचकारणनिक्षेपसाम्यप्रदर्शनार्थः, ततश्च नामादिचतुर्विधः प्रत्ययनिक्षेपः, तत्र नामस्थापने सुगमे, 'द्रव्ये' द्रव्यविषयो ज्ञशरीरभव्यशरीरव्यतिरिक्तः प्रत्ययः तचभाषकादिः, आदिशब्दात् घटादिपरिग्रहः, द्रव्यं च तत् प्रत्याय्यप्रतीतिहेतुत्वाद् सामायिक भाषण श्रवण कारणानि ॥ 366 ॥ Page #139 -------------------------------------------------------------------------- ________________ मायब द्रव्यप्रत्ययः, तक्षमापकादिरेव, द्रव्यात् प्रत्ययो द्रव्यप्रत्ययः, समानकादिजन्यः प्रत्याय्यपुरुषस्य प्रत्यवः 'भावमितिभावे विचार्यमाणे अवध्यादिविविधो भावप्रत्ययः, तखवाहालिजकारणानक्षत्वाद,नाविक्षन्दात्मनःपर्यापकेवलपरिमहा, मतिश्रुते तु बाह्यलिङ्गकारणापेक्षित्वान्न विवक्षिते, 'पगयं तु भावति सामायिकमजोहत्य प्रकृतमुपयोगस्तु 'भावेन' भावप्रत्ययेन । तथा चाह। केवलनाणित्ति अहं अरिहा सामाइयं परिकहेइ । तेसिपि पचओ खलु सच्वन्नू तो निसाम्ण्ति॥750॥ / केवलज्ञानी अहमिति स्वप्रत्ययादहन प्रत्यक्षत एवं सामायिकार्थमुपलभ्य सामायिक परिकथयति, तेषामपि-श्रोतणां गणधरादीनां हृद्गताशेषसंशयपरिच्छित्या प्रत्ययः-अरबोधः सर्वज्ञ एष भगवानित्येवंभूतो भवति, तेन यत् कैश्चिदुच्यतेऽसर्वज्ञोऽसाविति ह्येतत्तकालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथ ॥1॥'मित्यादि, तदपास्तमवसेयम् । अन्यथा चतुर्वेदादिव्यवहारस्यापि विलोपप्रसक्तः, विजृम्भितं चैतद्विषये पूर्वसूरिभिः प्रवचनसियादिषु, ततः सञ्जातप्रत्यया निशामयन्तीति । गतं प्रत्ययद्वारम्, इदानी लक्षणद्वारप्रतिपादनार्थमाहनाम ठवणा दविए सरिसे सामन लक्खणागारे । गैरागै नाणत्ते निमित्त उप्पाय विगमे a॥51॥ लक्ष्यतेऽनेनेति लक्षणं, तच्च पदार्थानां प्रतिविशिष्ट स्वरूप, तब द्वादशप्रकार, तत्र नामलक्षणं-लक्षणमितीयं वर्णानुपूवी, अथवा यस्य कस्यचित् जीवादेर्लक्षणमिति नाम क्रियते तदस्तु नाना हेतुभूतेन लक्षणं, अथवा 'नामनामवतोमरभेदोपचारात्' नाम च तल्लक्षणंच नामलक्षणं, स्थापनालक्षणं ठकारादिवर्णानामाकारविशेषः, अथवा लक्षणानां svasti bA.sU.62 Jain Education ainelibrary.org Page #140 -------------------------------------------------------------------------- ________________ zyaka mala- 20 वृत्ती उपोद्घाते ॥ 367 ॥ कशचक्रध्वजादीनां यो मङ्गलपट्टादावक्षतादिभियाऽसस्तत् स्थापनालक्षणं, शरीरभव्य शरीरव्यतिरिक्तं यत् यस्य प्रत्ययरक्षद्रव्यस्यान्यतो व्यवच्छेदकं स्वरूपं यथा गत्यादि धर्मास्तिकायादीनां, इदमेव च किश्चिन्मात्रविशेषात् सादृश्यसामान्यादि-13 णद्वारे लक्षणभेदं निरूप्यते, तत्र 'sarisa'tti सादृश्यं लक्षणं, यथाऽस्मिन् देशे घटा ऊर्ध्वग्रीवा अधस्तात्परिमण्डला विपुलकु-17 क्षयस्तथाऽन्येष्वपि देशेष्वित्यादि, 'sAmannalakkhaNaM'ti सामान्यलक्षणं यथा सिद्धः सिद्धानां सद्रव्यजीवमुक्तत्वादिधर्मः समान इति, 'आगारेऽत्ति आक्रियते-अभिप्रेतं ज्ञायते अनेनेत्याकारो-बाह्यचेष्टारूपः स एवान्तराकृतगमकत्वालक्षणमाकारलक्षणम् , अन्तराकृतगमकता चाकारस्य सुप्रसिद्धा, उक्तं च-"आकारैरिङ्गितैर्गत्या, चेष्टया भापणेन च । नेत्रक्रिविकारेश्च, लक्ष्यतेऽन्तर्गतं म्न्ः॥1॥" इति, 'गैरागैत्ति गत्यागतिलक्षणं, तत्र द्वयोर्द्वयोः पदयोर्विशेषणविशेष्यतयाऽनुकूलगमनं गतिः, यथा-'जीवेणं भंते ! देवे? देवे भंते! जीवे?' इत्यत्र वाक्ये जीवो भदन्त ! देव इति जीवमनूद्य देवत्वं पृच्च्यते, अत्र जीवपदाद्देवपदे आनुकूल्येन यथास्थित्या गतिः, प्रत्यावृत्त्या-प्रातिकूल्येन गमनमागतिः, यथा देवो 8 जीव इत्यत्र देवमनूद्य जीवत्वं पृच्छयते इति, इह प्रत्यावृत्त्या देवपदाजीवपदे आगतिः, गतिश्चागतिश्च गत्यागती ताभ्यां ते वा लक्षणं गत्यागतिलक्षणं, उक्तं च-"अपरोप्परं पयाणं विसेसणविसेसणिज्जया जत्थ । गच्चाईए दोण्हं गैरागैलक्खणं तं तु ॥ 1 ॥ (वि.2156) तच्चतुर्दा, तद्यथा-पूर्वपदव्याहतमुत्तरपदव्याहतं उभयपदव्याहतं उभयपदाव्याहतं घ, ॥ 367 ॥ तत्र पूर्वपदं व्याहतं-व्यभिचारि यत्र तंत् पूर्वपदव्याहतं, पूर्वपदव्यभिचारीत्यर्थः, एवमन्येष्वपि यथायोगं समासः, तत्र पूर्वपदव्याहतं यथा-'जीवे भंते ! देवे !, देवे जीवे?,-गोयमा! जीवे siya deve siya no deve, deve puNa niyamA jIve" iti, atra RECXIGARCARE Jain Education Interior Page #141 -------------------------------------------------------------------------- ________________ जीवो देव इति विशेषणविशेष्यभूतपददये जीव इति पूर्वपदं देवत्वं व्यभिचरत्यपि, जीवस्य देवस्यादेवस्य च नारकादे- दर्शनात् , देवो जीव इति प्रत्यावृत्तौ देवो जीवत्वं न व्यभिचरति, देवस्यावश्यं जीवत्वात् , ततः पूर्वपदव्याहतमेतत् , उत्तरपदव्याहतं यथा-'जीवै भंते ! जीवे ?, जीवे जीवेइ ?, गोयमा! जीवै ताव नियमा जीवे, जीवे पुण सिय जीवै सिय नो जीवई' इह जीव इति दशविधप्राणधारी भण्यते, स नियमात् जीवः, अजीवे दशविधप्राणासम्भवात् , जीवः पुनः स्यात् जीव इति स्यान्न जीव इति, सिद्धानां दशविधप्राणधारणासम्भवात् , तत इह उत्तरपदं ब्याहतं, व्यभिचारात्, है। पूर्वपदं त्वव्याहतं, जीवनस्य जीवमन्तरेणाभावादिति, उभयपदव्याहतं यथा-'भवसिद्धिए णं भंते ! नेरइए? नेरइए भवसिद्धिए !, गोयमा । नेरइए सिय भवसिद्धिए सिय अभवसिद्धिएवि,भवसिद्धिए सिय नेरइए सिय अनेरइए' अत्र पूर्वपदवी भव्यो नैरयिकत्वं ब्यभिचरति, अनैरयिकस्य देवादेरपि भव्यत्वभावात् , एवमुत्तरपदवी नैरयिको भव्यत्वं व्यभिचरति, अभब्यस्यापि नरयिकत्वभावात् , अत इदमुभयपदव्याहतं, उभयपदाव्याहतं यथा-'जीवे भंते ! जीवे , जीवे जीवे ?, गोयमा ! जीवे नियमा जीवे, जीवेऽवि नियमा जीवे' इह एकस्य जीवशब्दस्योपयोगो वाच्यः, अपरस्य जीवद्रव्यं, तत उपयोगो नियमात् जीवो, जीवोऽपि नियमादुपयोग इत्युभयपदाव्याहतमेतत्, लोकेऽपि चतुविधमिदं गत्यागतिलक्षणं प्रसिद्धं, तद्यथा-पूर्वपदव्याहतं यथा रूपी घट इति, रूपी हि घटो भवत्यघटश्च पटादिरिति पूर्वपदव्याहतिः, घटस्तु रूप्येवेत्युत्तरपदव्याघातः, उत्तरपदाव्याहतं यथा चूतो दुम इति, इह चूतो दुम एवेति पूर्वपदाव्याघातः, दुमश्च चूतोऽपि स्यादचूतोऽप्यश्वत्थादिरित्युत्तरपदव्याहतिः, उभयपदव्याहतं यथा नीलोत्पलं, नीलं धुत्पलं RECORRECICCARROREGAME www.iainelibrary.org Jain Education Interational Page #142 -------------------------------------------------------------------------- ________________ श्री आव श्यक मल ya0 वृत्तौ उपोद्घाते ॥ 26 ॥ मरकतादि च भवति, उत्पलमपि नीलमनीलं च शुक्लादिरूपमिति, उभयपदाव्याहतं यथा जीवः सचेतनः, जीवो नियमात् सचेतनः, चेतनाऽपि जीवस्यैवेत्युभयपदाव्यभिचारः, उक्तञ्च - "रूवी घडोत्ति चूतो दुमोत्ति नीलुप्पलं च लोयम्मि । जीवो सचेयणोत्ति य भंगचउक्कं फुडं सिद्धं ॥ 1 ॥ ( वि. 2160 )" तथा 'NANatti'tti, नानाभावो - नानाविशेषः सा लक्षणं नानातालक्षणं, सा च नानाता चतुर्धा, द्रव्यक्षेत्र कालभावभेदात्, तत्र द्रव्यतो नानाता द्विधा- तद्रव्यनानाता अन्यद्रव्यनानाता च तद्द्रव्यनानाता यथा परमाणूनां परस्परतो भिन्नता, अन्यद्रव्यनानाता यथा परमाणो णुकादिभ्यो भिन्नता, क्षेत्रतोऽपि नानाता द्विधा - तत्क्षेत्रनानाता अतत्क्षेत्रनानाता च तत्क्षेत्रनानाता यथा एकप्रदेशावगाढानां परस्परभिन्नता, अतत्क्षेत्रनानाता यथा एकप्रदेशावगाढस्य द्विदेशावगाढादिभ्यो भिन्नता, एवमेकादिसमयस्थित्येकादिगुणयुक्तानां तदतन्नानाता वाच्या, इयं च लक्षणं, पदार्थस्वरूपावस्थापकत्वात्, 'निमित्तं' इति लक्ष्यते शुभाशुभमनेनेति लक्षणं निमित्तमेव लक्षणं निमित्तलक्षणं तदष्टप्रकारम् उक्तं च- "भोमं सुमिणंतलिक्खं दिवं अंग सर लक्खणं तह य । वंजणमट्ठविहं खलु निमित्तमेयं मुणेयवं ॥ 1 ॥ " स्वरूपमस्य ग्रन्थान्तरादवसेयम्, एकैकमप्यतीतानागतवर्त्तमान स्वरूपकालत्रयविषयं, उक्तं च- "लक्खिजई सुभासुभमणेण तो लक्खणं निमित्तंति । भोमाइ तदट्ठविहं तिकालविसयं जिणाभिहियं ॥ 1 ॥ " 'uppAya'ti यतो नानुत्पन्नं लक्ष्यते वस्तु तत उत्पादोऽपि लक्षणं, 'विगमो यत्ति विगमश्च - विनाशश्च वस्तुलक्षणं, तमन्तरेणोत्पादाभावात्, न हि व्यक्ततया अविनष्टमङ्गुलिद्रव्यमृजुतयोत्पद्यते इति भावना ! वीरिय भावे अ तहा लक्खणमेअं समासभ भणियं । अहवाचि भावलक्खण चउविहं सदहणमाई ॥ 752 ॥ लक्षणद्वारं ॥ 168 ॥ Page #143 -------------------------------------------------------------------------- ________________ |vIriya'ti वीर्य-लं, तच्च जीवस्य लक्षणं, तथाहि-तेन जीवो लक्ष्यते, अथवा सामर्थ्य यत् यस्य वस्तुनश्चेतनस्या चेतनस्य वा तवीर्य, तच्च विचित्ररूपं, तदेव लक्षणं पदार्थस्वरूपावच्छेदहेतुत्वात् वीर्यलक्षणम् , आह च भाष्यकार:विरियंति पलं जीवस्स लक्खणं जं च जस्स सामत्थं । दबस्स चित्तरूवं जह विरिय महोसहाईणं ॥ 1 ॥ | तथा भावानामौदयिकादीनां लक्षणं भावलक्षणं,यथा उदयलक्षण औदयिकः,उपशमलक्षणस्त्वौपशमिकः, अनुत्पत्तिलक्षणः क्षायिका,मिश्रलक्षणःक्षायोपशमिका,परिणामलक्षणः पारिणामिकः,संयोगलक्षणःसान्निपातिक इति, अथवा भावाश्च ते लक्षणं चात्मन इति भावलक्षणं, तत्र सामायिकस्य जीवगुणरूपस्य क्षयोपशमोपशमक्षयस्वभावत्वाद्वा लक्षणता, उपसंहारमाहलक्षणमेतत् त्रयोदशभेदं समासतः-सङ्केपेण भणितम्, अथवापि भावस्य सामायिकस्य लक्षणं, अनुस्वारलोपोज्त्र द्रष्टव्यः, चतुर्विधं श्रद्धानादि ॥ एतदेव प्रतिदिदर्शयिषुराहसद्दहण जाणणा खलु विरई मीसा य लक्खणं कहै । तेऽवि निसामंति तहा चौलक्खणसंजुअंचेव ॥ 753 ॥ इह सामायिक चतुर्विधं भवति, तद्यथा-सम्यक्त्वसामायिकं श्रुतसामायिकं चारित्रसामायिकं चारित्राचारित्रसामायिक मच,अस्य यथायोगंलक्षणं, 'saddahaNa'ti श्रद्धानं,लक्षणमिति योगः, सम्यक्त्वसामायिकस्य, 'jANaNa'tti ज्ञानं ज्ञा संवित्तिरि त्यर्थः सा च लक्षणं श्रुतसामायिकस्य, खलुशब्दोनिश्चयतः परस्परसापेक्षत्वविशेषणार्थः, तथा 'viraha'iti विरमणं विरतिःसर्वसावद्ययोगविनिवृत्तिः, सा च चारित्रसामायिकस्य लक्षणं, 'मीसा ये' इति मिश्रा-विरत्यविरतिः, सा च चारित्राचारित्रसामायिकस्य लक्षणं, कथयतीत्यनेन स्वमनीषिकापोहमाह, भगवान् जिन एवं कथयति, तस्य च कथयतस्तेऽपि गणधरादयो । tha n-MARRECRUAR - Jain Education Intern For Private & Personal use only k ainelibrary.org Page #144 -------------------------------------------------------------------------- ________________ श्रीआव- निशामयन्ति तथा' तेनैव प्रकारेण चतुर्लक्षणसंयुक्तमेव । उकं लक्षणद्वारम् , धुना नयद्वारं प्रतिपिपादयिधुरिदमाह- नयद्वार श्यक मल-4 नेगम संगह ववहारुज्जसुए चेव होइ बोद्धधे । सद्दे असमभिरूढे एवंमूए अमूलनया ॥ 754 ॥ य. वृत्ती है अनेकधर्मकं वस्त्ववधारणपूर्वकमेकेन नित्यत्वाद्यन्यतमेन धर्मेण प्रातिपाद्यस्य बुद्धिं नीयते-प्राप्यते येनाभिप्रायविशे-6 उपोद्घाते भाषेण स ज्ञातुरभिप्रायविशेषो नयः, आह च-"एगेण वत्थुणोऽणेगधम्मुणो जमवधारणेण (इत्तेन्न्)| नयणं धम्मेण नओ होइ तओसत्तहा सो या॥" अयमत्र तात्पर्यार्थः-इह यो नयो नयान्तरसापेक्षतयास्यात्पदलाञ्छितं वस्तु प्रतिपद्यते स प्र्मा॥369॥ र्थतः परिपूर्ण वस्तु गृह्णातीति प्रमाण एवान्तर्भवति, यस्तु नयवादान्तरनिरपेक्षतया स्वाभिप्रेतेनैव धर्मेणावधारणपूर्वक वस्तु परिच्छेत्तुमभिप्रेति स नया, वस्त्वेकदेशपरिग्राहकत्वात् , अत एवोक्तमन्यत्र-"सधे नया मिच्छावाइणो," यत एव च नयवादो मिथ्यावादस्तत एव च जिनप्रवचनतत्त्ववेदिनो मिथ्यावादित्वपरिजिहीर्षया सर्वमपि स्यात्कारपुरस्सरं भाषन्ते, न तु जातुचिदपि स्यात्कारविरहितं, यद्यपि च लोकव्यवहारपथमवतीर्णा न सर्वत्र सर्वदा साक्षात् स्यात्पदं प्रयुञ्जते तथापि तत्राप्रयुक्तोऽपि सामर्थ्यात् स्याच्छब्दो द्रष्टव्यः, प्रयोजकस्य कुशलत्वात् , उक्तं च-"अप्रयुक्तोऽपि सर्वत्र, स्यात्कारोऽर्थात् प्रतीयते । विधौ निषेधेऽन्यत्रापि, कुशलश्चेत् प्र्योज्क्ः॥1॥" अत्र अन्यत्रापीति-अनुवादातिदेशादिवाक्येषु, ननु यदि 1 एवं च स्यात्कारपुरोगं सावधारणं प्रमाणवाक्यं, स्यात्काररहितं सावधारणं तु नयवाक्यं, तथा च न्य्दुर्न्य्वाक्य्योरैक्य्-3॥369॥ माशयेत, परमाशङ्कितासद्धर्मव्यवच्छेदपरं नयवाक्यं संभवदनभिमतधर्मव्यवच्छेदपरं हि दुर्नयवाक्यं, स्थिते चैवं भुतवाक्यानामेकदेश। विशिष्टवस्तुप्रकाशकत्वेन नबवाक्यरूपत्वं, परिपूर्णवस्तुप्रकाशकस्वैव च पूर्वापरवचनसापेक्षवस्तुप्रकाशकत्वेन साह्यदश्रुतरूपप्रमाणत्वं CUCUMAONLOR-CRACHC-4- Jain Education Intematon Page #145 -------------------------------------------------------------------------- ________________ ICIA -1- sarvatra स्यात्पदप्रयोगानुसरणं तर्हि मूलत एवापागमदवधारणविधि, परस्पर विरोधात, तथाहि-अवधारणमन्यनिषेपपरं |स्थाद्वादस्त्वन्यसंग्रहणशील इति, तदयुक्त, सम्यक् तत्त्वापरिज्ञानात्, स्यात्पदप्रयोगो हि विवक्षितवस्त्वनुयायिधर्मान्तर-II सन्तहणशीलः,अवधारणविधिस्तु तत्तदाशङ्कितान्ययोगव्यवच्छेदादिफलः, तथाहि-ज्ञानदर्शनवीर्यमुखोपेतः किं जीवो भवति । किंवा नेत्याशङ्कायां प्रयुज्यते-स्थाजीव एव, अत्र जीवशब्देन प्राणधारणनिबन्धनंजीवशब्दवाच्यत्वमभिधीयते, एवकारेण यदाशङ्कितं परेण जीवशब्दवाच्यत्वं तस्य निषेधः, स्यास्पदप्रयोगात्तु ये ज्ञानदर्शनसुखादिरूपा असाधारणा ये चामूर्तदत्वासङ्ख्यातप्रदेशसूक्ष्मत्वलक्षणा धर्मा धर्माधर्मगगनास्तिकायपुद्गलैःसाधारणाः येऽपि च सत्त्वप्रमेयत्वमित्वगुणित्वा दयःसर्वपदार्थैः साधारणास्ते सर्वेऽपि प्रतीयन्ते,यदा तु ज्ञानदर्चनादिलक्षणोजीवः किंवाऽन्यलक्षण इत्याशङ्का तदैवमवधारणविधिः-स्यात् ज्ञानादिलक्षण एव जीवः, अत्र जीवशब्देन जीवशब्दवाच्यतामात्र प्रतीयते, ज्ञानादिलक्षण एवेत्यन्यलक्षणब्युदासः, स्यात्पदप्रयोगात्तु साधारणासाधारणधर्मपरिग्रहः, यदा तु जगति जीवोऽस्ति किं वा नेत्यसम्भवाशङ्का तदैवमवधारणं-स्थादस्त्येव जीवः, अत्रापि जीवशब्देनजीवशब्दवाच्यताऽधिगतिः, स्यात्पदप्रयोगात् साधारणासाधारणधर्मपरि. ग्रहः, अस्त्यवेत्यवधारणादभावाशङ्काव्यवच्छेदः, एवमन्यत्रापि साक्षात् गम्यमानतया वा स्यात्पदप्रयोगपुरःसरं यथायोगमवधारणविधिः सम्यक्प्रवचनार्थ जानानेन प्रयोक्तव्यः, अवधारणाभावे तु जीवादिवस्तुतत्त्वव्यवस्थाविलोपप्रसङ्गः, तथाहि-यद्यन्यव्यवच्छेदेन ज्ञानदर्शनोपयोगलक्षणो जीव एवेति नावधार्यते तहिं अजीवोऽपि तल्लक्षणः स्यादिति जीवाजीवव्यवस्थाविलोपः, तथा यदि ज्ञानदर्शनोपयोगलक्षण एव जीव इत्ययोगव्यवच्छेदो नाभ्युपगम्येत tato'nyatkima MC-%A4%AMACROCE - % %* * % Jain Education Internations For Private & Personal use only Page #146 -------------------------------------------------------------------------- ________________ श्रीआवश्यक मलय. वृत्ती उपोद्घाते स. ॥ 370 ॥ प्यजीवानुगतमजीवसाधारणं वा तथालक्षणमाशझोत, तथा च जीवेतरविभागपरिज्ञानाभावः, ततो यथा सम्यग्वादि- प्रमाणन त्वमिच्छता सर्वत्र स्यात्पदप्रयोगः साक्षात् गम्यो वाऽनुश्रियते तथा यथायोगमवधारणविधिरपि, अन्यथा यथावस्थितव- विचार स्तुतत्त्वप्रतिपत्त्यनुपपत्तेः,न चावधारणविधिः सिद्धान्ते नानुमत इति वक्तव्यं, तत्र तत्र प्रदेशेऽनेकशोऽवधारणविधिदर्शनात्, तथाहि-"किमियं भंते ! कालोत्ति पवुच्चै 1, गोयमा ! जीवा चेव अजीवा ceva"tti, स्थानाङ्गेऽप्युक्तम्-"जदत्थिं च णं लोएतं सर्व दुप्पडोयारं, तंजहा-जीवा चेव अजीवा चेव" तथा "जह चेव उ मोक्खफला, ANA आराहिया जिणिदाणमित्यादि, या त्ववधारणी भाषा प्रवचने निषिध्यते सा कचित् तथारूपवस्तुतत्त्वनिर्णयाभावात् कचिदेकान्तप्रतिपादिका वा, न तु सम्यगयथावस्थितवस्तुतत्त्वनिर्णये स्यात्पदप्रयोगावस्थायामिति । दिगम्बरी त्वियं प्रमाणनयपरिभाषा-सम्पूर्ण-4 वस्तुकथनं प्रमाणवाक्यं, यथा स्याज्जीवः स्याद्धर्मास्तिकाय इत्यादि, वस्त्वेकदेशकथनं नयवादः, तत्र यो नाम नयो नयान्तरसापेक्षः स नय इति वा सुनय इति वोच्यते, यस्तु नयान्तरनिरपेक्षः स दुर्नयो नयाभास इति, तथा चाहाकलङ्क:"मेदाभेदात्मके ज्ञेये, भेदाभेदाभिसन्धयः । यतोऽपेक्षानपेक्षाभ्यां, लक्ष्यन्ते न्य्दुर्न्याः॥1॥" अस्याः कारिकाया लेशतो व्याख्या-भेदो-विशेषोऽभेदः-सामान्यं तदात्मके, सामान्यविशेषात्मके इत्यर्थः, ज्ञेये-प्रमाणपरिच्छेद्ये वस्तुनि ये मेदामेदाभिसन्धयः-सामान्यविशेषविषयाः पुरुषाभिप्रायाः अपेक्षानपेक्षाभ्यां लक्ष्यन्ते ते यथासङ्ख्यं नयदुर्नया ज्ञातव्याः, किमु . ॥ कं भवति ?-विशेषसाकाङ्क: सामान्यग्राहको वाऽभिप्रायः सामान्यसापेक्षो विशेषग्राहको वा नयः, इतरेतराकानरहितस्तु दुर्नयः, नयचिन्तायामपि ते दिगम्बराः स्वात्पदप्रयोगमिच्छन्ति, तथा चाकलङ्कएव प्राह-"nayo'pi tathaiva samya 4 +% % %AX Jain Education in For Private & Personal use only Hos.jainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ % % % % RA%ARCRA%AAM+ गेकान्तविषयः स्यादि" ति, अत्र टीकाकारेण व्याख्या कृता-नयोऽपि-नयप्रतिपादकमपि वाक्यं, न केवलं प्रमाणवाक्यमित्यपिशब्दार्थः, तथैव-स्यात्पदप्रयोगप्रकारेणैव सम्यगेकान्तविषयः स्यात्, यथा स्यादस्त्येव जीव इति, स्यात्सदप्रयोगाभावे तु मिथ्यकान्तगोचरतया दुर्नय एव स्यादिति, तदेतदयुक्त, प्रमाणनयविभागाभावप्रसक्तः, तथाहि-स्थाजीव एवेति किल प्रमाणवाक्यं, स्यादस्त्येव जीव इति नयवाक्यं, एतच्च द्वयमपि लघीयस्त्रय्यलङ्कारे साक्षादकलनोदाहृतं, अत्र चोभयत्राप्यविशेषः, तथाहि-स्याज्जीव एवेत्यत्र जीवशब्देन प्राणधारणनिबन्धना जीवशब्दवाच्यताप्रतिपत्तिः, अस्तीत्यनेनोद्भूताकारशब्दप्रयोगादजीवशब्दवाच्यतानिषेधः, स्याच्छब्दप्रयोगतोऽसाधारणसाधारणधर्माक्षेपः, स्यादस्त्येव जीव इत्यत्र जीवशब्देन जीवशब्दवाच्यताप्रतिपत्तिरस्तीत्यनेनोद्भूतविवक्षितास्तित्वावगतिः एवकारप्रयोगात्तु यदाशङ्कितं सकलेऽपि जगति जीवस्य नास्तित्वं तद्व्यवच्छेदः, स्यात्पदप्रयोगाद् साधारणासाधारणप्रतिपत्तिरित्युभयत्राप्यविशेष एव, तथा च सिद्धव्याख्याता न्यायावतारविवृतौ स्यादस्त्येव जीव इति प्रमाणवाक्यमुपन्यस्तवान् , तथा च तद्गतो ग्रन्थः "यदा तु प्रमाणब्यापारमविकलं परामृश्य प्रतिपादयितुमभिप्रयन्ति तदा अङ्गीकृतगुणप्रधानभावाऽशेषधर्मसूचककथ* चित्पर्यायस्याच्छन्दविभूषितया सावधारणया च वाचास्यादस्त्येव जीव इत्यादिकया (वदेत्त) तोऽयं स्याच्छब्दसंसूचिताभ्यन्तरीभूतानन्तधर्मकस्य साक्षादुपन्यस्तजीवशब्दक्रियाभ्यां प्रधानीकृतात्मभावस्यावधारणव्यवच्छिन्नतदसम्भवस्य वस्तुनः सन्दर्शकत्वात् सकलादेश इत्युच्यते, प्रमाणप्रतिपन्नसम्पूर्णार्थकथनमिति yAvadi"tyAdi, तस्मादस्मदुकैव प्रमाणनयव्यवस्था समीचीना, यथा यो नाम नयो नयान्तरसापेक्षः परमार्थतः स्यात्पदप्रयोगमभिलषन् सम्पूर्ण वस्तु गहातीति प्रमा -% ***404 * Jain Education in For Private & Personal use only jainelibrary.org | Page #148 -------------------------------------------------------------------------- ________________ श्रीआव- णान्तर्भावी, नयान्तरनिरपेक्षस्तु नयो नयः, स च नियमान्मिथ्यादृष्टिरेव सम्पूर्णवस्तुग्राहकत्वाभावादिति, ते च नया श्यक मल-मूलभेदापेक्षया सष्ठ, तथा चाह-नैगमः सङ्ग्रहः व्यवहारः ऋजुसूत्रश्चैव भवति बोद्धव्यः शब्दश्च समभिरूढः एवंभूतश्चेति ya0 वृत्तौ मूलनया इति गाथासमुदायार्थों निगदसिद्धः ॥ अवयवार्थ तु प्रतिनयं नयाभिधाननिरुक्तिद्वारेण प्रतिपादयति उपोद्घाते ॥ 371 ॥ गेहिं माणेहिं मिणइत्ती णेगमस्स नेरुत्ती । सेसाणं तु नयाणं लक्खणमिणमो सुणह वोच्छं ॥ 755 ॥ न एकं नैकं, नायं नञ्, किन्तु न इति 'अन् स्वरे' इति न भवति, प्रभूतानीत्यर्थः, ततो नैकैः - प्रभूतसङ्ख्याकैर्मानैः - | महासामान्यावान्तर सामान्यविशेषादिविषयैः प्रमाणैर्मिमीते - परिच्छिनत्ति वस्तुजातमिति नैगमः, पृषोदरादय इतीष्टरूपनिष्पत्तिः, तथा चाह - 'इति' इयं नैगमस्य निरुक्तिः - निर्वचनं, उपलक्षणमेतत् तेन अन्यथाऽपि नैगम शब्दव्युत्पत्तिः परिभावनीया, तद्यथा - निश्चितो गमो निगमः- परस्परविविक्तसामान्यादिवस्तुग्रहणं स एव प्रज्ञादेराकृतिगणतया स्वार्थिकाण्प्रत्यय विधानात् नैगमः, यदिवा निगम्यन्ते परिच्छिद्यते इति निगमास्तेषु भवो योऽभिप्रायो नियतपरिच्छेदरूपः स नैगमः, अथवा गमाः- पन्थानो नैके गमा यस्य स नैगमः, पृषोदरादित्वात् ककारस्य लोपः, बहुविधवस्त्वभ्युपगमपर इत्यर्थः तथाहि - एष सत्तालक्षणं महासामान्यम्, अवान्तरसामान्यानि च द्रव्यत्वगुणत्व कर्म्मत्वादीनि, तथा अन्त्यान् विशेषान् सकलासाधारणरूपान् अवान्तरविशेषांश्च पररूपव्यावर्त्तनक्षमान् सामान्यादत्यन्तविनिर्लुठितस्वरूपान् प्रतिपद्यते, यतोऽसावेवमाह-संविन्निष्ठाः किल पदार्थव्यवस्थितयः, तत्र सर्वेष्वपि पदार्थेषु द्रव्यादिरूपेषु सत्सदित्यविशेषेण प्रत्यय उपजाधते, वचनं च, न चैते तथारूपे प्रत्ययवचने द्रव्यादिमात्र निबन्धने, द्रव्यादीनामसर्वव्यापकत्वात्, तथाहि यदि द्रव्य नैगमस्वरूपं ॥ 371 ॥ Page #149 -------------------------------------------------------------------------- ________________ S HEACHECHAIRECORE मात्रनिबन्धनः सदिति प्रत्ययस्तहिं स गुणादिषु न भवेत्, तत्र द्रव्यत्वाभावात्, गुणमात्रनिवन्धनत्वे द्रव्यादिषु न त स्यात् , तत्र गुणत्वाभावात्, एवं सर्वत्रापि भावनीयम्, ततोऽस्ति द्रव्यादिभ्यो व्यतिरिक्त महासत्ताख्यं नाम सामान्यं यदशादविशेषेण सर्वत्र संदिति प्रत्यय इति, तथा नवसु द्रव्येषु द्रव्यं द्रव्यमित्यनुगताकारप्रत्ययदर्शनात् द्रव्यत्वं नामावान्तरसामान्यं प्रतिपत्तव्यम् , एवं गुणत्वकर्मत्वगोरवाश्वत्वादीन्यपि, अमूनि चावान्तरसामान्यानि सामान्यविशेषा इत्युच्यन्ते, यत एतानि स्वस्वाधारविशेषेषु अनुगताकारप्रत्ययवचनहेतुत्वात् सामान्यानि विजा तीयेभ्यो व्यावर्त्तमानत्वाच्च विशेषा इति सामान्यविशेषाः, तथा तुल्यजातिगुणक्रियाधाराणां नित्यद्रव्याणां परमाहइण्वाकाशदिगादीनामत्यन्तव्यावृत्तिबुद्धिहेतुभूता विशेषाः,ते च योगिनामेव प्रत्यक्षा अस्मदादीनांत्वनुमेयाः, तथाहि-तुल्य जातिगुणक्रियाधाराः परमाणवो व्यावर्त्तकधर्मसम्बन्धिनो व्यावृत्तिप्रत्ययविषयत्वात् मुक्ताफलाभास्यन्तर्गतचिह्नमुक्का-12 फलवत् , ये चावान्तरविशेषा घटपटादीनामितरेतरव्यावर्तनक्षमास्ते आबालगोपालाङ्गनादिजनानामपि प्रत्यक्षाः, एते च महासामान्यावान्तरसामान्यान्तविशेषावान्तरविशेषाः परस्परविशकलितस्वरूपाः, तथैव प्रतिभासमानत्वात् , तथाहि-न सामान्यग्राहिणि विज्ञाने विशेषावभासोनापि विशेषग्राहिणि सामान्यावभासः ततः परस्परविनिलुण्ठितस्वरूपाः, तथा चात्र प्रयोगः यद्यथाऽवभासते तत्तथाऽभ्युपगन्तव्यं, यथा नीलं नीलतया, अवभासन्ते च परस्परविसकलितस्वरूपाः सामान्यविशेषा इति नैगमः, नन्वेष यदि सामान्यविशेषाभ्युपगमपरस्तहिं यत्सामान्यं तद्रव्यं ये तु विशेषास्ते पर्याया इति परमा-| सार्थतो द्रव्यास्तिकपर्यायास्तिकनयमतावलम्बित्वात् सम्यग्दृष्टिरेव, प्रतिपन्नजिनमतत्वात् , तथाविधसम्यग्जैनसाधुवत्, ALASALA-CA For Private & Personal use only Page #150 -------------------------------------------------------------------------- ________________ .x.x. श्रीआवश्यक मलय. वृत्ती उपोद्घाते 44444 स्वरूप ॥ 372 ॥ 45.2 ततः कथं मिथ्यादृष्टिः, तदेतदयुक्त, प्रतिपन्नजिनमतत्वासिद्धेः, परस्परविस कलितसामान्यविशेभ्युपगमात्, तथाहि-एष परस्परमेकान्ततो विभिन्नावेव सामान्यविशेषाविच्छति, गुणगुणिनामवयव्यवयविनां क्रियाकारकाणां चात्यन्तभेद,न पुन-- जनसाधुरिव सर्वत्रापि भेदाभेदौ, अतो मिथ्यादृष्टिः, कणादेनापि हि सकलमप्यात्मीयं शास्त्रं द्वाभ्यामपि द्रव्यास्तिकपर्यायास्तिकनयाभ्यां समर्थितं तथापि तन्मिथ्या, स्वविषयप्रधानतया परस्परमनपेक्षयोः सामान्यविशेषयोरभ्युपगमात्, उक्तं च-"जं सामन्नविसेसे परोप्परं वत्थुतो य सो भिन्ने । मन्नै अच्चंतमतो मिच्छादिट्ठी कणादोव ॥ 1 ॥ दोहिवि नएहिं नीयं सत्यमुलूगेण तहवि मिच्छत्तं । जं सविसयपहाणतणेण अन्नोन्ननिरवेक्खं ॥ 2 ॥ " (विशेषा.2194-5) अथ यदि सामा-18 न्यविशेषादिकं परस्परमेकान्तविभिन्नमिच्छति तथापि कथमसो मिथ्यादृष्टिः 1, उच्यते, तदभ्युपगमस्य विचार्यमाण स्याघटमानत्वात् , तथाहि-यदि परमपरं वा द्रव्यादिष्वनुगताकारप्रत्ययदर्शनादुपगम्यते तर्हि विशेष्वपि सामान्यं प्राप्नोति, तत्रापि विशेषो विशेष इत्यनुगताकारप्रत्ययदर्शनात्, न च तत्र तदभ्युपगम्यते, द्रव्यगुणकम्मस्वेव तदुपगमात, अन्यच्च-गोत्वाश्वत्वघटत्वपटत्वादिष्वपि सामान्येषु सामान्य सामान्यमित्यनुगताकारप्रत्ययोऽनुभूयते ततस्तत्रापि सामा. न्याभ्युपगमः, न च सामान्येष्वपि सामान्यमस्ति, 'निःसामान्यानि सामान्यानीति वचनात्, यदपि च तेन विशेषलक्षणमकारि 'येन बुद्धिर्वचनं वा पदार्थान्तरेभ्यो विशिष्यते स विशेष' इति तत्परापरभेदभित्रेषु सामान्येष्वपि लक्ष्यते, तथाहि-महासामान्यमपि सत्ताख्यं गोत्वादिभ्यो बुद्धिवचने विशेषयति, गोत्वादीन्यपि च सामान्यानि सत्ताख्यमहासामान्याश्वत्वाद्यवान्तरसामान्येभ्यः, अतः सामान्येष्वपि विशेषत्वप्रसङ्गः, तथा चात्र प्रयोगः-विधादाध्यासिताने सामान्यानि - OMSHESoti Jain Education Inter For Private & Personal use only Kaw.jainelibrary.org Page #151 -------------------------------------------------------------------------- ________________ विशेषाः पदार्थान्तरेभ्यो बुद्धिवचनविशेषकत्वात् , अन्त्यविशेषवत्, किञ्च-'त्रिपदार्थसत्करी सत्तेति वचनात् द्रव्यगुणकर्मसु सत्तासमवायात् सत्त्वाभ्युपगमः, स चासमीचीनः विकल्पद्वयानतिक्रमात् , तथाहि-सत्तासमवायात्सत्त्वं द्रव्यादेः |किं स्वरूपेण सतोऽसतः, न तावत्सतः, सत्त्वे तद्योगकल्पनावैयर्थ्यप्रसङ्गात् , यदि हि स्वरूपतो द्रव्यादीनि सन्ति वर्तन्ते ततः किं तेषां सत्तासमवाययोगपरिकल्पनेन?, वैयर्2यांदनवस्थाप्रसङ्गाच, तथाहि-यदि स्वरूपतः सत्स्वपि सत्तासमवाययोगपरिकल्पना ततः सत्तायामपि सत्तासमवाययोगः परिकल्पनीयः, सत्त्वाविशेषात्, तत्रापीयमेव वार्तेत्यनवस्था, अथासत इति पक्षः सोऽप्यश्लीलः, असतः खरविषाणस्येव सत्तासमवाययोगासम्भवात् , उक्तं च-"सत्ताजोगादसतो सओव सत्तं हवेज दबस्स? / असतो न खपुप्फस्स व सतो व किं सत्तया कजं ॥ 1 ॥ " (विशेषा. 2198) एवं द्रव्यत्वगुणत्वकर्मत्वादयोऽपि प्रतिषेध्याः, तत्राप्युकदोषानतिक्रमात्, तथाहि-द्रव्यत्वसामान्ययोगो द्रव्यस्य किं स्वरूपतो द्रव्यस्य सतः स्यादद्रव्यस्य वा ?, प्रथमपक्षे द्रव्यत्वसामान्ययोगपरिकल्पनावैयर्थ्यमनवस्थाप्रसङ्गश्च, द्वितीयपक्षे गुणकमादिष्वपि. द्रव्यत्वसामान्ययोगप्रसक्तिः, स्वतो द्रव्यत्वाभावाविशेषात्, एवं गुणकर्मत्वयोगप्रतिषेधोऽपि गुणकर्मसु प्रिभाव्नीय्ः। अपिच-गोत्वादिकं सामान्यं सर्वगतमसर्वगतं वा ?, सर्वगतं चेत्तर्हि प्रत्ययसाङ्कर्यप्रसङ्गः, तथाहिगोत्वादीनि सामान्यानि सर्वगतानि, ततो यथा गोत्वं गोषु गोत्वात् गौगोरिति प्रत्ययस्तथाऽश्वोऽश्व इत्यपि स्यात्, अश्वत्वसामान्यस्यापि तत्र विद्यमानत्वात्, यथा चाश्वेषु अश्वत्वसामान्यादश्वोऽश्व इति प्रत्ययस्तथा गौगौरित्यपि स्यात्, गोत्वसामान्यस्यापि तत्र विद्यमानत्वात् , न चैतदस्ति, तस्मानायं पक्षः श्रेयान्, अथासर्वगतमिति पक्षो, ननु तत्सामा A. 63 lain d an inte Brjainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ naigama श्रीआव-13 न्यमक्रियमनवयवं चाभ्युपगम्यते, ततो नोस्पित्सुपदार्थदेशमभिगन्तुमलमिति कथं तत्तत्र वर्तते !, अन्यच्च-सामान्यश्यक मल- युतासु व्यक्तिषु वृत्तिः सामान्यस्य किं सर्वात्मना प्रत्येकं उत एकदेशेन', यदि सर्वात्मना तर्हि यावत्यो व्यक्तयस्तावन्ति स्वरूपंय0 वृत्तो सामान्यानि प्रसक्कानि, व्यक्तयश्चानन्ता इति, अथैकदेशेनेति पक्षः, सोऽप्यपेशलः, एकं नित्यं निरवयवमक्रियमित्यभ्युप-11 उपोद्घाते गमक्षतिप्रसङ्गात् , एकदेशवृत्त्यभ्युपगमे सावयवत्वोपगमात् , किञ्च-तेष्वपि देशेषु कथं वर्तत इति चिन्त्यं, किं प्रत्येक सर्वात्मना उत एकदेशेन !, प्रथमपक्षे पूर्ववत्सामान्यानन्त्यप्रसक्तिः, द्वितीयपक्षे भूयोदेशपरिकल्पना, तत्रापि तेषु वृत्ती ॥ 373 ॥ देशान्तरपरिकल्पनमित्यनवस्था, एवं गुणेषु गुणिनोऽवयवेष्ववयविनः क्रियासु कारकस्य मिथो भेदाभ्युपगमे सर्वथा ते वृत्त्यनुपपत्तिः परिभावनीया । तदेवमेकान्ततः सामान्य विशेषादीनां भेदाभ्युपगमे सर्वमालूनविशीर्णमिति तदभ्युप. गमपरो नैगमनयो मिथ्यादृष्टिः, ततो जिनवचनानुसारेणैव सामान्यविशेषादिकमभ्युगन्तव्यं, तथा च सति न कश्चि-14 होषः, तथाहि-यो वस्तूनां समानपरिणामः स सामान्यं, सच सामान्यपरिणामोऽसमानपरिणामाविनाभावी, अन्यथा एकत्वापत्तितः सामान्यत्वस्यैवायोगात् , स चासमानपरिणामो विशेषः, उक्तंच-"वस्तुन एव समानः परिणामो यः स । एव सामान्यम् । असमानरतु विशेषो वस्त्वेकमुभयरूपं तु ॥ 1 ॥ " ततः सामान्यविशेषौ पररपरं भेदाभेदात्मकाविति न ॥ 373 ॥ पूर्वोक्तवृत्त्यसम्भवादिदोषावकाशा, अवयवानां च यः कोऽपि विशिष्टः सोऽवयवी, गुणाश्च सहवर्तिनः क्रमवर्तिनो वा द्रव्यस्य पर्यायविशेषाः, क्रियाऽपि च कारकस्य परिणामविशेषः, ततः सर्वत्रापि परस्परं मेदाभेदात्मकं तादात्म्यमिति 1-1-1-MEMirstNCONS-MS Page #153 -------------------------------------------------------------------------- ________________ * OCISCEOCROCRECORRO न वृत्त्यसम्भवदोषानुषङ्गः, 'sesANa'mityAdi, शेषाणामपि नयानां सङ्ग्रहादीनां लक्षणमिदं वक्ष्यमाणं, तच्च शृणुत, यत इदानीमेव वक्ष्ये-अभिधास्ये ॥प्र्तिज्ञ्यात्मेव् निर्वाहयति संगहियपिंडियत्थं संगहवयणं समासतो ति। ___ आभिमुख्येन गृहीतः-उपात्तः सङ्गृहीतः पिण्डितः-एकजातिमापन्नः अर्थो-विषयोऽस्य तत्सनहीतपिण्डितार्थ सङ्घहस्य वचनं सङ्ग्रहवचनं समासतः-सङ्ग्रेपेण त्रुवते तीर्थकरगणधराः, किमुक्तं भवति ?-सामान्यप्रतिपादनपरः सङ्ग्रहनयः, शब्दव्युत्पत्तिश्चैवं-सङ्ग्रहाति-अशेषविशेषतिरोधानद्वारेण सामान्यरूपतया समस्तं जगदादत्ते इति सङ्ग्रहः, तथाहिअयमेवं मन्यते-सामान्यमेवैक तात्त्विक, न विशेषाः, ते हि भावलक्षणसामान्यात् व्यतिरिक्ता वा भवेयुरव्यतिरिक्ता वा ?, गत्यन्तराभावात् , प्रथमपक्षाभ्युपगमे न सन्त्येव विशेषाः, भावात् व्यतिरिक्तत्वात् गगनकुसुमवत्, अथ द्वितीयः *पक्षस्तहि विशेपा अपि भावमात्रमेव, तथाहि-भावमात्रं विशेषास्तदव्यतिरिक्तत्वाद्, इह यत् यस्मादव्यतिरिक्तं तत्त देव, यथा भावस्य स्वरूपं, अव्यतिरेकिणश्च भावाद्विशेषा इति । किंच-विशेषाग्रहो विशेषेण त्याज्यो विशेषव्यवस्था पकप्रमाणाभावात् , तथाहि-भेदरूपा विशेषाः, न च ते कञ्चित्यमाणभेदमवगाहंते, प्रत्यक्षं हि भावसम्पादितसत्ताकमतस्तहै मेव साक्षात्कर्तुमलं, नाभांवम् , अभावस्य सकलशक्तिविष्टब्धरूपतया तदुत्पादने व्यापाराभावात् , अनुत्पादकस्य च साक्षा करणे सर्वसाक्षात्करणप्रसङ्गः, तथा च सति विशेपाभावात् सर्वो द्रष्टा सर्वदर्शी स्यात् , अनिष्टं चैतत्, तस्माद्भावग्राहक। मेव प्रत्यक्षमेष्टव्यं, स च भावः सर्वत्राविशिष्टस्तथैव च तेन ग्राह्य इति न प्रत्यक्षाद्विशेषावगतिः, नाप्यनुमानादिः, pratya-[8] Jain Education temational For Private & Personal use only Page #154 -------------------------------------------------------------------------- ________________ श्रीभाव श्यक मल ya0 वृत्तौ उपोद्घाते ॥ 374 ॥ Jain Education Int क्षपूर्वकत्वाच्छेषप्रमाणवर्गस्य, ततः सामान्यमेव परमार्थसत् न विशेषा इति सङ्ग्रहः, एष च सामान्यमात्राभ्युपगमपरत्वान्मिथ्यादृष्टिः सुप्रतीत एव । वच्चै विणिच्छ्यत्थं ववहारो सङ्घदवेसु । / 756 / / व्रजति - गच्छति निः- आधिक्येन चयनं चयः, अधिकश्चयो निश्चयः - सामान्यः विगतो निश्चयो विनिश्चयः - सामा न्याभावः तदर्थे - तन्निमित्तं, सामान्याभावायेति भावार्थः, व्यवहारो नयः क्व ? - 'सर्वद्रव्येषु' सर्वद्रव्यविषये, व्युत्पत्तिचैवं व्यवहरणं व्यवहारः, यदिवा विशेषतोऽवहियते - निराक्रियते सामान्यमनेनेति व्यवहारः, विशेषप्रतिपादनपरो व्यवहारनय इत्यर्थः, स ह्येवं विचारयति - सदित्युक्तो हि घटपटाद्यन्यतमो विशेष एव कोऽप्यनिर्द्दिष्टस्वरूपः प्रतीयते, न सङ्ग्रहनयसंमतं सामान्यं, तस्यार्थक्रियासामर्थ्यविकलतया सकललोकव्यवहारपथातीतत्वात्, ततो विशेष एवास्ति न सामान्यं इतश्च न सामान्यम्, उपलब्धिलक्षणप्राप्तस्य तस्यानुपलब्धेः इह यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तदसदिति व्यवहर्त्तव्यं यथा क्वचित् केवलभूतलप्रदेशे घटः, न चोपलभ्यते उपलब्धिलक्षणप्राप्तं सत् सङ्ग्रहनयसम्मतं सामान्यमिति स्वभावानुपलब्धिः, अपिच - सामान्यं विशेषेभ्यो व्यतिरिक्तं वा स्यादव्यतिरिक्तं वा ?, यद्याद्यः पक्षस्तर्हि सामान्यस्या। भाव एव, विशेषव्यतिरिक्तस्य सामान्यस्यासम्भवात्, नहि मुकुलितार्द्धमुकुलितादिविशेषविकलं किमपि गगनकुसुममस्तीति परिभावनीयमेतत्, अथाव्यतिरिक्तं ततो विशेषा एव, न सामान्यं, तदव्यतिरिक्तत्वात्, तत्स्वरूपवत् उक्तं ca"annamaNannaM च मयं सामण्णं ? जै विसेसतोऽणन्नं । तम्मत्तमण्णमहवा नत्थि तयं निबिसेसंति ॥ 1 ॥ " ( vi0 2216) संग्रहव्यवहारौ ॥ 374 ॥ wjainelibrary.org Page #155 -------------------------------------------------------------------------- ________________ आ AUCRACAAAAAACK यदपि चोतं-'प्रत्यक्षं भावसम्पादितसत्ताकमतस्तमेव sAkSAtkartuma'mityAdi, तदपि बालिशजल्पितं, प्रत्यक्षं हि नाम तेन सम्पादिसत्ताकमुच्यते यदुत्पन्नं सत् प्रत्यक्षं साक्षात्करोति, कुरुते च प्रत्यक्षं साक्षात् घटपटादिरूपं विशेषं, न सन* हनयसम्मतं सामान्यं, न विशेषो घटपटादिरूपोऽभावो, भावात्मकत्वात्, ततो नार्थक्रियाशक्तिविकल इत्यदोषः, ततो विशेष एव प्रत्यक्षादिप्रमाणप्रसिद्धो न सामान्यमिति सामान्याग्रह एव त्याज्यो, न विशेषाप्रहः, किंच-यदेवार्थक्रियाकारि तदेव परमार्थसत्, न च सामान्य दोहदाहादिक्रियासूपयुज्यते, किन्तु विशेषा एव गवादयः, ततस्त एव तात्त्विका न सामान्यमिति । एष व्यवहारनयो लोकसंव्यवहारपरः ततो यदेव लोकोऽमिमन्यते तदेवैषोऽपि, न शेष सन्तमपि, लोकश्च भ्रमरादौ तत्त्ववृत्त्या पश्चवर्णाद्युपेतेऽपि कृष्णवर्णादित्वमेव प्रतिपन्नस्तस्य स्पष्टतयोपलभ्यमानत्वात् , तत एषोऽपि तदनुयायितया तदेवेच्छति, न शेषान् सतोऽपि शुक्लादीन् वर्णान् , उकं च-"बहुतरौत्ति तयं चिय गमेति संतेवि सेसए मुयई" ( वि. 2221 ) इति शेषकान्-शुक्लादिवर्णान् सतोऽपि मुञ्चति-न प्रतिपद्यते इति । उक्तो व्यवहारनयः, साम्प्रतमृजुसूत्रनयमाह पचुप्पण्णग्गाही उज्जुसुओ नयविही मुन्नेय्यो। साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानमित्यर्थः, यदिवा प्रति प्रति उत्पन्न प्रत्युत्पन्न, भिन्नन्यक्तिस्वामिकमित्यर्थः, तद् 4/गृहातीत्येवंशीलः प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधि तव्यः, तत्र ऋजु-प्रगुणम्-अकुटिलमतोतानागतपरकीयवक्रपरि-18 त्यागात् वर्तमानक्षणविवर्ति स्वकीयं च सूत्रयति-निष्टंकितं दर्शयतीति ऋजुसूत्रः, यदिवा ऋजुश्रुत इति शब्दसंस्कारः, %aa% AA% Jain Education inte jainelibrary.org Page #156 -------------------------------------------------------------------------- ________________ - श्रीआव- तत्र ऋजु पूर्वोक्तवऋविपर्ययादभिमुखं श्रुतं तु-ज्ञानं, अभिमुखं ज्ञानमस्येति ऋजुश्रुतः, शेषज्ञानानभ्युपगमात्, तथाहि- ऋजुसूत्रश्यक मल- एप मन्यते यदतीतमनागतं वा तत् यथाक्रम विनष्टत्वादलब्धात्मलाभत्वाच्च नार्थक्रियासमर्थ, नापि प्रमाणगोचरः, शब्दी य. वृत्ती अथवा क्रियासमर्थ प्रत्यक्षादिप्रमाणपथमवतीणं वस्तु, न शेषम्, अन्यथा खरविषाणादेरपि वस्तुत्वप्रसकेः, ततोऽर्थक्रिउपोदयायासामर्थ्य विकलत्वात् प्रमाणपथातीतत्वाच्च नातीतमनागतं वा वस्तु, यदपि च परकीयं वस्तु तदपि परमार्थतोऽसत्, निष्प्रयोजनत्वात् , "न विगयमणागयं वा भावोऽणुवलद्धितो खपुप्फ व । न य निप्पओयणाओ परकीयं प्र्ध्न्न्मिती॥375॥ ॥ 1 ॥ " (वि. 2225 ) ति, एष च ऋजुसूत्रो वार्त्तमानिकं वस्तु प्रतिपद्यमानो लिङ्गवचनभिन्नमप्येक प्रतिपद्यते, तत्रै कमपि त्रिलिङ्ग यथा तटस्तटी तटं, तथैकमपि एकवचन द्विचनबहुवचनवाच्यं, यथा गुरुर्गुरवः गोदौ ग्रामः आपो जलं15 दाराः कलत्रमित्यादि, निक्षेपचिन्तायां नामस्थापनाद्रव्यभावरूपाश्चतुरोऽप्यसौ निक्षेपानभिमन्यते, उक्तं च-"तम्हा निययं संपैकालीणं लिंगवयणभिन्नपि । नामादिभेयविहियं पडिवजइ वत्थुमुज्जुसुतो ॥ 1 ॥ " (दि. 2226) उक्त्। ऋजुसूत्रः, सम्प्रति शब्दनयमाह- .. - इच्छइ विसेसिययरं पञ्चप्पण्णो नओ स्द्दो॥751॥ इच्छति-प्रतिपद्यते विशेषिततरं-नामस्थापनाद्रव्यविरहेण समानलिङ्गवचनपर्यायध्वनिवाच्यत्वेन च प्रत्युत्पन्नं ॥ 375 ॥ वर्तमानं नयः शब्दः, शब्द्यते-प्रतिपाद्यते वस्त्वनेनेति शब्दः-शब्दस्य वाच्योऽर्थः स एव येन नयेन तत्त्वतो गम्यते न शेषःस नय उपचारात् शब्द इत्युच्यते, अस्य च द्वितीयं नाम साम्प्रत इति, साम्प्रतवस्त्वाश्रयणात् साम्प्रतः, तथाहि-एषोऽपि For Private & Personal use only Page #157 -------------------------------------------------------------------------- ________________ ऋजुसूत्रनय इव साम्प्रतमेव वस्त्वभ्युपगच्छति, नाप्यतीतमनागतं वा, नापि वर्तमानमपि परकीयम् , अपिच-निक्षेहै। पचिन्तायां भावनिक्षेपमेव केवलमेष मन्यते, न नामादीन् निक्षेपान् , तथा च नामादिनिक्षेपनिराकरणार्थ प्रमाणमाह नामस्थापनाद्रव्यरूपा घटा न घटाः, घटकार्यकारित्वाभावात् , यत् यत् घटकार्यकारि न भवति तत् न घटो, यथा पटः, तथा चामी घटा घटकार्यकारिणो न भवन्ति तस्मान्न घटा इति नामादिघटानां घटत्वाभावः, इतश्च घटत्वाभावः, तल्लिङ्गादर्शनात् , न खलु नामादिघटेषु घटलिङ्गं पृथुवुनोदराद्याकाररूपं जलधारणरूपं वा किमप्युपलभामहे, अनुपलभमानाश्च तेषु कधं घटव्यपदेशप्रवृत्तिमिच्छामः?, अपिच-नामादीन् घटान् घटत्वेन व्यपदिशत ऋजुसूत्रस्य प्रत्यक्षविरोधः, अघटस्वरूपतया पटादीनामिव तेषां प्रत्यक्षत उपलभ्यमानत्वात् , उक्तं च-"नामादयो न कुंभा तकजाकरणतोपडाइव । पच्च क्खविरोहातो तल्लिंगाभावतो यायि ॥ 1 ॥ " (वि. 2229) अन्यच्च-एप लिङ्गवचनभेदाद्वस्तुनो भेदः प्रतिपद्यते, यथाऽन्य है। तएव तटीशब्दवाच्योऽर्थः अन्य एव तटशब्दस्य पुल्लिङ्गस्य, तथाऽन्य एव गुरुरित्येकवचनवाच्योऽर्थः अन्य एव गुरव इति वहुवचनवाच्यः, ततो न बहुवचनवाच्योऽर्थ एकवचनेन वक्तुं शक्यते, नाप्येकवचनवाच्यो वहुवचनेन, तथा न पुल्लिङ्गोऽर्थो नपुंसकलिङ्गेन वक्तुं शक्यो नापि स्त्रीलिङ्गेन वक्तुं शक्यः, नापि नपुंसकलिङ्गः पुंल्लिङ्गेन स्त्रीलिङ्गेन वा, नापि स्त्रीलिङ्गः पुल्लिङ्गेन नपुंसकलिङ्गेन वा, अर्थाननुयायितया तेषामर्धतो भिन्नत्वात् , तथा चात्र प्रयोगः-ये परस्परमर्थतोऽननुयायिनस्ते भिन्नार्था इति व्यवहर्त्तव्याः, यथा घटपटादिशब्दाः, परस्परमर्थतोऽननुयायिनश्च लिङ्गवचनभेदभिन्नाः शब्दा इति, ये विन्द्रशक्रपुरन्दरादयः शब्दाः सुराधिपादिल्क्स्स्न्न्मेक्म्भिन्न्लिन्ग्ग्व्च्न्म्धिकृत्याभिन्न्लिन्ग्ग्या। ra-mas-M- MAKAL Page #158 -------------------------------------------------------------------------- ________________ % श्रीआव-18चनास्तेषामभिन्नोऽर्य इत्येकार्यता,उक्तंच-"धणिभेयातो भोथीपुंलिंगाभिहाणवच्चाणं । पडकुंभाण व जुत्तो तेणाभिन्नत्यश्यक मल- मिहंतं ॥ 1 ॥ " (वि.2234) atra'dhaNibheyAu'tti ध्वनिभेदात् अननुयाय्यर्थतया, अर्थतःशब्दरूपस्याभेदात् ,'तेणामिन- भिल्डौ यः वृत्तौ त्यमिहं तंति तेन-तस्मात्कारणात् तत् लिङ्गं वचनं वा अभिन्नार्थमिष्टं, यादृशमर्थे लिङ्गे तादृशमेव तद्वाचकस्य शब्द-18 उपोद्घाते स्येष्टं नान्यादृशम् , अत एव चाभिन्नवचनाः पर्यायशब्दा एकार्धास्तेषामर्थभेदाभावात् , तथा च शब्दनयमतं सर्वमपि सङ्ग ण्हताप्रव्यपादिभाष्यकृता-"तोभावोच्चिय वत्थु विसेसियमभिन्नलिंगवयणं च । बहुपज्जायपि मयं सदत्यवसेण सहस्साशा" ॥ 376 ॥ (वि.2235) अस्या गाथाया लेशतो व्याख्या-तत इत्युपसंहारे, ततःशब्दनयस्य शब्दार्थवशेन-शब्दगतान्वर्थशब्दार्थस-18 द्रामाश्रयेण भाव एव वस्तु मतं,न नामादिकं,तदपि च भावरूपं वस्तु विशेषितं-स्वपर्यायविशेषितं परपर्यायविशेषितं च मतं, तथा अभिन्नलिङ्गवचनं बहुपर्यायमपि मतमिति ॥ उक्तः शब्दनयः, सम्प्रति समभिरूढमाह - वत्थूओ संकमणं होह अवत्थू नये समभिरूडे । / वस्तुनो-घटाख्यादिकस्य सङ्कमणम्-अन्यत्र कुटाख्यादौ गमनं, किं', भवति अवस्तु, असदित्यर्थः, नये पर्यालो-1 ध्यमाने, कस्मिन्नये इत्याह-'समभिरूढे' सम्-एकीभावेन अभिरोहति-व्युसत्तिनिमित्तमास्कन्दति शब्दप्रवृत्तौ यः स समभिरूढः तस्मिन् , एष हि पर्यायशब्दानामपि प्रविभक्कमेवार्थमभिमन्यते, यथा घटनात् घटः, विशिष्टा काचनापि ॥ 376 ॥ लाया चेष्टा युवतिमस्तकाचारोहादिलक्षणा स परमार्थतो घटशब्दवाच्या तद्वत्यर्थे पुनर्घटशब्दः प्रवर्त्तते उपचारात्, एवं 'कुट कौटिल्ये' कुटनात् कुरः, अत्र पृथुबुनोदरकम्बुग्रीवाद्याकारकौटिल्यं कुटशन्दवाच्वं, तथा 'उभ उंभ पूरणे चनं बहुपयोयमानत्यूओ संकमणहयादौ गमनं, कि-युसत्तिनिमित्तमा TA, विशिष्टा काचारात, कर नये स्म्भिरूद्दे। ****% ने, कस्मिन्नये इत्याह मणम् अन्यत्र कुटास्यादौ w.jainelibrary.org Jain Education inte Page #159 -------------------------------------------------------------------------- ________________ Jain Education inte कुः पृथिवी तस्यां स्थितस्य उंभनात् - पूरणात् कुम्भः, अत्र यत् पृथिव्यां स्थितस्य पूरणं तत् कुम्भशब्दवाच्यम्, एवं सर्वेषामपि पर्यायशब्दानां नानात्वं प्रतिपद्यते, वदति च-न शब्दान्तराभिधेयं वस्तु द्रव्यं पयोयो वा तदन्यशब्दवाच्यवस्तुशब्दरूपतां सङ्क्रामति, न खलु पटशब्दवाच्योऽर्थो जातुचिदपि घटशब्दवाच्यवस्तुरूपतामा स्कन्दति, तथाऽनुपलम्भात्, आस्कन्दने वा वस्तुसाङ्कर्यापत्तिः, तथा च सति सकललोकप्रसिद्ध प्रतिनिय त विषयप्रवृत्तिनिवृत्त्यादिव्यवहारोच्छेदप्रसङ्गः, उक्तं च - " दबं पज्जाओ वा वत्युं वयणंतराभिधेयं जं । न य तं तदन्नभावं संकमए संकरो मा भू ॥ 1 ॥ " ( 2237 ) ततो घटादिशब्दवाच्यानामर्थानां कुटादिशब्दवाच्यार्थरूपताऽनास्कन्दनात् न कुटादयः शब्दा घटाद्यर्थवाचका इति विभिनार्थाः पर्यायशब्दाः प्रमाणयति च - इह ये ये प्रविभक्तव्युत्पत्तिनिमित्तकाः शब्दास्ते ते भिन्नार्थाः, यथा घटपटशकटादिशब्दाः, भिन्नव्युत्पत्तिनिमित्तकाश्च पर्यायशब्दा इति, यत्पुनरविचारितप्रतीतिबलादेकार्थाभिधायकत्वं पर्यायशब्दानामभिधीयते तदसमीचीनमतिप्रसङ्गात्, तथाहि - यदि युक्तिरिक्ताऽपि प्रतीतिः शरणीक्रियते तर्हि मन्दमन्दप्रकाशदवीयसि देशे सन्निविष्टमूर्त्तयो विभिन्ना अपि निम्बकदम्बाश्वत्थकपित्थादय एकतर्वाकारत्वमाविभ्राणाः प्रतीतिपथमनुयन्तीत्येकतयैव तेऽभ्युपगन्तव्याः, न चैतदस्ति, विविक्ततत्स्वरूपग्राहितत्प्रत्यनीकप्रत्ययोपनिपात बाधितत्वेन पूर्वप्रतीतेविंवितानामेव तेषामभ्युपगमात्, एवमत्रापि भावनीयम्, अन्यच्च - शब्दनय ! यदि त्वया परस्परमर्थतो भिन्नत्वाल्लिङ्गवचनभिन्नानां शब्दानां भिन्नार्थता व्यवहियते ततः पर्यायशब्दानामपि किं न भिन्नार्थताव्यवहारः क्रियते 1 तेषामपि परस्परमर्थतो भित्वात्, आह च भाष्यकृत् - " घणिभेयातो भेओऽणुमओ जै लिंगवयणभिन्नाणं । घडपडवञ्चाणंपि ainelibrary.org Page #160 -------------------------------------------------------------------------- ________________ श्रीआव श्यक मल ya0 वृत्तौ उपोद्घाते ॥ 377 ॥ व घडकुडवाण किमणिट्ठो 1 ॥ 1 ॥ ( वि. 2240 ) तस्मान्नैकार्थवाचिनः पर्यायध्वनय इति । उक्तः समभिरूढः, | इदानीमेवंभूतमाह वंजण अत्थतदुभए एवंभूओ विसेसेइ ॥ 758 ॥ व्यज्यते अनेन व्यनक्तीति व्यञ्जनं-शब्दः अर्थस्तु तद्गोचरः तच्च तत् उभयं च तदुभयं - शब्दार्थलक्षणमेवंभूतो नयो विशेषयति । इदमत्र हृदयम् - शब्दमर्थेन विशेषयति अर्थं च शब्देन, तथा चाह भाष्यकृत् - " vaMjaNamatyeNa'tthaM * च वंजणेणोभयं विसेसेइ । जह घडसद्दं चेट्ठावया तहा तंपि तेणेव ॥ 1 ॥ " ( वि. 2252 ) अस्या गाथाया लेशतो व्याख्या* व्यञ्जनं शब्दमर्थेन विशेषयति, अर्थवशात् नैयत्ये व्यवस्थापयतीत्यर्थः, यथा स एव तत्त्वत्तो घटशब्दो यश्चेष्टावन्तमर्थं प्रतिनियतं व्यवस्थापयतीति भावः, यथा वा घटशब्दवाच्यत्वेन प्रसिद्धा चेष्टा सा घटनात् घट इति व्युत्पत्त्यर्थपरिभावनाबलाद् योषिदादि मस्तकारूढस्य घटस्य जलाहरणादिक्रियारूपा द्रष्टव्या, न तु स्थानभरणक्रियारूपा, एवमुभयं - शब्दे - नार्थमर्थेन शब्दं विशेषयति, अत्रैव चोदाहरणमाह - 'जह घडसद्द मित्यादि, यथा घटशब्दं चेष्टावताऽर्थेन नियमयति, स एव तत्त्वतो घटशब्दो यश्चेष्टावन्तमर्थं प्रतिपादयति, तथा तमप्यर्थं तेनैव - शब्देन नियमयति, यथाघटशब्दवाच्या चेष्टा घटनात् घट इति व्युत्पत्तिबलेन योषिदादिमस्तकादिरूढस्य घटस्य जलाहरणक्रियारूपा द्रष्टव्येति । एवं चैष व्युत्पत्तिनिमित्तार्थास्तित्वभूषितमेव तात्त्विकं शब्दमभिलषन् य एवं पञ्चेन्द्रियत्रिविधबलादिरूपाने दशविधान् प्राणान् धारयति स एव नारकादिरूपः सांसारिकः प्राणी जीवशब्दवाच्यो, न सिद्धः, तत्रोक्तस्वरूपप्राणधारणलक्षण 140 समभिरु दैवंभूतौ ॥ 377 ॥ Page #161 -------------------------------------------------------------------------- ________________ KARNEGORKAR व्युत्पत्तिनिमित्तासम्भवात् , सिद्धस्त्वात्मादिशब्दवाच्यः, अतति-सातत्येन गच्छति तांस्तान् ज्ञानदर्शनसुखादिपर्याया-14 नित्याद्यात्मादिशब्दव्युत्पत्तिनिमित्तसम्भवात् , उक्तं च-"एवं जीवं जीवो संसारी पाणधारणाणुगओ । सिद्धो पुण-12 ट्र रज्जीवो जीवणपरिणामरहिओत्ति ॥ 1 ॥ " (वि. 2256) एवम्भूतशब्दव्युत्पत्तिश्चैवम्-एवंशब्दः प्रकारवचनः, एवं यथा व्युत्पादितस्तं प्रकारं भूत-प्राप्तः एवंभूतः-शब्दस्तत्समर्थनप्रधानो नयोऽप्येवंभूतः उपचारात्, एवंभूतशब्दसमर्थना है चास्य प्रागेवोपदर्शिता, यथा यस्मिन्नर्थे शब्दो व्युत्पाद्यते स व्युत्पत्तिनिमित्तमर्थो यदैव स्वरूपतो वर्त्तते तदैव तं शब्द प्रवर्त्तमानमभिप्रेति, न शेषकालं, यथोदकाद्याहरणवेलायां योषिदादिमस्तकारूढो विशिष्टचेष्टावान् घटो घटशब्दवाच्यो, मन शेषो, घटशब्दप्रवृत्तिनिमित्तशून्यत्वात् , पटादिवत् , तथा घटशब्दोऽपि तत्त्वतः स एव द्रष्टव्यो यश्चेष्टावन्तमर्थ प्रतिपा-IN दयति, न शेषः, शेषस्य स्वाभिधेयार्थशून्यत्वादिति ॥अमीस्सां च नैगमादिनयानामनुयोगद्वारेषु प्रस्थकदृष्टान्तेन वसतिदृष्टान्तेन च मावना कृता, सा चोपयोगिनीति विनेयजनानुग्रहाय लेशतो वक्ष्यते, तत्रेयं प्रस्थकदृष्टान्तभावना-कोऽपि पुरुषः परशुमादाय वनं प्रति प्रचलितः, तं परशुसहायं गच्छन्तमवलोक्य अन्यः पृच्छति-क भवान् गच्छति !, स नैगमनयाभिप्रायेण पाह-प्रस्थकस्यानयनाय गच्छामि, तदभिप्रायेण हि यत् प्रस्थकनिमित्तं काष्ठं तदपि कारणे कार्योपचारात् प्रस्थक इति व्यवहियते, तथा लोकव्यवहारदर्शनाद्, एवमुत्तरत्रापि यथायोगमुपचारभावना भावनीया,ततः कोऽपितं पुरुष वृक्षं छिन्दानमुपलभ्य पृष्टवान-किं भवान् छिनत्ति,स प्राह-प्रस्थक छिनद्मि, मार्गे चागच्छन् केनापि पृष्टो यथा-किमिदं त्वया स्कन्धे समारोपितमिति !, स पाह-प्रस्थक, एवं वास्या वा काष्ठं तक्षन् उत्किरन् श्लक्ष्णीकुर्वन् पृष्टः sammevameva 51 *SHCRACACANCERCOSINGH For Private & Personal use only Page #162 -------------------------------------------------------------------------- ________________ श्रीआव नवद्वारे ya0 वृत्ती उपोद्घाते ॥ 378 ॥ वदति यथा प्रस्थक तक्ष्णोमि प्रस्थकमुत्किरामि प्रस्थकं श्क्ष्णीकरोमि, एवं तावद् द्रष्टव्यं यावन्नामाङ्कितः प्रस्थको भवति, तदेवं नैगमनयाभिप्रायेण यो नामाङ्कितः प्रस्थको यावच्च यदपि प्रस्थकनिमित्तं काष्ठं तत् सर्व प्रस्थकः, तत्र 2 प्रस्थकनामाङ्कितं प्रस्थकं वदन् विशुद्धो नैगम उच्यते, शेषस्त्वविशुद्धः, एवमेव व्यवहारोऽपि द्रष्टव्यः, तस्यापि लोकसंव्यवहार-18 दृष्टान्तः परतया नैगमवद्वैचित्र्यात्, सङ्घहनयवादी पुनराह-यो धान्यपरिमाणाय धान्यभृतः प्रस्थको वर्तते स एव प्रस्थकशब्दवाच्यो मानविशेषो,न शेषः, धान्यपरिमाणव्यापाररहितत्वात् ,प्रस्थकशब्दो हि परिमाणविशेषकरणव्यापृतकाष्ठमयवस्तुविशेषवाची, ततो यदैव धान्यपरिमाणकरणाय व्याप्रियते तदैव प्रस्थकशब्दवाच्यो, न शेषावस्थायामिति, उपचारस्वतात्त्विक इति न वस्तुविचारणायां तदवसरा, एष च सङ्ग्रहनयःसामान्यग्राही, ततो ये केचन जगति धान्यपरिमाणकरणाय व्याप्रियन्ते प्रस्थकास्ते सर्वेऽपि प्रस्थकत्वादेक एव प्रस्थक इति प्रतिपन्नः, ऋजुसूत्रस्तु अतीतस्य विनष्टत्वादनागतस्य चालब्धामलाभत्वात् परकीयस्य चावस्तुत्वात् य एवात्मीयो वर्तमानकाले धान्यपरिमाणाय व्याप्रियेत स एव प्रस्थको, नातीतो DU नानागतः परकीयो वेति मन्यते, तथा यत्तेन प्रस्थकेन परिमितं धान्यं तदपि प्रस्थक इत्याह, प्रस्थकोऽयमिति लोके व्यवहारनयदर्शनात् , त्रयाणां तु शब्दनयानां मतमिदं-यः प्रस्थकशब्दवाच्यार्थपरिज्ञानवान् स तत्त्वतःप्रस्थको नाम न काष्ठ-15 त ॥ 378 ॥ मयः, काऽत्र तेषां युक्तिरिति चेत् प्रस्थकादिकं हि नाम मानं,मानं च प्रमाणं,प्रमाणं च तदभिधीयते येन वस्तु परिच्छिद्यते, TU प्रमीयते-परिच्छिद्यते वस्त्वनेनेति प्रमाणमिति व्युत्पत्तेः, परिच्छेदश्च ज्ञानधर्मः, ज्ञानं च जीवादनन्यत्, ततः स कथं परिच्छेदो जीवं मुक्त्वाऽन्यत्राचेतने मूर्चे काष्ठमये प्रस्थके वर्चेत !, प्रमाणयन्ति च-विवादास्पदीभूतं काष्ठमयं प्रस्थकादि AAMRAPARICATIOLOGY JainEducation Inter For Private & Personal use only window.jainelibrary.org Page #163 -------------------------------------------------------------------------- ________________ na प्रमाणं, किन्तु यदेव प्रस्थकादिज्ञानं तदेव प्रमाणं, तेनैवाधिकृतवस्तुपरिच्छेदाद, तथा चात्र प्रयोगः-प्रस्थकज्ञानं प्रमाणं वस्तुपरिच्छेदकत्वात् , यद् यद्वस्तुपरिच्छेदकं तत्तत् प्रमाणं, यथा केवलज्ञानं, वस्तुपरिच्छेदकं च प्रस्थकज्ञानमिति, उत्कञ्च-"नाणं पमाणमिदं नाणसहावो स जीवतो Na'nno । किह पत्थयाइभावं वएज मुत्ताइएवं सो?॥1॥ न हि पत्थाइ पमाणं घडोव भुविचेयणाए विर्हातो। केवलमिव तन्नाणं पमाणमिट्ठ प्रिच्छेया॥2॥" अथ मन्येत-काष्ठघटितप्रस्था. दयोऽपि यथोकपरिच्छेदहेतुत्वात् प्रमाणमिति व्यवहियन्ते, तदयुक्तं, परिच्छेदहेतुत्वायोगात्, तद्धि तस्य हेतुरिति वक्तुं शक्यं यगावेऽवश्यं भवति यदभावे च यन्न भवति, अथवा प्रतिनियतकार्यकारणव्यवस्थाऽनुपपत्तेः, न च काष्ठघटितप्रस्थकादिभावेऽवश्यं परिच्छेदबुद्धिभावः, नालिकेरद्वीपायातस्य प्रस्थकादिदर्शनेऽपि तदुख्यसम्भवात् , नापि प्रस्थकापायभावे तदुद्ध्यभावः, कस्यापि कलनशक्तिसम्पन्नस्यातिशयज्ञानिनो वा प्रस्थकाद्यभावेऽपि धान्यराशेरवलोकनमात्रेण प्रस्थकपरिमाणोऽयं राशिः कुडवपरिमाणो वेत्यादिवुद्धिदर्शनात्, ततोऽन्वयव्यतिरेकासम्भवान काष्ठघटितः प्रस्थकादिः परिच्छेदहेतुः, यद्यपिच कथञ्चित्क्षयोपशमहेतुतया कदाचनापि निमित्तमात्रं भवति तथापि नैतावता तत्कारणत्वव्यपदेशः, अतिप्रसङ्गात्, किञ्च-परिच्छेदकारणं, तथापि यदि तत्कारणतया(कथंचित् प्रस्थादि)(तत्) प्रमाणमिति व्यपदेशभाजनं ततःप्रमेयमपि प्रमाणं प्रामोति, तस्यापि प्रमाणरूपज्ञानकारणत्वात् , तथा यानि निमित्तकारणानि आकाशकालदिगादीनि यानि च दधिभक्षणादीनि परम्परकारणानि तानि सर्वाण्यपि प्रमाणानि प्रामुवन्ति, तत्कारणत्वाविशेषात्, ततः सर्व प्रमाणं प्रसवमिति किमिदानी प्रमाण किमप्रमाणमिति प्रमाणाप्रमाणव्यवस्थाविलोपप्रसङ्गः, उक्कं च-"पत्थादओऽवि CON mA.sU.65 Jain Education Inte Page #164 -------------------------------------------------------------------------- ________________ तक्कारणंति माणं मई, न संतेसुं । जमसंतेसुवि बुद्धी कासइ संतेसुचि न बुद्धी ॥ 1 ॥ तकारणं तु वा जै पमाणमिट्ठ तओ पमेयंपि । सर्व्वं पमाणमेवं किमप्यमाणं पमाणं वा 1 ॥ 2 ॥ " (वि. 2245 - 6 ) ततः प्रस्थकपरिज्ञानमेव त्रयाणामपि शब्दनयानां प्रमाणं, न प्रस्थक इति, एष प्रस्थकदृष्टान्तः । सम्प्रति वसतिदृष्टान्तभावना क्रियते कोऽपि देवदत्तादिको भरुकच्छादौ वसन् केनापि पप्रच्छे-क ! भवान् वसति ?, नैगमनयाभिप्रायेणाह - लोके वसामि चतुर्द्दशरज्वात्मकलोकादनर्थान्तरत्वाद्भ रुक च्छादेर्निवास क्षेत्रस्येति भावः, दृश्यते चैवंविधो लोकेऽपि व्यवहारस्ततो न कश्चिद्दोषः, भूयोऽपि प्रच्छक आह-ननु लोकस्त्रिविधो भवति, ऊर्द्धलोकोऽधोलोकस्तिर्यग्लोकश्च तत्र क्व भवान् वसति ?, स प्राह - तिर्यग्लो के, तिर्यग्लोकोऽपि जम्बूद्वीपादिस्वयम्भूरमणपर्यवसानोऽनेकद्वीपसमुद्ररूपस्तत्र च भवान् वसति 1, स प्राह - जम्बूद्वीपे, जम्बूद्वीपेऽपि भरतैरावत हैमवत हिरण्यवत हरिवर्परम्यकदेव कुरूत्तर कुरुपूर्व विदेहापर विदेहरूपाणि दश क्षेत्राणि, तत्र दशसु क्षेत्रेषु मध्ये क्व भवान् वसति ?, स ब्रूते भरतक्षेत्रे, भर44 तक्षेत्रमपि द्विधा - दक्षिणभरतमुत्तरभरतं च तत्र व भवान् वर्त्तते ?, स प्राह - दक्षिणभरते, दक्षिणभरतेऽप्यनेकग्रामाकरनगरखेटकर्वटादिरूपाः सन्निवेशाः, ततः क्व भवान् वसति 1, स आह- देवदत्तस्य गृहे, तत्राप्यने कान्यपवरकादीनि स्थानानि, तत्र क्व भवान् वसति ?, स आह- गर्भगृहे, तत्रापि संस्तारके वसामि, तदेवं नैगमनयाभिप्रायेण लोकादारभ्य यावत्संस्तारकस्तत्र सर्वत्रापि वसामीत्यभिप्रायः, एवमेव व्यवहारस्यापि तस्य लोकसंव्यवहारपरत्वात्, सङ्ग्रहनयमतेन तु यत्रैव संस्तार keM'vatiSThate तत्रैव वसामीति प्रत्ययो नान्यत्र, अन्यत्र वसनक्रियाया अभावात्, यश्च श्रीआव श्यक मल ya0 वृत्तौ + उपोद्घाते ॥ 379 ॥ नयविचारे प्रस्थकवसतिदृष्टान्तौ ॥ 379 ॥ Page #165 -------------------------------------------------------------------------- ________________ संस्तारके वसनक्रियोपेतः स सर्वोऽप्येक एव, एकबुद्धिग्राह्यत्वात्, ऋजुसूत्रनयमतेन तु येष्वाकाशप्रदेशेष्ववगाढस्तेष्वेव वसति, न संस्तारके, संस्तारकानुगताकाशप्रदेशानां तदणुभिरेव व्याप्तत्वात् एवं ऋजुसूत्रेणोके त्रिविधोऽपि शब्दनयः प्राह- ननु वसनं नाम वर्त्तनमुच्यते, तथा च देवदत्तो गृहे वसतीति, किमुक्तं भवति ? - देवदत्तो गृहे वर्त्तते तच्च वर्त्तनं सर्वस्यापि वस्तुनः स्वस्वरूप एव, नान्यत्र, तथा प्रत्यक्षत उपलभ्यमानत्वात्, तथाहि यत् घटगतं स्वरूपं तत् घट एव वर्त्तते, नान्यत्र भूतले पटादौ वेति प्रसिद्धमेतत् तत् देवदत्तादिलक्षणं वस्तु स्वस्वरूपमपहाय कथमन्यत्र विलक्षणस्वरूप वस्तुनि आकाशलक्षणे वर्त्तितुमुत्सहते ?, तथा चात्र प्रयोगः - यद्वस्तुसत् तत्सर्वमात्मस्वरूपे वर्त्तते, यथा चेतना जीवे, वस्तुसच्च देवदत्तादिकमिति तदपि स्वस्वरूप एव वर्त्तते, नान्यत्रेति, अथवाऽयं व्यतिरेकमुखेन प्रयोगःविवादास्पदीभूतो देवदत्तो नाकाशप्रदेशेष्ववतिष्ठते, ततो विलक्षणत्वात्, यत् यतो विलक्षणं न तत्तत्र वर्त्तते, यथा छाया आतपे, विलक्षणाश्चाचेतनत्वेन देवदत्तादाकाशप्रदेशा इति नासौ (तत्र) वर्त्तते, उक्तं च- "आगासे वसइत्तिय भणिए भण्णइ kiha'nnamannami / मोचूणायसभावं वसिज्ज वत्युं विहम्मंमि 1 ॥ 1 ॥ वत्युं वसइ सहावे सत्ताओ चेयणा व जीबंमि । न विलक्खणत्तणाओ भिन्ने छायाऽऽतचे चैव ॥ 2 ॥ " (वि. 2241 - 2 ) एष वसतिदृष्टान्तः । सम्प्रति प्रदेशदृष्टान्तभावना, तत्र प्रकृष्टो देशः प्रदेश : स एव दृष्टान्तः प्रदेशदृष्टान्तः, स चायम् -- नैगमो वदतिषण्णां जगति प्रदेशाः, तद्यथा-धर्मास्तिकाय प्रदेशोऽधर्मास्तिकायप्रदेश आकाशास्तिकायप्रदेशो जीवप्रदेशः स्कन्धप्रदेशः स्कन्धगतैकदेशप्रदेशश्च सर्वत्र च षष्ठीतत्पुरुषः समासः, यथा धर्मास्तिकायस्य प्रदेशो धर्मास्तिकायप्रदेशः, एवं Page #166 -------------------------------------------------------------------------- ________________ प्रदेश श्रीआवश्यक मलय. वृत्ती उपोद्घाते ॥ 38 ॥ सर्वत्रापि, स च धर्मास्तिकायप्रदेशादिः सामान्यविवक्षया एको विशेषविवक्षया त्वनेक इति, एवं वदन्तं नैगम सङ्ग्रहो सपन्त नाम सधहानयविचारे वदति-यद् ग्रूपे-पण्णां प्रदेश इत्यादि, तन्न भवति, यस्मात् यः स्कन्धगतैकदेशप्रदेशः स तस्यैव स्कन्धस्य प्रदेशः, देशस्कन्धाव्यतिरिक्तत्वात् , तथा च लोकेऽपि वक्तारो-दासेन मे खरः क्रीतो दासोऽपि मे खरोऽपि मे, एवं य, दृष्टान्तः स्कन्धस्य सम्बन्धिनो देशस्य प्रदेशः स तस्यैव स्कन्धस्य, ततो मैवं वादीः यदुत-षण्णां प्रदेश इत्यादि, किन्त्वेवं वदः यथा-पञ्चानां प्रदेशः, धर्मास्तिकायप्रदेशः अधर्मास्तिकायप्रदेशः आकाशास्तिकायप्रदेशो जीवप्रदेशः स्कन्धप्रदेश इति, अत्र च धर्मास्तिकायाद्यनुगतः धर्मास्तिकायप्रदेशः स सर्वोऽप्येक एव द्रष्टव्यः, सामान्यविवक्षणात्, एष च सङ्ग्रहोऽविशुद्धःप्रतिपत्तव्यः, अपरसामान्याभ्युपगमात्, एवमभिदधानं सङ्ग्रहं प्रति व्यवहारोऽभिधत्ते-यद्वदति भवान् -पञ्चानां प्रदेश इत्यादि, तदनुपपन्नं, कथमिति चेत्, उच्यते, शब्दार्थाघटनात् , तथाहि-यदि यथा पञ्चानां गोष्ठिकानां किञ्चिसाधारणं हिरण्यादि वर्त्तते तथा यदि पश्चानां धर्मास्तिकायादीनां साधारणः प्रदेशो भवेत् तत एवं वचनप्रवृत्तिरुपपद्यते-पञ्चानां प्रदेश इति, नान्यथा, न चैतदस्ति, तस्मादेवं वक्तव्यं-पञ्चविधः प्रदेशः, तद्यथा-धर्मास्तिकायप्रदेशो यावत् स्कन्धप्रदेश इति, एवमुक्त व्यवहारेण ऋजुसूत्रो वदति-यद्भापते भवान्-पञ्चविधः प्रदेश इत्यादि, तदसम्यक्, तत्रापि शब्दार्थे विचार्यमाणेऽतिप्रसङ्गदोषापत्तेः, तथाहि-पञ्चविधः प्रदेश इत्युक्ते शब्दार्थपर्यालोचनायां यो ॥ 38 ॥ यः प्रदेशः स स पञ्चविध इति प्राप्तम्, एवं च सत्येकैकः प्रदेशः पञ्चविध इति पञ्चविंशतिविधः प्रदेशः प्रसका, न चैतदस्ति, तस्मादेवमत्र वकव्यं-भाज्यः प्रदेशः, तद्यथा-स्याद्धर्मास्तिकायप्रदेशः स्यादधर्मास्तिकाबप्रदेशः स्यादाकाशा MOIRALAAGAR Jain Education Inte For Private & Personal use only hjainelibrary.org Page #167 -------------------------------------------------------------------------- ________________ ACROSAROKAKULKAROO स्तिकायप्रदेशः स्याज्जीवप्रदेशः स्यात् स्कन्धप्रदेशः, एवमाचक्षाणमृजुसूत्रं शब्दनयः प्रत्याचष्टे-यददसि-भाज्यः प्रदेश इत्यादि, तन्न भवति, कथम् ?, उच्यते-यदि भाज्यः प्रदेश इति संमतं ततः स्यात्पदलाञ्छने प्रतिनियतधर्मास्तिकायाधनुगतप्रदेशस्वरूपावधारणासम्भवात् धर्मास्तिकायप्रदेशोऽपि स्यादधर्मास्ति कायप्रदेशः अधर्मास्तिकायप्रदेशोऽपि स्याद्धर्मास्तिकायप्रदेश इत्यादि, तत एवं वक्तव्यं-धर्मास्तिकायः प्रदेशः प्रदेशो धर्मास्तिकायः अधर्मास्तिकायः prdeshH। प्रदेशोऽधर्मास्तिकाय इत्यादि, एवं हि वदतः शब्दनयस्यायमभिप्रायः-य एव धर्मास्तिकायादिरूपो देशी स एव deshH। प्रदेशो वा, तस्य तदव्यतिरिक्तत्वात्, न खलु देशिनो भिन्नो देशः प्रदेशो वा भवितुमर्हति, भेदे सति तस्यासौ देशः प्रदेशो वेति सम्बन्धानुपपत्तेः, नहि घटः पटस्येति सचेतसा वक्तुं शक्यं, सम्बन्धश्चेत्तर्हि सम्बन्धस्यान्यथानुपपद्यमानदत्वाद्देशः प्रदेशो वा देशिनः सकाशादभिन्नःप्रतिपत्तव्यः, तथा च सति य एव देशी स एव देशः प्रदेशश्चेति सिद्धं सामाना|धिकरण्यं, एतदेव च सामानाधिकरण्यं समभिरूढोऽपिमन्यते, एवंभूतस्तु प्राह-न वस्तुनो देशः प्रदेशोवा, युक्त्ययोगात्, तथाहि-देशःप्रदेशोवादेशिनो भिन्नो वाऽभिन्नोवा ?, गत्यन्तराभावात् , यदि भेदस्तस्येति सम्बन्धानुपपत्तिः, अथाभेदस्ततो दादेशः प्रदेशोवा देश्येव, तदव्यतिरिक्तत्वात् , तत्स्वरूपवत्, तथा च सति यो देशप्रदेशशब्दौ तौ परमार्थतो धर्मास्तिकायादि देशप्रतिपादको, ततो यथा पर्यायशब्दत्वादेककालमेकस्मिन् वस्तुनि घटकुटशब्दौ नोच्चार्येते, एकेनापि शब्देन तदर्थस्य प्रतिपादने द्वितीयशब्दप्रयोगस्य नरर्थक्यात्, एवमिहापि धर्मास्तिकायादिरूपे वस्तुनि धर्मास्तिकायादिशब्दो देशप्रदेशादिशब्दश्च नैककालं उच्चारणमहतः, द्वयोरप्येकार्थतायामेकेन तदर्थस्याभिधानतोऽपरशब्दप्रयोगस्य वैयर्थ्यात्, तथा ca Jain Education For Private & Personal use only Mainelibrary.org Page #168 -------------------------------------------------------------------------- ________________ C CA श्रीआव- सति धर्मास्तिकायप्रदेशोऽधर्मास्तिकायप्रदेश इत्यादि वचनजातं सर्वमनुपपन्नं, देशप्रदेशशब्दयोः परमार्थतो धर्मास्तिकाया नयविचारे श्यक मल- दिरूपदेशिवाचकतया पौन्रुक्त्य्दोस्सानुस्स्न्ग्गात्। योऽपि च नोशब्द एकदेशवचनःसोऽप्येतन्मतेन सर्वधाऽनुपपन्नः, तत्राप्यु प्रदेशदृष्टाय. वृत्ती शक्तदोषानतिक्रमात् , तथाहि-नोशब्दः सम्पूर्ण वस्त्वभिदध्यात् वस्त्वेकदेशं वा?, यदि सम्पूर्ण ततस्तस्य प्रयोगो निरर्थको,न्तिः तोशपानधर्मास्तिकायादिपदेनैव तस्याभिधानात् , अथ वस्त्वेकदेशमिति पक्षः सोऽप्यसमीचीनो, वस्तुनो देशाभावात् , नहि वस्तुनो ब्दाश्च भिन्नो देश उपपद्यते, तस्येति सम्बन्धाभावात्, अभेदे तु देश्येव न देश इत्युपपादितमेतत् , उक्कं च-"नोसद्दो सम्मत्तं ॥38shaa देसं व वएज? जै समत्तं तो। तस्स पयोगे णत्थो अह देसो तो नसो वत्थु ॥ 1 ॥ " (वि.2259) अत्र 'न सो vatthu'ti 4आन स देशो वस्तु, भेदपक्षे अभेदपक्षे वा तस्यासम्भवादिति, येऽपि च नीलोत्पलादयः शब्दा लोकप्रसिद्धास्तेऽप्येतन्मतेन विचार्यमाणाः सर्वथाऽनुपपन्नाः, तथाहि-तन्मतेन सर्व वस्तु प्रत्येकमखण्डरूपं, न तस्य गुणाः पर्याया वा देशाः प्रदेशा वा सर्वथा कथञ्चिद्वा वस्त्वन्तररूपा वर्तन्ते, ततो नीलशब्देनापि तदेव वस्त्वखण्डमभिधीयते, उत्पलशब्देनापि तदेवेति, नीलोत्पलशब्दयोरन्यतरशब्देन तदर्थस्याभिधानात् द्वितीयशब्दप्रयोगो व्यर्थ इत्ययुक्ता नीलोत्पलादयः शब्दाः, कृता । ताप्रदेशदृष्टान्तभावनापि । तदेवमुक्ता नयाः, एतेषां च नयानामाद्याश्चत्वारो नया अर्थनयाः, मुख्यवृत्त्या जीवाद्यर्थसमाश्रयणात् , शेषास्तु त्र्य्ःङ्॥38॥ शब्दादयो नयाः शब्दनयाः, शब्दत एवार्थभेदोपगमात्, उक्त च-"चत्वारोऽर्थनया ह्येते, जीवाद्यर्थविनिश्चयात् । त्रयः शब्दनयाः सत्यपदविद्यां smaashritaaH॥1||" अत्र 'सत्यपदविद्यां समाश्रिता' इति सत्यानि-अविपरीतानि, शब्दा Jain Education Interational For Private & Personal use only Page #169 -------------------------------------------------------------------------- ________________ नुशासनोपदर्शितयथोक्तलक्षणोपेतानि इति भावः, तानि च तानि पदानि च सत्यपदानि तेषां विद्या-परिज्ञानं कालकारकादिभेदतोऽवगमस्तां समाश्रिताः, तदशादर्थभेदमभ्युपगतवन्त इत्यर्थः । सम्प्रति एतेषामेव नयानां प्रभेदसैख्याप्रदर्शनार्थमाहएकेको अ सयविहो सत्त नयसया हवंति एवं तु । अन्नोऽवि अ आएसो पंच सया hu~ti उ नयाणं ॥ 79 ॥ नया-मूलभेदापेक्षया यथोक्तरूपा नैगमादयः सप्त, एकैकश्च प्रभेदतः शतविधः-शतभेदः, ततः सर्वप्रभेदगणनया सप्त नयशतानि भवन्ति, अपिशब्दात् षट् चत्वारि द्वे वा शते, तत्र षट्शतान्येवम्-गमःसामान्यग्राही सङ्घहे प्रविष्टो, विशेपग्राही व्यवहारे, उक्कं च-"जो सामन्नग्गाही स नेगमो संगहं गतो अहवा । इयरो ववहारमितो जो तेण.समाणनिदेसो ॥ 1 ॥ " (वि. 39) तत् षडेव मूलनयाः, एकैकश्च प्रभेदतः शतभेद इति षट् शतानि, अपरादेशः सहव्यवहारर्जु-18 सूत्रशब्दा इति चत्वार एव मूलनया, एकैकश्च शतविध इति चत्वारि शतानि, शतद्वयं तु नैगमादीनामृजुसूत्रपर्यन्तानां द्रव्यास्तिकत्वात् शब्दादीनां तु.पर्यायास्तिकत्वात् तयोश्च प्रत्येक शतभेदत्वात्, अथवा यावन्तो वचनपथास्तावन्तो नया इत्यसङ्ख्याताः प्र्तिप्त्त्व्याः। __ एएहिं दिहिवाए परूवणा सुत्तात्थकहणा य । इह पुण अणभुवगमो अहिगारो तीहिं ओसन्नं ॥ 160 ॥ 5 एतैः-नैगमादिभिर्नयः सप्रभेदेदृष्टिवादे सर्ववस्तूनां प्ररूपणा, क्रियते इति वाक्यशेषः, सूत्रार्थकथना च, आह-वस्तूनां सूत्रार्थानतिलहनात् समुच्चयोऽनर्थक इति, न, तत्सूत्रोपनिबद्धस्यैव सूत्रार्थत्वेन विवक्षणात्, तव्यतिरेकेणापिचर SSHOGHICIOCCHIROPRICHTE For Private & Personal use only Page #170 -------------------------------------------------------------------------- ________________ श्रीभव श्यक मल ya0 वृत्तौ उपोद्घाते ॥ 382 ॥ Jain Education intern वस्तुसम्भवात् इह पुनः कालिक श्रुतेऽनभ्युपगमः, नावश्यं नयैर्व्याख्या कार्येति भावः, यदि च श्रोत्रपेक्षया नयविचारः कर्त्तव्यः तदा त्रिभिराद्यैः - नैगमसङ्ग्रहव्यहार रूपैरुत्सन्नं - प्रायेणात्राधिकारः, किमिति त्रिभिरेवाद्यनयैरिहाधिकारो, न शेषैः, उच्यते, प्रायस्त्रिभिरेवाद्यनयैर्लोकव्यवहार परिसमाप्तेः, अथ यदि कालिकश्रुते नयानामनभ्युपगमः ततस्त्रिभिराद्यैः किमर्थं श्रोत्रपक्षयाऽप्यधिकारः 1, उच्यते, परिकर्म्मणार्थे, कालिकश्रुते हि त्रिभिराद्यैर्नयैः परिकर्म्मितः सन् दृष्टिवादयोग्यो भवति, नान्यथेति, उक्तं च - "पायं संववहारो ववहारंतेहि तिहिं उ जं लोए । तेण परिकम्मणत्थं कालियमुत्ते तदधिगारो ॥ 1 ॥ (वि. 2276 ) ननु परिकर्म्मणाऽपि नयैस्तत्र भवति यत्र नयानामवकाशः, कालिकश्रुते चानभ्युपगमान्नयानामनत्रकाश इति कथं तत्राद्यैस्त्रिभिः परिकर्म्मणा भवति ?, तत आह नथ नएहि विणं सुतं अत्थो व जिणमए किंचि । आसज्ज उ सोआरं नए नयविसारओ बूया ॥ 161 ॥ जिनमते - सर्वज्ञमते न किञ्चिदपि सूत्रमर्थो वा नयैर्विहीनमस्ति ततः कालिकश्रुतेऽपि नयानामवकाश इति परिकर्मणार्थं नयपरिग्रहः, अशेषनयप्रतिषेधस्त्वाचार्यविनेयानां विशिष्टबुद्ध्यभावापेक्षः, विमलमतिश्रोतारं पुनरासाद्य नयविशा रदः सूरिः समस्तानपि नयान् ब्रूयात्, यदि पुनः त्रिनययोग्योऽपि न भवति ततः परिकर्मणार्थे द्वौ नयौ वदेत्, तयोरप्यशक्तावेकं नयं, मन्दतमप्रज्ञे तु सूत्रार्थमात्रम्, उक्तं च - " भासेज वित्थरेणवि नयमयपरिणामणासमत्थम्मि । नयभेदाः ॥ 382 ॥ jainelibrary.org Page #171 -------------------------------------------------------------------------- ________________ SACHCHORAGARAAGRAM तदसत्ते परिकम्मणमेगनएणपि वा कुज्जा ॥ 1 ॥ " (वि. 2278) इत्यादि, उक्तं नयद्वारम्, इदानीं समवतारद्वार वक्तव्यं, तत्र व तेषां नयानामनवतारः क्व वा समवतार इति प्रतिपादनार्थमाह मूढनइअंसुअंकालिअं तु न नया समोअरंति इहं । अपुहत्ति समोआरो नत्थि पुहत्ते स्मोआरो॥12॥ | मूढा-अविभागस्था नया यस्मिन् तत् मूढनयं तदेव मूढनयिक, प्राकृतत्वात् स्वार्थे इकप्रत्ययः, अथवा मूढाश्च ते नयाश्च मूढनयास्ते अस्मिन् विद्यन्ते इति मूढनयिक, 'अतोऽनेकस्वराऽदितीकप्रत्ययः, किन्तदित्याह-श्रुतं, कालेप्रथमचरमपौरुषीलक्षणे कालग्रहणपूर्वकं पठ्यते इति कालिकं, 'varSAkAlebhya'iti भावार्थे इकण्प्रत्ययः, तत्र न नयाः समः वतरन्ति, न प्रतिपदं भण्यन्ते इति भावः, कदा पुनरमीपां तर्हि समवतारोऽभूत् ? कदा च नावतार इत्याह-'अपुहुत्ते samoyAroM'ityAdi, अपृथक्त्वं चरणकरणानुयोगगणितानुयोगधर्मकथानुयोगद्रव्यानुयोगानामेकभावः, किमुक्कं भवति?यदैते चत्वारोऽपि चरणकरणानुयोगप्रभृतयोऽनुयोगाः प्रतिसूत्रमुपन्यस्यन्ते एषोऽपृथग्भावः, तत्र नयानां समवतारोविस्तरेण विरोधाविरोधसम्भवविशेषादिना प्ररूपणं, 'नथि पुहुत्ते समोयारोऽइति पृथक्त्वं-चरणकरणधर्मसङ्ख्याद्रव्यानु योगानां ग्रंथप्रविभागेन वर्तनं, किमुक्तं भवति ?-यदैकैकस्यैवानुयोगस्य ग्रन्थविभागेन प्रवर्त्तनम् एतत् पृथक्त्वमिति, हातस्मिन् नास्ति नयानां समवतारः, भवेद्वा पुरुषविशेषापेक्षः, इयमत्र भावना-यावदपृथक्त्वमासीत् तावन्नयानामभूत् भाष्यकाराणां श्रीहरिभद्रसूरीणां चाभिप्रायेण नयविशारद एवाधुना त्रीन् नयान ब्रूयात् , प्रकरणानुगतश्च स एवार्थः, मूढनयिकत्वाभावप्रसङ्गोऽन्यथा, तदापि सर्वेषां सम्पूर्ण नयावतारस्यैव योग्यतेति न नियमः Jain Education.interdNE For Private & Personal use only ainelibrary.org Page #172 -------------------------------------------------------------------------- ________________ श्रीआव- समवतारः, पृथक्त्वे तु जाते समवताराभाव इति, उक्तं च-"अपुहुत्तमेगभावो सुत्ते सुत्ते सवित्थरं जत्थ । bhannaMta'NuogA अनुयोगपृश्यक मल- चरणधम्मसंखाणदवाणं ॥ 1 ॥ तत्थेव नयाणंपिहु पैवत्थु वित्थरेण सबेसि । देसंति समोयारं गुरवो भयणा पुहुत्तंमि थत्तया य. वृत्ती ॥ 2 ॥ एगोच्चिय देसिज्जइ jattha'Nujogo न सेसया तिन्नि । संतावि तं पुहुत्तं तत्थ नया पुरिसमासज ॥ 3 ॥ " (वि.13 पृथक्त्वे उपोद्घाते |2281-3) आह-कियन्तं कालमपृथक्त्वमासीत् ? कुतो वा समारभ्य पृथक्त्वं जातमित्यत आह- . जावंत अजवैरा अपुहुत्तं कालिआणुओगस्स । तेणारेण पुहुत्तं कालिअसुइ दिहिवाए a॥163॥ / ॥ 383 // यावदार्यवजा-आर्यवज्रस्वामिनो गुरवो महामतयस्तावत् कालिकानुयोगस्य-कालिक श्रुतव्याख्यानस्यापृथक्त्वं-प्रति-14 सूत्रं चरणकरणानुयोगादीनामविभागेन वर्तनमासीत् , तदा साधूनां तीक्ष्णप्रज्ञत्वात्, कालिकग्रहणं प्राधान्यख्यापनार्थ-16 साम्, अन्यथा सर्वानुयोगस्यापृथक्त्वमासीत् , तत आरभ्य, आर्यरक्षितेभ्यः समारभ्येत्यर्थः, कालिकश्रुते दृष्टिवादे चानुयो-12 गानां पृथक्त्वं-ग्रन्थविभागन विभागोऽभवदिति ॥ अथ क एते आर्यवज्रा इति स्तवद्वारेण तेषामुत्पत्तिमभिधित्सुराह तुंबवणसंनिवेसाउ निग्गयं पिउसगासमल्लीणं । छम्मासि छसु जयं माऊइ समन्निअं वंदे ॥ 764 ॥ तुम्बवनसनिवेशात् निर्गतं पितृसकाशमालीनं षण्मासिकं षटु जीवनिकायेषु यतं-प्रयत्नवन्तं मात्रा च समन्वितं vande । hai|ess गाथासमुदायार्थः, अवयवार्थस्तु कथानकादवसेयः,-वैरसामी पुवभवे सक्कस्स देवरण्णो वेसमणस्स सामान्निओ|||।383॥ आसि, इतो य भयवं वद्धमाणसामी पिट्ठपाए नयरीए सुभूमिभागे उजाणे समोसढी, तत्थ य सालो राया महासालो 6 जुवराया, तेसिं भगिणी जसमई, तीसे भत्ता पिरो, पुत्तो य से गागली नाम कुमारो, ततो सालो भयवतो समीवे For Private & Personal use only Page #173 -------------------------------------------------------------------------- ________________ धम्मं सोऊण भणइ-जं नवरं महासालं रज्जे अहिसिञ्चेमि, तओ तुज्झं पायमूले पपयामि, तेण गंतूण भणितो महासालो-राया भवसु, अहं पयामि, सो भणइ- अहंपि पचयामि, जहा तुज्झे इहं पमाण तहा पचइयस्सवि, ताहे गागली कंपिल्लपुराओ आणेउं रज्जे अहिसित्तो, तस्स माया जसमई कंपिल्लपुरे नयरे दिन्निया pir3हरस्स रायपुत्तस्स, तेण ततो सद्दाविओ, सो पुण तेसिं दो सीवियाओ कारेइ, जाव ते पवैया, सावि तेसिं भगिणी समणोवासिया जाया, तेवि समणा संता एक्कारस अंगाई अहिजिआ, अन्नया भयवं रायगिहे समोसढो, ततो निग्गतो चंप पहावितो, ताहे सालमहासाला सामिं आपुच्छंति-अम्हे पिट्ठचंपं वच्चामो, जै नाम कोइ तेसिं पबएज्जा सम्मत्तं वा लभेजा, सामी जाणइ-जहा ताणि संबुज्झिहिंति, ताहे तेसिं सामिणा गोयमसामी बीजओ दिन्नो, सामी चंपं गतो, गोयमसामीवि पिट्ठचंपं गओ, तत्थ समोसरणं, गागली पिठरो जसवई य निग्गयाणि, भगवं धम्मं कहेइ, ताणि धम्मं सोऊण परमसंविग्गाणि जायाणि, गागली नियपुत्तं रज्जे अहिसिंचिऊण मायापीसहितो पबइओ, गोयमसामी ताणि घेत्तूण चंपं वच्चै, तेसिं सालमहासालाण पंधं वचंताणं हरिसो जातो, जहा संसाराओ एयाणि उत्तारियाणि, एवं तेसिं पत्रमाणेण सुभेणं अज्झवसाणेणं केवलनाणं समुप्पण्णं, इयरेसिंपि चिंता जाया, जहा अम्हे एएहिं रज्जे ठवियाणि, पुणरवि धम्मे ठविऊणं संसारातो मोइयाणि, एवं चिंतेंताणं सुभेणं अज्झवसाणेणं तिन्हवि केवलनाणमुप्पण्णं, एवमेयाणि उप्पन्ननाणाणि गयाणि, सामिं पयाहिणं करेऊण तित्थं नमिऊण केवलिपरिसं धावियाणि, गोयमसामीवि भयवं वंदिऊण तिकूखुत्तो Page #174 -------------------------------------------------------------------------- ________________ श्रीआव- श्यक मलय. वृत्ती उपोद्घाते ॥ 384 ॥ SANSKRRORAC%E पाएसु पडिओ, उढिओ भणइ- कहिं वच्चह !, एह तित्धगरं वंदह, ताहे सामी भणइ-गोयमा ! मा केवली आसाएहि, वनस्वाताहे आउट्टो खामेइ, संवेगं च गतो, तत्थ गोयमसामिस्स संका जाया, माऽहं न सिज्झेजामित्ति । | मिचरितं । इतो य अणागए गोयमसामिम्मि सामिणा पुर्व वागरियं, जहा-जो धरणिगोयरो अट्ठावयं विलग्गइ चेइयाणि य* वंदै सो तेणेव भवग्गहणेणं सिज्झइ, तं च देवा अण्णमण्णस्स कहिंति, तओ गोयमसामी तं देववयणं सुणिय पुनमाभोगिऊण चिंतेइ-अट्ठावयं वच्चामि, तस्स हिययाकूयं जाणिऊण तावसा संवुज्झिस्संति एयस्सवि धीरया भविस्सइत्ति भणइ-वच्च गोयम ! अट्टावयं चेइयवंदओ, ताहे भगवं गोयमो हहतुट्ठो सामि वंदित्ता गओ अहावयं, तत्थ य अट्ठावए जणवायं सोऊण तिन्नि तावसा पत्तेयं पंचसयपरिवारा अट्ठावयं विलग्गामीति तत्थ किलिस्संति, तंजहाकोडिन्नो दिनो सेवालो, कोडिन्नो सपरिवारो चउत्थं चउत्थं काऊण पच्छा मूलकंदाणि आहारेइ सचित्ताणि, सो पढम मेहलं विलग्गो, दिन्नो cha8 छटुं काऊण परिसडियपंडुपत्ताणि आहारेइ, सो बीयं मेहलं बिलग्गो, सेवालो अङ्कमममं काऊण जो सेवालो सयमचित्तीभूओ तमाहारेइ, सो तैयं मेहलं विलग्गो, एवं ते ताव किलिस्संति, इओ य भगवं गोयमसामी ओरालसरीरो हुयवहतडितरुणरविकिरणतेओएइ,ते तं एजंतं पासिऊण भणंति-एस किर एत्थ थुल्लओ समणो विलग्गिही जं अम्हे महातवस्सी सुक्का भुक्खा न तरामो विलग्गिउं,भयवंच गोयमो जंघाचारणलद्धीए लूयापुडगंपि निस्साए उहूं उप्पयै, तं उप्पयंतं ते पलोयंति, एस आगतो एस अईसणं गतोत्ति, एवं ते तिन्निवि विम्हिया पसंसंति, अच्छंति य पलोएंता Jain Educaton inte ainelibrary.org Page #175 -------------------------------------------------------------------------- ________________ jai oyarai to eyassa वयं सीसा । सामीवि चेइयाई वंदित्ता उत्तरपुरच्छिमे दिसीभागे पुढविसिलापट्टए असोगवरपायवस्स अहे तरयणि वासाए उव्ग्तो। | इतो य सकस्स लोगवालो वेसमणो अट्ठावए चेइयवंदओ आगतो, चेइयाणि वंदिता गोयमसामि वंदै, तओ से भगवं धम्मकहाऽवसरे अणगारगुणे परिकहेइ, जहा भयवंतो साहवो अंताहारा पंताहारा एवमाइ, वेसमणो चिंतेइएरिसे साहुगुणे वन्नेइ, अप्पणो य से इमा सुकुमारसरीरया जा देवाणवि नत्थि, तओ भयवं तस्साकूयं नाऊण पुंडरीयं नाम अज्झयणं परवेइ, जहा पुक्खलावैविजए पुंडरिगिणी नगरी, नलिणगुम्म उजाणं, तत्थ णं महापउमो नाम पराया, पउमावई देवी, ताणं दो पुत्ता-पुंडरीए कंडरीए य, पुंडरीए जुवराया । तेणं कालेणं तेणं समएणं नलिणगुम्मे 8 उजाणे थेरा समोसढा, महापउमो निग्गतो, धम्मो सुतो, परमसंविग्गो जातो, ततो पुंडरीयं रजे ठवेइ, कंडरीयं जुव रजे, ततो पुंडरीयरायमापुच्छिता महाविभूईए पवइए, चोइस पुवाई अहिजइ, विचित्तं तवोकम्मं करेइ, एवं बहूइं वासाई सामण्णपरियागं परिपालिऊण मासियाए संलेहणाए सिद्धे । अण्णया ते थेरा पुवाणुपुबीए विहरमाणा पुंडरगि-1 पाणीए नयरीए समोसढा, पुंडरीए राया कंडरीएण जुवरण्णा सद्धिं समागओ, पुंडरीओ सावगधम्म पडिवन्नो, कंडरीए । जुवराया धम्मं सोचा संसारभीओ जातो, ततो गिहमागए पुंडरीयं रायमापुच्छइ-तुब्भेहिं अन्भणुनाओ पवयामित्ति, तओ पुंडरीए राया बहहिं विसयाणुलोमाहिं विसयपडिकूलाहि य संजमौवेयकराहि य पण्णवणाहिं कंडरीयं पन्नवेइ, जहा नायधम्मकहासु जाव नो संचाएइ पण्णविठ, ताहे अकामगे चेव निक्खमणमहिमं करेइ, केडरीओऽवि पचहतो संतो सामा A.sa.65 Jain Education Inter For Private & Personal use only H w.jainelibrary.org Page #176 -------------------------------------------------------------------------- ________________ 45 श्रीआव इयमाइयाई एक्कारस अंगाई अहिजइ, बहुहिं चउत्यछट्ठट्टममाइएहिं तवोकम्मेहि विहरै । अन्नया तस्स कंडरीयस्सल श्रीवनवृ. श्यक मल- अंतपंताहारेहिं दाहरोगो जातो, ते य थेरा भगवंतो विहरमाणा पुणोवि पुंडरगिणीए नयरीए नलिणवणे समोसढा, पुंड-10 ते पुण्डरीय. वृत्ती रीए राया आगए, धम्म सोच्चा जेणेव कंडरीए अणगारे तेणेव उवागच्छइ, कंडरीयं वंदै नमसइ, कंडरीयस्स सरीरं 4 ककण्डरीउपोद्घाते। सरुयं सवाबाहं पासइ, ततो थेरे भगवंते वंदिऊण एवं वयासी-अहन्नं भंते ! कंडरीयस्स अणगारस्स अहापवत्तेहिं तिगिच्छ-18| गेहिं फासुएसणिज्जेहिं ओसहभेसजभत्तपाणेहिं तिगिच्छं करेमि, तुझे मम जाणसालासु समोसरह, ततोणते थेरापुंडरीयस्स ॥ 385॥ रण्णो एवमटुं पडिसुणेति, जाणसालासु विहरंति, पुंडरीए कंडरीयस्स तेगिच्छं करिंति, तते णं तं मणुन्नं आहारमाहारेंतस्स समाणस्स से रोगायंके खिप्पामेव उवसंते हहे जाए, तहावि मणुण्णंसि असणे पाणेखाइमे साइमे मुच्छिएणो संचाएइ बहिया अब्भुजयविहारेणं विहरित्तए, तए णं से पुंडरीए इमीसे कहाए लद्धढे समाणे जेणेव कंडरीए तेणेव उवागच्छइ, | उवागच्छित्ता कंडरीयं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेत्ता एवं वयासी-धन्नोऽसि णं तुमं देवाणुप्पिया! सपुण्णो|सि णं तुमं रजं रहूं अंतेउरं चैत्ता पवइए, अहन्नं अधण्णे अकयपुण्णे अणेगजाइजरामरणसोगसारीरमाणसपकामदुक्खवेयणावसणसयोववाभिभूए रजे रटे अंतेउरे य मुच्छिए नो संचाएमि पवइउं, तए णं से कंडरीए पुंडरीएणं एवं वुत्ते समाणे तुसिणीए चिट्ठए, तए णं से पुंडरीए दोच्चपि तञ्चंपि वारं एवं पण्णवेइ, तओ अकामगे चेव लज्जाए पुंडरीयं रायमा- ॥ 385 ॥ पुच्छित्ता थेरेहिं सद्धिं विहरै, थेरेहिं किंचिकालं उग्गंउग्गेणं विहारेणं विहरमाणे समणत्तणनिविण्णे समणगुणमुक्कजोगी थेराणं 4 अंतियाओ निग्गंतूण पुंडरीगिणीएनयरीए पुंडरीयस्स रण्णो भवणे असोगवरपायवस्स हेहा पुढविसिलापट्टए उवागच्छइ, a4%AA% ActorsCARERAKASAX Jain Education t o For Private & Personal use only Pom.jainelibrary.org Page #177 -------------------------------------------------------------------------- ________________ AAAAAAMKARAN tittha ओहयमणसंकप्पे अच्छइ |ते ण पुंडरीयस्स धाती तत्थ आगच्छइ,सातं तहा पासिऊण पुंडरीयस्स साहै, सेवि यह णमंतेउरपरिवारसंपरिबुडे तत्थ आगच्छइ 2 तिक्खुत्तो आयाहिणपयाहिणं करेत्ता एयं वयासी-धन्नोसि णं तुमं देवाणु प्पिया! इच्चाइ तं चेव जाव तच्चंपि भणिओ, तुसिणीए चिट्ठइ, तओ पुंडरीओ भणइ-अट्ठो भंते ! भोगेहिं !, सो भणइ-12 दाता! अहो, तते णं ko9वियपुरिसे सद्दावित्ता पावपंकेणेव रायाभिसेएण अभिसित्तो, पुंडरीओ सयमेव पंचमुट्ठियं लोयं 4 करेत्ता चाउज्जामं धम्म पडिवज कंडरीयरस आयारभंडं सबसुभसमुदयंपिव गेण्हइ, गिण्हित्ता इमं घोरमभिग्गहं पडि वजइ-कप्पइ मे थेराणं अंतिए चाउज्जामं धम्म पडिवजित्ता पच्छा आहारित्तए, तओ थेराभिमुहे निग्गे। कंडरीओवि दरसलोलुयाए पणीयं पाणभोयणं आहारेइ, तं च तस्स नो सम्मं परिणयं, उजला वेयणा पाउब्भूया, तओ से रजे रहे। अंतेउरे य गाढमुच्छिए अकामए कालं किच्चा सत्तमपुढवीए तेत्तीससागरोवमठीओ नेरइओ जाओ। पुंडरीएवि य णं हाथेरे पप्प तेसिं अंतिए दोच्चंपि चाउज्जामं धम्म पडिवज्जइ, तओ छहक्खमणपारणगे अंते पंते सीयले पाणभोषणे आहा|रिए, तेण य कालाइक्कंतसीयललुक्खारसविरसेण अपरिणएण वेयणा दुरहियासा जाया, तओणं सो अधारणिजमिदं सरीरगंतिकट्ठ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ठ एवं वयासी-नमोत्थु णं अरहंताणं भगवंताणं जाव संपत्ताणं, नमोत्थु णं थैराणं भयवंताणं मम धम्मायरियाणं धम्मोवएसगाणं, पुविपि य णं मए थेराणं अंतिए सवे पाणाइवाते पच्चक्खाते जाव सधे परिग्गहे पच्चक्खाते, इयाणिपि य णं तेसिं चेव भयवंताणं अंतिए सबं अकरणिजं जोग पञ्चक्खामि, जंपि य इमं सरीरगं एयंपि चरमेहिं ऊसासनीसासेहिं वोसिरामि, एवं आलोइयपडिकते समाहिपचे कालं किच्चा sabaha KHAKAKARREARSONGS For Private & Personal use only Page #178 -------------------------------------------------------------------------- ________________ श्रीआव 31 सिद्धे तेत्तीससागरोवमाऊ देवो जाओ, तओ चैता महाविदेहे सिज्झिही । तं मा तुम दुबलत्तं बलियत्तं वा गेण्हाहि, श्यक मल हिजहा कंडरीओ तेणं दोब्बलेणं अदृदुहट्टो कालगओ सत्तमीए उववन्नो, पुंडरीओ पुण पडिपुण्णगलकबोलो सबढसिद्धे उव-दूत तापसय. वृत्ता सवण्णो, एवं देवाणुप्पिया ! वलिओ दुबलो वा अकारणं, एत्थ झाणनिग्गहो कायबो, झाणे निग्गहो परमं पमाणं, तो दीक्षा उपोद्घाते वेसमाणो अहो भगवया मम हिययाकूयं नायंति आउट्टो संवेगमावण्णो वंदित्ता पडिगओ, तत्थेव वेसमणस्स एगो॥ सामाणिओ देवो, तेण तं पुंडरीयज्झयणं ओगहियं पंच सयाणि, सम्मत्तं च पडिवन्नो, केई भणंति-सो जंभगो । ताहे ॥ 386 ॥ भयवं बीयदिवसे चेइयाणि वंदित्ता पच्चोरुहै, ते य तावसा भणंति-तुन्भे अम्हं आयरिया, अम्हे तुम्भं सीसा, सामी भणइ-तुम्ह य अम्ह य लोगगुरू आयरिया, ते भणंति-तुज्झवि अन्नो आयरिओ?, ताहे सामी भयवओ गुणसंथवं3 करेइ, ते पधाविया, देवयाए लिंगाणि उवणीयाणि, ताहे ते भगवया सद्धिं वच्चंति, भिक्खवेला य जाया, भयवं भणइभाकिं आणिजौ पारणगंति !, ते भणति-पायसो, भयवं च सबलद्धिसंपन्नो पडिग्गहं घयमहुसंजुत्तस्स भरित्ता आगओ, ताहे भणिया-परिवाडीए ठाह, ते ठिया, भयवं च अक्खीणमहाणसिओ, ते उद्भट्ठिया, पच्छा अप्पणा जिमिओ, तओ ते 31 त सुदुयरमाउट्टा, तेसिं च सेवालभक्खाणं पंचण्हवि सयाणं जेमंताणं गोयमसामिणो तं लद्धिं पासिऊण केवलनाणमुप्पण्णं, है दिन्नस्स पुण सपरिवारस्स भगवओ छत्ताइच्छत्तं पेच्छंतस्स, कोडिण्णस्स सपरिवारस्स सामि दट्टण केवलनाणं समुप्पण्णं, भयर्व गोयमसामी पुरओ पकडमाणो सामि पयाहिणीकरेइ, तेवि केवलिपरिसं पधाविया, गोयमसामी भणइ-एह सामि ॥ 386 ॥ वंदह, सामी भणइ-गोयम ! मा केवली आसाएहि, गोयमसामी आउट्टो मिच्छामिदुक्कडं करेइ, तओ गोयमसामिस्स For Private & Personal use only Page #179 -------------------------------------------------------------------------- ________________ CAMERASACRICKERAY सुट्टयरं अद्धिई जाया, ताहे सामी गोयम भणइ-किं देवाणं वयणं गेज्झं उयाहु जिणवराणं, गोयमो भणइ-जिणवराणं, कीस अद्धिई करेसि!, ताहे सामी चत्तारि कडे पनवेइ, तंजहा-सुंबकडे विदलकडे चम्मकडे कंबलकडे, एवं 6 सीसावि सुंबकडसमाणा जाव कंबलकडसमाणा, तुमं च मम गोयमा कंबलकडसमाणो, किंच-चिरसंसिद्धो सि मे गोयमा !, पण्णत्तीआलावगा भाणियबा, जाव अविसेसामणाणत्ता भविस्सामो, ताहे गोयमनिस्साए दुमपत्तं णाम अज्झ-10 ट्रायणं पन्नवेइ । देवोऽवि वेसमणो ततो चैत्ता अवन्तिजणवए तुंबवणसन्निवेसे धणगिरी नाम इन्भपुत्तो, सो य सद्धो पव- इउकामो, तस्स मायापियरो वारंति, पच्छा सो जत्थ जत्थ वरिजइ तत्थ तत्थ ताणि विप्परिणामेइ जहाऽहं पवइउकाकामो, इओ य धणवालस्स इन्भस्स दुहिया सुनंदा नाम, सा भणइ-ममं देह, सा तस्स दिन्ना, तीसे य भाया अजस-12 मिओ पुर्व पवइओ सीहगिरिसगासे, तीसे य सुनंदाए कुच्छिसि सो देवो उववन्नो, ताहे भणइ धणगिरी-एस ते गम्भो वीजओ होहीत्ति सीहगिरिसगासे पधइओ, इमोऽवि नवण्हं मासाणं दारगो जातो, तत्थ महिलाहिं आगयाहि भण्णइ जै से पिया न पचैतो होतो ता लढें होतं, सो सन्नी जाणइ-जहा मम पिया पवैतो, तस्सेवं अणुचिंतेमाणस्स जाइ. हसरणं समुप्पण्णं, ताहे रतिं दिवा य रोवै, जेण सा निविजइ, ततो सुहं पवैस्संति, एवं छम्मासा वच्चंति । अण्णाया। आयरिया समोसढा, ताहे अजसमिओ धणगिरी य आयरियमापुच्छंति, जहा सन्नायगाणि पेच्छामोत्ति संदिसावेंति, सउणेण य वाहियं, आयरिएहिं भणियं-महंतो लाभो, जं अज सचित्तं वा अचित्तं वा लभह तं सर्व लएह, ते गया, उपसम्गिउमारद्धा, अण्णाहिं महिलाहिं भण्णइ-एयं से दारगं णीणेहि,तो कहिं नेहिम्ति !, पच्छा ताए भणियं-mae eva- Jain Education integration For Private & Personal use only S aw.jainelibrary.org Page #180 -------------------------------------------------------------------------- ________________ श्रीआव-इयं कालं संगोवितो, एत्ताहे तुमं संगोवेहि, ततो तेण भणियं-मा ते पच्छाताचो भविस्सइ, ताहे सक्खीकाऊण गहितोश्रीवज्रवृत्त श्यक मल छम्मासितो, ताहे तेण चोलपट्टेण पत्तावंधिओ, न रोवै, जाणइ सन्नी, ताहे तेसु उवस्सयं आगएसु आयरिएहिं भाणं यः वृत्ती भारियति हत्थो पसारितो, दिन्नो, हत्थो भूमि पत्तो, भणंति- अजो! नजइ वरंति, जाव मुक्कं, पेच्छंति देवकुमारोवमं । उपोद्घाते दारगं, भणंति य-सारक्खह दारगं एयं, पवयणस्स आहारोएसोत्ति, तत्थ से वैरो चेव नामं कयं, ताहे संजईण दिन्नो, ताहिं सेज्जायरकुले, सेजायरगाणि जाहे अप्पणगाणं चेडरूवाणं पीहगं वाण्हाणं वा मंडणगंवा करेंति ताहे सवं तस्स करेंति, ॥ 387 ॥ 16 जाहे उच्चाराई आयरै ताहे आगारं दंसेइ कुवेइवा, एवं संवडै, फासुयपडोयारो तेर्सि इट्ठो, साइवि वाहिं विहरंति, ताहे तासा सुनंदा पमग्गिया, तातो निक्खेवगोत्ति न देंति, सा आगया थणं देइ, एवं तिवरिसो जातो । अण्णया साहू विहपरंता आगया, तत्थ राउले ववहारो जातो, सो धणगिरी भणइ-मम एयाइ दिन्नं, तो नगरं सुनंदाए पक्खियं, ताए नहूणि खेल्लगाणि गहियाणि, रन्नो पासे ववहारे च्छेदो, तत्थ पुबहुत्तो राया दाहिणतों संघो सयणपरियणो वामपासे नरहैं वैस्स, तत्थ राया भणइ-मम के अप्पगा? के परे 1, जतो चेडो जाइ तस्स भवतु, तेहिं पडिस्सुयं, को पढमं वाह रौ, पुरिसोत्तमो धम्मोत्ति पुरिसो वाहरौ, ताहे नगरजणो आह-एएसिं परिचिओ, माया सदावौ, अविय-माया |दुक्करकारिया, पुणो य पेलवसत्ता, तम्हा एसा चेव वाहरौ, ताहे आसहत्थिरहौसमेहिं मणिकणगरयणचित्तेहिं बालभा- ॥ 387 ॥ |वलोभावगेहिं भणइ-एहि वयरसामी !, ताहे पलोएंतो अच्छइ, चिंतेइ य-जै संघ अवमन्नामि तो दीहसंसारिओ भविस्सामि, अविय-एसावि पवैस्सति, एवं तिण्णि वारे सद्दावितो ण एइ, ताहे से पिया भणइ-जै सि कयववसातो REAKla Jain Education Intens For Private & Personal use only Page #181 -------------------------------------------------------------------------- ________________ धम्मज्झयभूसियं इमं विर्!| गेण्ह लहुं रयहरणं कम्मरयपमजणं धीर ! ॥ 1 ॥ ताहे तेण तुरियं गंतूण गहियं, लोगेण dU'jayai धम्मोऽत्ति उक्किटिसीहनादो कतो, ताहे सा माया चिंतेइ-मम पई भाया पुत्तो य पबैतो, अहंपि किं अच्छामि?, एवं सावि प्विया। 4|जो गुज्झगेहिं पालो निमंतिओ भोयणेण वास्ण्ते। नेच्छह विणीयविणओ तं वहरिसिं नमसामि ॥ 765 ॥ / यो बालः सन् गुह्यकैर्देवैर्वपति सति, पर्जन्य इति गम्यते, भोजनेन निमन्त्रितो, नेच्छति विनीतविनयो, वर्तमाननिर्देशस्त्रिकालविषयं सूत्रमिति प्रदर्शनार्थः, पाठान्तरं वा 'नेच्छंसु विणयजुत्तो' इति, 'तं वैररिसिं नमसामि' तं, वज्रऋर्षि नमस्यामि, एष गाथासमुदायार्थः, अवयषार्थः कथानकादवसेयः, तच्चेदम्-सो जाहे थणं न पियै ताहे पवावितो, साहुणीण चेव पासे अच्छइ, तेण तासिं पासे एक्कारस अंगाणि कण्णाहेडेण गहियाणि, पयाणुसारी सो भयवं, ताहे अट्ठ-| वरिसओ संजइपडिस्सयाओ निकालिओ, आयरियसगासे अच्छइ, आयरिया य उजेणिं गया, तत्थ अहोधारं वासं पडै, तया से पुवसंगैया जंभगा तेणंतेणं वोलेंता तं पेच्छंति, ताहे परिक्खानिमित्तमोइण्णा, वाणियगरूवेण बलद्देत्ता देउवक्खडंति, सिद्धे निमंतंति, ताहे पट्टितो जाव कणगफुसियमस्थि ताहे पडिनियत्तै, ताहे संठाइ, पुणो सद्दावेंति, मततो वैरो गंतूण भिक्खाए निणियाए उवउत्तो-दवतो पूसफलाइ खेत्ततो उजेणी कालओ पाउसो भावतो धरणिछिवण8नयणनिमेसाइरहिया पहहा तुट्ठा य, ताहे देवत्ति काऊण नेच्छइ, देवा तुट्ठा भणंति-तुमं दामागया, पच्छा वेउ-15 वियविज्ज देंति, KARACHARACCRECTRICK For Private & Personal use only Page #182 -------------------------------------------------------------------------- ________________ श्रीआवैयक मल- य. वृत्ती उपोद्घाते ट्र 2885 का उजेणीए जो जंभगेहिं आणक्खिऊण थुअम्हिओ। अक्खीणमहाणसि सीहगिरिपसंसियं वंदे ॥ 766 ॥ श्रीवज्रवृत्त उज्जयिन्यां यो जृम्भकैर्देवविशेषः 'ANakkhiUNa'tti परीक्ष्य 'स्तुतमहितः' स्तुतो वास्तवेन महितो विद्यादानेन, अक्षीणमहानसिकं सीहगिरिप्रशंसितं वंदे इति गाथाक्स्स्रार्थ्ः॥ भावार्थः कथानकादवसेयः, तच्चेदम् पुणरवि अन्नया जेह्रमासे सण्णाभूमि गयं घयपुण्णेहिं निमंतति, तत्थवि दवाइउवओगो, निच्छियं, तत्थ से नहगामिणी विजा दिण्णा, एवं सो विहरै । ताणि य पयाणुसारिगहियाणि एक्कारस अंगाणि संजयाणं मूले थिरतराणि जायाणि, तत्थवि जो अज्झाइ उवरिल्लं पुवगयं तंपि सर्व गिण्हइ, एवं तेण बहुयं गहियं, जाहे वुच्चै-पढाहि, ताहे सो एंतगपि कुटुंतो अच्छइ अण्णं सुणंतो, अन्नया आयरिया मज्झण्हे साहूसु भिक्खं निग्गएसु सण्णाभूमि गया, वैरसामीवि पडिस्सयवालो अच्छइ, सो तेसिं साहूणं वेंटियातो मंडलीए रैत्ता मज्झे अप्पणा ठाउं वायणं देइ, ताहे परिवाडीए * एक्कारसवि अंगाणि वाएइ पुबगयं च, ताव आयरिया आगया चिंतंति-लहुं साहू आगया, सुणै सदं मेघोघरसियं, बहिया सुणंता अच्छंति, नायं जहा वैरोत्ति, पच्छा ओसरिऊण पुणो सहपडियं निसीहियं करेंति, मा से संका भवि. स्सइ, ताहे तेण तुरियं वेंटियाओ सट्ठाणे ठवियातो, निग्गंतूण दंडयं गेण्हइ पाए य पमजइ, ताहे आयरिया चिंतेतिमा एवं साहू परिभविस्संति तो जाणावेमि, ताहे रत्तिं आयरिया साहू आपुच्छंति-जहा अमुगं गाम वच्चामो, तत्थ ॥ 38 ॥ दो तिन्नि वा दिवसे अच्छिस्सामो, तत्थ जोगपडिवनगा भणंति-अम्हं को वाणारिओ, आयरिया भणंति-वैरोत्ति, तेहिं विणीएहिं तहचि पडिसुयं, बायरिया गया, साहवोऽवि पडिलेहिता कालनिवेयणादि वैरस्स करेंति, tato sarvami RSHSEARC Jain Education & w.jainelibrary.org Page #183 -------------------------------------------------------------------------- ________________ SAROORKERSA करणिज्जे कए पच्छा से निसज्जा रैया, सोऽवि भयवं निविडो, तेऽवि जहा आयरियस्स तहा विणयं पौंजंति, ताहे सो तेर्सि करकरस्स सबेसि अणुपरिवाडीए आलावगे देइ, जेऽवि मंदमेहावी तेऽवि सिग्धं पट्ठविउमारद्धा, ततो ते विम्हिया, जोवि एइ आलावगो पुबद्वितो तंपि विण्णासणत्थं पुच्छंति, सोऽवि सर्व आइक्खइ, तेऽवि तुट्ठा भणंति-जै आयरिया कैवयाणि दियहाणि अच्छेजा तो एस सुयक्खंधो लहुं समप्पेज्जा, जं आयरियसगासे चिरेण परिवाडीए गेण्हंति तं इमो एकाए पोरिसीए सारेइ, सो व तेसिं बहुमतो जातो, आयरियावि जाणाविउत्ति काउं आगया, अवसेसं वरं अज्झाविजउत्ति, पुच्छंति य आयरिया साहुणो-सरिओ सज्झाओ?, ते भणंति-सरिओ, एस चेव अम्हाण वाणायरिओ भवतु, आयरिया भणंति-होही, मा तुम्भे एयं परिभविस्सहत्ति तुझं जाणावणनिमित्तमहं गतो, न पुण एस कप्पो, जतो एएण सुयं कण्णाहेडएण गहियं, अतो एयस्स उस्सारकप्पो करेयबो, तो सिग्घमुस्सारेंति, वीयपोरिसीए अत्थं कहेति, तदुभयकप्पजोग्गत्तिकाऊण, जे य अत्था आयरियस्सवि संकिया तेऽवि तेण उग्घाडिया, जावैयं दिट्टिवायं जाणंति तत्तिओ गहिओ, ते विहरंता दसपुरं गया, उजेणीए भद्दगुत्ता नाम आयरिया धेरकप्पठिया, तेसिं दिट्टिवाओ अस्थि, संघाडओ से दिन्नो, ताहे ऐगतो भद्दगुत्ताणं पासे, भद्दगुत्ता य थेरा सुविणयं पासंति पाभाइयं, ततो । पभाते साहूण साहेति, जहा मम पडिग्गहो खीरभरितो, सो आगंतण सीहपोयएण पीतो लेहिओ य, तस्स किं फलं होजा!, ते अण्णमण्णाणि अयाणंता वागरेंति, गुरू भणति-न जाणह तुझे, मम पडिच्छओ एही, सो सवं सुचं अत्यंवघेच्छिही, भयपि बाहिरियाए वुत्थो, पभाए आगतो, दिट्ठो, सुयपुवो एस. सो वैरो, तुडेहिं उवगूहिओ, Jain Education Interational For Private & Personal use only Page #184 -------------------------------------------------------------------------- ________________ श्रीआव- ताहे तस्स सगासे दस पुषाणि पढियाणि, तो अणुण्णानिमित्तं जहिं चेव उइट्ठो तहिं चेव अणुजाणियवोत्ति दसपुरमागया, श्रीवज्रवृत्तं श्यक मल- तत्थ अणुण्णा आरद्धा, नवरि देवेहि अणुण्णा उवढविया, दिवाणि पुष्पाणि चुण्णाणि से उवणीयाणि । अमुमेवार्थ ट्र य. वृत्तो चेतस्यारोप्य ग्रन्धकृदाहउपोद्घात 31 जस्स अणुन्नाए वायगत्तणे दसपुरम्मि नयरम्मि । देवेहिं कया महिमा पयाणुसारिं नमसामि ॥ 767 ॥ यस्य समनुज्ञात वाचकत्वे-आचार्यत्वे दशपुरे नगरे देवर्श्2अम्भकैः कृता महिमा-पूजातं वज्रर्षि पदानुसारिणं न्म्स्यामि। ॥ 389 ॥ अण्णया सीहगिरी वैरस्स गणं दाऊण भत्तं पञ्चक्खाइय देवलोगं गतो, वैरसामीवि पंचहिं अणगारसएहिं संपरिवुडो विहरै, जत्थ 2 वच्चै तत्थ 2 ओरालकित्तिवन्नसद्दापरिभमंति-अहो भयवं भवियजणविवोहणं करेंतो विह्र्ह्। इतो यपाटलिपुत्ते नयरे धणो सेट्ठी, तस्स धूया अतीव रूववती, तस्स य जाणसालाए साहुणीओ ठियातो, तातो पुण वैरस्स गुणसंथवं करेंति, सहावेण य कामियकामतो लोओ, सिद्विधूया चिंतेइ-जै सो मम पती होज्जा ताऽहं भोगे भुंजिस्सं, इयरहा अलं भोगेहिं, वरगा एंति, सा पसेहावेइ, ताहे साहिति पवैयाओ-न परिणेइ, सा भणइ-जह न परिणेइ अहंपि पवज गेण्हिस्स, भयवंपि विहरतो पाडलिपुत्तमागतो, तत्थ राया सपरिजणो अम्मोगैयाए निग्गतो, ते पबह कायगा फड्डगेहिं एंति, तत्थ बहवे जोरालियसरीरा, राया पुच्छइ-इमो भयवं वैरसामी, ते भणंति-न भवै इमो, ॥ 389 ॥ किंतु तस्स सीसो, जाव अपच्छिम वंद, तत्थ पविरलसाहुसहिओ दिहो, आयरियाण पडिरूवो, राया पाएसु पडितो, ताहे उजाणे ठिया, धम्मो कहितो, खीरासवलद्धी भय, राबा इयहियतो कतो, अंतेउरे साहति, वाओ भणंति-amhevi । CARRORECALCS Jain Education Internationa Page #185 -------------------------------------------------------------------------- ________________ वच्चामो, सबं अंतेडरं निग्गयं, सा य सेट्ठिधूया लोगस्स पासे सुणित्ता किह पिलिजामित्ति चिंतेंती अच्छइ, बीयदि। वसे पिया विनवितो - तस्स देहि, अह नवि अप्पाणं वित्राएमि, ताहे सवालंकारविभूसिया अणेगाहिं घणकोडीहिं सह नीणिया, धम्मो कहितो, भयवं च खीरामवलद्धिओ, लोगो भणइ-अहो सुस्सरो भयवं, सबगुणसंपन्नो, नवरं स्वविणो, जै रुवं होतं सवगुणसंपया होता, भयवं तसिं मणोगयं नाउं तत्थ सय सहस्सपत्तं परमं विउधर, तस्स उवारं निविट्ठो, रूवं विउबै अतीव सोमं, जारिसं परं देवाणं, लोगो आउट्टो भणर्3a एवं एयरस साभावियं रूवं, मा पत्थणिज्जो होहामित्तिविरूवेण अच्छति सातिसउत्ति, रायावि भणइ-अहो भयवतो एयमवि अत्थि, ताहे अणगारगुणे वनेइ, पभू असंखेज्जदीवसमुद्दे विउबित्ता आइण्णविप्पइण्णे करेत्तए, ताहे तेण रूवेण धम्मं कहेइ, ततो सेट्ठिणा निमंतिता, भयवंपि विसए निंदै, भणइ - जै ममं इच्छइ तो पवयौ । अमुमेवार्थ हृदि व्यवस्थाप्य आह जो कन्नाइ घणेण य निमंतिओ जुवणम्मि गिहवइणा । नयरम्मि कुसुमनामे तं वैररिसिं nama'sAmi ॥ 768 || यः कन्यया धनेन च यौवने निमन्त्रितो गृहपतिना- धनेन, क्व ?, नगरे कुसुमनाम्नि, पाटलिपुत्रे इत्यर्थः, तं वज्रा । नमस्यामि ॥ तेण य भगवता पयाणुसारित्तणओ पम्हुट्टा महापरिण्णातो अज्झयणातो आगासगामिणी विना उद्धरिया, तीए गयणगमणलद्धिसंपन्नो भयवंति । उक्तमर्थ मनस्याधायाह जेरिया विजा आगासगमा महापरिन्नाओ । वंदामि अज्जवहरं अपच्छिमो जो सुअधराणं ॥ 769 ॥ येनोद्धृता विद्या 'AgAsagama'tti गमनं गमः, आकाशेन गमो यस्यां सा आकाशगमा, महापरिज्ञातो-महापरिज्ञानामका Page #186 -------------------------------------------------------------------------- ________________ श्रीवनवृत्तं K श्रीआव- ध्ययनात, तमार्यवज्र-आरात् साहेयधम्र्येभ्यो यातः-प्राप्तः सर्वैरुपादेयगुणैरित्यार्यः, स चासौ वज्रश्चेति आर्यवनः श्यक मल- वंदे,अपश्चिमोयःश्रुतधराणां-दशपूर्वविदाम् । साम्प्रतमन्येभ्योऽधिकृतयायानिषेधख्यापनाय प्रदाननिराचिकीर्षुस्तदनु य. वृत्तौ दस्तावदिदमाहउपोद्घाते भणइ य आहिंडिजा जंबुद्दीवं इमाइ विजाए । गंतुं च माणुसनगं विजाए एस मे विसो॥ 770 ॥ भणइ अ धारेअवा, नहुदायचा इमा मए विजा । अप्पिडिया उ मणुआ होहिंति अओ परं अन्ने ॥ 771 ॥ ॥ 39 // __भणति च, वर्चमाननिर्देशप्रयोजनं प्राग्वत्, आहिंडेत् , पाठान्तरं वा 'आभणिंसु य हिंडिजा' इति, वभाण हिंडेत् पर्यटेत् जम्बूद्वीपमनया, तथा गत्वा च मानुषनगं-मानुषोत्तरपर्वतं, तिष्ठेयमिति वाक्यशेषः, विद्याया एष मे विषयो-1 गोच्र्ः। भणति चेति पूर्ववत्, धारयितव्या प्रवचनोपकाराय, न पुनर्दातव्या इयं मया विद्या, हुशब्दः पुनःशब्दार्थः, | किमित्यत आह-अल्पर्द्धय एव, तुशब्द एवकारार्थः, भविष्यन्त्यतः प्र्म्न्ये-भ्विस्स्य्त्काल्भाविन्ः। सो भयवं एवंगुणविजाजुचो विहरंतो पुबदेसातो उत्तरावहं गतो, तत्थ दुभिक्खं जायं, पंथावि वोच्छिन्ना, ताहे संघो उवागतो-भयवं नित्यारेहि, ताहे पडविजाए संघो चडितो, तत्थ सेज्जायरो चारीए गओ एइ, ते य उप्पइए पासइ, चिंतेइ य जहाकोइ विणासो उवद्वितो ततो संघो जाइ, ताहे सो आसएण सिहि छिंदित्ता भणइ-अहंपि भयवं तुम्ह साहम्मिओ, ततो सोऽवि विलइतो इमं सुत्तमणुसरंतेणं-'साहम्मियवच्छल्लमि उजुया उज्जुया य सज्झाए । चरणकरणमि व तहा तित्थस्स पभावणाए y॥1॥ इच्चादि, ततो पच्छा भयवं उप्पइतो, पत्तो पुरियं नयरिं,तत्थ सुभिक्खं,तत्थ य सावगा बहुया,तत्थ उत्तिन्ना, USUSNESAX Jain Education Inter For Private & Personal use only W w .jainelibrary.org Page #187 -------------------------------------------------------------------------- ________________ राया तत्थ तच्चण्णियसड्डो, तत्थ अम्हच्चयाण सड्डाणं तच्चण्णिओवासगाण य महाविरोहो, सवत्थ ते उवासगा पराइजति, ताहे तेहिं राया पज्जोसवणाए पुफाणि वारावितो, सड्डा अद्दन्ना जाया नत्थि पुष्पाणित्ति, ताहे सबालबुड्डा वैरसामि उवट्ठिया, तुब्भे जाणह जै तुम्भेहिं संतेहिं पवयणमोहाविजइ, एवं बहुप्पगारं भणितो भयवं उप्पइतो, माहेसिरिंगतो, तत्थ हुयासणं नाम वाणमंतरं, तत्थ कुंभो पुप्फाण उद्वेइ, तत्थ भयवतो पिउमित्तो तडितो, सो संभंतो भणैकिमागमणपओयणं?,भगवया भणियं-पुप्फेहिं पओयणं, सो भणइ-अणुग्गहो, भयवया भणितो-ताव तुझे गहेह जाव एमि, पच्छा चुलहिमवंते सिरिसगासं गतो, सिरीए चेइयाच्चणियनिमित्तं परमं छित्तगं, ताहे वंदित्ता सिरीए निमंतिओ, तं गहाय हुयासणघरं एइ, तत्थ अणेणं विमाणं विउवियं, तत्थ कुंभं पुष्फाण छोण जंभगगणपरिवुडो दिवेणं गीयर्गधवनिनादेण आगासेण आगतो, तस्स पउमस्स वेटे वैरसामी ठितो, ततो ते तच्चण्णिया भणंति-अम्हं एवं पाडिहेरं, अग्धं गहाय निग्गया, तं विहारं वोलित्ता अरहंतघरं गया, तत्थ देवेहिं महिमा कया, लोगस्स अतीव बहुमाणो जातो, रायावि.आउट्टो समणोवासतो जाओ । उक्तमेवार्थ हृदि निवेश्याह माहेसरीउ सेसा पुरि नीआ हुआसणगिहाओ । गयणयलमहवैत्ता वैरेण महाणुभागेण ॥ 772 ॥ माहेश्वर्या नगर्याः 'शेषा' पुष्पसमुदयलक्षणा पुरिकां नगरी नीता हुताशनगृहात्-हुताशननामकव्यन्तरदेवसमन्वितोद्यानात् , कथं -गगनतलमतिव्यतीव्य-अतीवोल्लङ्य वज्रेण महानुभागेन, भागः अचिन्त्या shktiH। एवं सो विह्र्ण्तो। भय सिरिमालं ग्तो। एवं सो नयविसारदो, एवं ताव अपुहुत्तमासी, एस्थ गाहा mA.sU.66 Jain Education inte For Private & Personal use only jainelibrary.org Page #188 -------------------------------------------------------------------------- ________________ श्रीवनस्वामिन आर्यरक्षितस्य च वृत्त्रं श्रीआव अपहत्ते अणुओगो चत्तारि दुवार भासई एगो। पुहताणुओगकरणे ते अत्थ तओ उ वुच्छिन्ना ॥ 773 ॥ हयक मल अपृथक्त्वे सति एकोऽनुयोगश्चत्वारि द्वाराणि-चरणकरणधर्मकालद्रव्याणि भापते, वर्तमाननिर्देशफलं प्राग्वत् , 10 वत्तौहपृथक्त्वानुयोगकरणे पुनस्तेऽर्थाः-चरणादयस्तत एव-पृथक्त्वानुयोगकरणात् व्य्व्च्छिन्नाः॥ सम्प्रति येन पृथक्त्वं कृतं upodghAtextamabhidhAtukAma आह देविंदवंदिएहिं महाणुभावेहि~ रक्खिआजेहिं । जुगमासज्ज विहत्तो अणुओगो ता कओ चौहा ॥ 774 ॥ ॥ 39 // देवेन्द्रवन्दितैर्महानुभागैरार्यरक्षितैर्दुवंलिकापुष्पमित्रं प्राज्ञमप्यतिगुपिलतयाऽनुयोगस्य विस्मृतसूत्रार्थमवलोक्य युगमा. साद्य प्रवचनहिताय विभक्का-पृथक् पृथग् व्यवस्थापितोऽनुयोगः, ततः कृतश्चतुर्डा-चतुर्यु स्थानेषु नियुक्तश्चरणकरणा नुयोगादिरिति॥ 4 ॥ तेणं कालेणं तेणं समएणं दसपुरं नाम नयर, तत्थ सोमदेवो माहणो अड्डो, तरस रुद्दसोमा भारिया समणोवासिया, दतीसे पुत्तो रक्खतो, तस्स अणुमग्गजातो फ्ग्गुर्क्खितो। अच्छंतु ताव अजरविखया, दसपुरं नगरं कहमुप्पन्नं, तेणं कालेणं तेणं समएणं चंपा नयरी, तत्थ कुमारनंदी सुवण्णगारो इत्थिलोलो परिवसइ, सो जत्थ सुरुवं दारियं पासइ सुणेइ वा तत्य पंच सुवण्णसयाणि दाऊण परिणेइ, एवं तेण पंच सयाणि पिडियाणि, ताहे सो ईसालुओ एगवखंभ पासायं करेत्ता ताहिं समं ललै, सस्स मित्तो नागिलो नाम समणोवासओ, अन्नया य पंचसेलगदीववत्थबातो वाणमंतरीतो सुरवैनियोगेण नंदीसरवरदीवं जताए पत्थिया, ता ताणं विजुमाली नाम पंचसेलाहिवई भचा so cuto, tato pt|| 391 // - Jain Education international - wwwjainelibrary.org Page #189 -------------------------------------------------------------------------- ________________ चिंति-कंचि बुग्गाहेमो जो अम्हं भत्ता भवेज, एवं चिंतित्ता पत्थियातो, विश्वयंतीओ चंपामझण गच्छंति, ताहिं तहा गच्छंतीहिं चंपाए कुमारनंदी पंचमहिलासयपरिवारो उवललंतो दिह्रो, ततो चिंतिय-एस इत्थिलोलो, एवं दुग्गाहेमो, ताहे ताहिं उजाणगयस्स तस्स अप्पा दंसितो, तातो सो भणइ-काओ तुम्मे , ताओ भणंति-देवयातो, सो मुच्छिओ ताओ पत्थेइ, ततो भणंति-जै ते अम्हाहिं कजं ता पंचसेलगं दीवं एजाहित्ति भणिऊण उप्पइया, गया य, सो य तासु मुच्छितो रायकुले सुवणं दाऊण पडहगं नीणेइ-कुमारनंदि जोपंचसेलगं नेइ तस्स घणकोर्डि देइ, थेरेण पडहो वारिओ, वहणं कारियं, पत्थयणस्स भरियं, थेरो तं दवं पुत्ताण दाऊण कुमारनंदिणा सह जाणवते पत्थितो, जाहे दूरं समुहमतिगतो ताहे थेरो भणइ-किंचि पेच्छसि ?, सो भणइ-किंचि कालगं, तेण भणियं-एस वडो समुद्दकूले पबयपादे जातो, एयस्स हेतुण एवं वहणं जाही, तो तुम अमूढो वडे विलग्गेजासि, ताहे पंचसेलातो भारुंड पक्खी एहिंति, तेसिं जुगलस्स तिन्नि पाया, ततो तेसु सुत्तेसु मज्झिल्ले पाए लग्गो होजाहि पडेण अप्पाणं बंघिरं, तो तं 4|पंचसेलयं दीवं नेहिंति, अह तं वर्ड न लग्गसि तो एयं वाहणं वलयामुहं पविसिही, तत्थ विणस्सिहिसि, एवं so131 विलग्गो, नीतो पक्खीहिं, ताहे ताहिं वंतरीहिं भमंतीहिं दिछो, रिद्धी य से दाइया, सो पगृहितो, ततो ताहि भणितोन एएण सरीरेण अम्हे मुज्जामो, किंचिजलणप्पवेसाइ करेहि, जह पंचसेलगे उवाजासित्ति, सो भणइ-किह एत्ताहे जामि?, ताहिं करयल पुडे (गेण्हेत्ता)सए उज्जाणे छडितो, ताहे लोगो आगंतूण पुच्छइ, सो भणइ-दिहं सुयमणुभूयं, jaM31 सावित्वं पंचसेलए दीवें' इति, ततो इंगिणिं निविण्णो साहर, सहोय से मित्तो, तेण वारितो, जहा पवज्जाए सुंदरतरा भोगा, Jain Education international Page #190 -------------------------------------------------------------------------- ________________ श्रीआरश्यक मल ya0 वृत्ती देवाधि उपोद्घाते देवमूर्तिः ॥ 392 ॥ यारिजंतोऽवि इंगिणिमरणेण मतो पंचसैलाहिवई जातो, सहस्स निवेओ जहा एस अन्नाणी भोगाण कर्ज किलिस्सइत्ति, कुमारनाम्हे जाणंता कीस अच्छामोत्ति पवैतो, कालं काऊण अनुए उववन्नो,ओहिणा तं पेच्छइ । अन्नया नंदीसरवरजताए हन्दीवृत्तं पलायंतस्स par3अहतो गलए ओलइओ, ता वायंतो नंदीसरं गतो, सडो आगतो तं पेच्छइ, मो तस्स तेयं असहमाणो पलायै, सो तेयं साहरित्ता भणइ-भो ! ममं जाणसि !, सो भगइ-को सक्काइए इंदे न याणइ ?, ताहे तं सावगरूवं दंसेइ31 जाणावितो य, ताहे संवेगमावण्णो भणइ-संदिसह इयाणिं किं करेमि ?, भणइ-बद्धमाणसामिस्स पडिमं करेह, ततो द |ते सम्मत्तवीयं होही, ताहे महाहिमवंतातो गोसीसचंदणरुक्खं छेत्तूण तत्थ पडिमं निवत्तेऊण कट्ठसंपुडे छुभित्ता स रहसा समागतो समुद्दे, पवहणं पासइ उप्पाइएण छम्मासे भमंतं, ताहे तं उप्पाइयं तेण उवसामियं, सा य खोडी । दिना, भणिया य-देवाहिदेवरस पडिमा कायबा, वीयभए उत्तारिया, उदायणो राया तावसभत्तो, तस्स पभावई देवी |समणोवासिया, उदायणस्स वाणिएहिं (कहियं-) देवाहिदेवस्स पडिमा करेयवा इति, ताहे इंदाईणं कीरै, परसू न वहै, पभावतीए सुयं, सा भणइ-बद्धमाणसामी देवाहिदेवो तस्स कीरौ, वाहिओ परसू, विहडियं कट्ठसंपुडं, दिट्ठा पुवनिम्मिया भयवतो वद्धमाणसामिस्स पडिमा, अंतेउरे चेइये पभावती ण्हाया तिसंझं अच्चेइ, अन्नया देवी नच्चै, राया वीणं वाएइ, सो देवीए सीसं न पेच्छइ, अद्धिई से जाया, वीणावायणं हत्याओ भटुं, देवी रुवा, भणइ-किं दुटु ॥ 392 ॥ नच्चियं !, निबंधे सिह, सा भणइ-किं मम 1, सुचिरं सावयत्तणमणुपालियं, अन्नया चेडिं हाया भणतिपोताई आणेहि, ताए रत्तगाणि आणीयाणि, रुद्वा अदाएण आहया, चेइयघरं पविसंतीए रत्तगाणि devitti, aayaa। Jain Education liter For Private & Personal use only jainelibrary.org Vil Page #191 -------------------------------------------------------------------------- ________________ चेडी मया, ताहे चिंतेइ-खंडियं मए वयं, किं जीविएणति, रायाणं आपुच्छा-भत्तं पञ्चक्खामिति, निबंधेराया। 4] भणइ-जै परं बोहेसि, पडिस्सुयं, भत्तपञ्चक्खाणेण मया, देवलोगं गया, जिणपडिमं देवदचा दासचेडी खुजा सुस्ससी, देवो उदायणं संबोहेइ, सो य तावसभत्तो, ताहे देवो तावसरूवं करेइ, अमयफलाणि गहाय आगतो, रण्णा आसा इयाणि, भणितो-कहिं एयाणि फळाणि', भणइ-नगरस्स अदूरसामन्ते, तहिं तेण समं गतो, तेहिं पारद्धो, नासंतो 4आवणसंडे साहवो पेच्छइ, वेहिं धम्मो कहितो, संबुद्धो, अत्ताणं दरिसेइ, आपुच्छित्ता यतो जाव अत्याणीए चेव अत्ताणं पेच्छाइ, एवं सड्डो जातो। इओ य गंधारतो सावगो सबातो जम्मभूमीतो बंदित्ता वेयढे कणगपडिमातो सुणित्ता उववासेण ठितो, जै वा मतो: दिहाउ वा, देवयाए दंसियातो, तुहा य सबकामियाण गुलियाण सयं देइ, ततो नितो सुणेइ-वीयभए जिणपडिमा योसीसचंदणमई, तं वंदओ एइ, चंदै, तत्थ रोगी जातो, देवदत्ताए पडियरिओ, तुडेण से तातो गुलियातो दिन्नातो. सो पदैतो । अन्नया ताए चिंतिय-मम कणगसरिसो वन्नो भवउत्ति, ततो जच्चकणगवन्ना जाया, पुणो चिंतेइ-भोगे भुंजामि, एस राया ताप मम पिया अन्ने य गोहा, ताहे पज्जोयं रोएइ, तं मणमि काउं गुलियं खाइ, तस्सवि देवयाए कहियं-एरिसी रूववैत्ति, तेण सुवनगुलियाए दूतो पेसिओ, सा भणइ-पेच्छामि ताव तुमं, सो नलगिरिणा रत्तिं आगतो, दिट्टो, तीए अभिरुइओ, सा भणइ--जै पडिम नेसि तो जामि, ताहे पडिमा अन्ना नस्थिति रविं वसिऊण पडयो, अ बियपदिमन्वं काऊण आगतो, तत्य ठाणे उवित्ता जीवसामि मुवण्णगुलियं च महार उज्जेणिं ECREAKERAKCKCARAN Jain Education w.jainelibrary.org Page #192 -------------------------------------------------------------------------- ________________ K4 श्रीआव-18 पडिगतो, तत्थ नलगिरिणा मुत्तपुरीसाणि मुक्काणि, तेण गंधेण सवे हत्थी उमासा जाया, तं च दिसं गंधो एइ, जाव उदायनश्यक मल- पलोयै ताव नलगिरिस्स पर्ष दिह, किंनिमित्तमागतोत्ति ?, जाव चेडी न दीसइ, चेडी नीया नाम पडिम पलोएह, बोधः त्रियः वृत्तीनवरं अच्छइत्ति निवेदियं, अचणवेलाए राया आगतो, पेच्छइ पडिमाए पुष्पाणि मिलाणाणि, ततो निवन्नंतेण नायं- पुष्करं प्रौपोदयात पडिरूवगत्ति, हरिया पडिमा, ततो गेण पज्जोयस्स दूतो पसितो-न मम चेडीए कजं, पडिमं विसजेहि, सो न देइ,3|योतजयः ताहे पधावितो जेट्टमासे दसहिं राईहिं समं, उत्तरंताण य मरुमि तिसाए खंधावारो मरिउमाढतो, रनो निवेदितं, त ॥ 39 ॥ ततोऽणेण पभावती चिंतिया, आगया, तीए तिणि पुक्खराणि कयाणि-अग्गिमस्स मज्झिमस्स पच्छिमस्स, ताहे। आसत्थो, आगतो उज्जेणिं, भणिओ य पजोओ-किं लोगेण मारिएणं, तुझं मज्झ य जुझं भवतु, अस्सेहिं रहेहिं पाएहिं वा जेण रुच्चै, पज्जोओ भणइ-रहेण जुज्झामो, ताहे नलगिरिणा पडिकप्पिएणागतो, राया रहेण, ततो रण्णा भणितो-असञ्चसंधोऽसि, तहावि ते अज नत्थि मोक्खो, ततो णेण रहो मंडलीए दिनो, हत्थी वेगेण पत्थितो, रन्ना रहेण दिन्नो (जिओ), ताहे जं जं पायं उक्खिवै तत्थ तत्थ राया सरे छुभति, जाव हत्थी पडितो, ओयरंतो बद्धो, निडाले य से अंको कओ-उद्दायणराजदासीपतिरिति, पच्छा नियगं नगरं पधावितो, पडिमा नेच्छइत्ति मुक्का, अंतरा वासेण ओबद्धो ठितो, ताहे उक्खंदभएण दसवि रायाणो धूलीए पागारे करित्ता ठिया, जंच राया जेमेति तं च प्जो-10॥39॥ यस्सवि दिजइ, नवरं पज्जोसवणाए सूएण पुच्छितो-किं अज जेमेसि ?, ताहे सो चिंतेइ-मारिज्जामि, भणइ-किं अज पुच्छिज्जासि 1, सूओ भणइ-राया अज पजोसवणति उववासितो, ततो सोइउमारद्धो-मम मायापिया संजयाणि, na c O w Jain Education Inter .jainelibrary.org Page #193 -------------------------------------------------------------------------- ________________ K ALAKAR याणियं मया जहां अज पज्जोसवणत्ति, अहंपि सावबो उक्वासं करेमि, रण्णो कहिय, राया भणइ-जाणामि जहा सो धुत्तो, किं पुण', ममं एयंमि बद्धेल्लए पज्जोसवणं चेव न सुज्झइ, ताहे मुक्को खामितो, पट्टोय से सोवण्णो बद्धो, मा ताणि अक्खराणि दीसिहंतु, सो य से विसओ दिन्नो, तप्पमिई पट्टबद्धगा रायाणो जाया, पुवं मौडबद्धा आसी । वचे वासारत्ते राया गतो, तत्थ जो वणियवग्गो आगतो सो तहिं चेव ठितो, ताहे तं दसपुरं जायं, एवं दसपुरमुप्पण्णं, तत्य उप्पणा अज्र्क्खिया। सो य रक्खितो जं पिया से जाणइ तं तत्थेव अहिजितो, पच्छा न तीरै घरे पढिउंति गतो पाडलिपुत्तं,चत्तारि वेदे संगोवंगे अधीतो, सम्मत्तपारायणो साखापारगो जातो, किं बहुणा !, चोद्दसवि विजाठाणाणि गहियाणि, ताहे आगतो दसपुरं, ते य रायकुलसेवगा नजति रायकुले, तेण संविदियं रणो कयं जहा एमि, ताहे ऊसियपडागं नगरं कयं, राया सयमेव अम्मोगैयाए निग्गतो, दिहो, सक्कारितोय, अग्गाहारो य से दिनो, एवं सो नगरेण सधेण अभिनंदितो अप्पणो घरं पत्तो, तत्थवि बाहिरंतरिया परिसा आढाइ, तंपि वंदणकलसाइसोभियं, तत्थ बाहिरियाए उवट्ठाणसालाए ठितो, लोगस्स अग्यं पडिच्छइ, ताहे वयंसया मित्ता य सबेण पेच्छया आगया, दिद्वपरिचिएण नगरजणेण अग्घेण य पूइतो, घरं च से दुपयचउप्पयहिरण्णादिणा भरियं, ताहे चिंतेइ-अम्मं न पेच्छामि, ताहे घरमतिगतो, मायरं अभिवाएइ, ताए भन्नै-सागयं पुत्तत्ति, पुणरवि मज्झत्था चैव अच्छइ, सो भणइ-किं न अम्मो! तुज्झ तुट्ठी 1, जेण मए एन्तेणं नगरं विम्हियं चोदसण्हं विजाठाणाणं आग कए, सा भणइ-कहं पुत्त ! मम तुट्ठी भवि-1 स्सइ !, जेण तुमं बहूणं सत्ताणं वहकरणमहिजिउमागतो, जेण संसारो वहिजइ तेण कहं तूसामि !, किं tuma diThivAyaM 8 For Private & Personal use only Page #194 -------------------------------------------------------------------------- ________________ श्रीआव- पढिउमारतो, पच्छा सो चिंतेइ-केरिसो कित्तितो वा सो होही', जामि पढामि जेम माऊण तुट्ठी भवै, कि पयुषणा श्यक मल मम लोयेण तोसिएणं?, ताहे भणइ-कहिं सो दिठिवातो !, सा भणइ-साहूणं दिविवादो,ताहे से नामस्स अक्खरत्यं चिंति- आर्यरक्षिया वृत्ती । उमारद्धो-दृष्टीनां वादः दृष्टिवादः, ताव चिंतेइ-नामपि चेव सुंदरं, जै कोइ अझावेइ अझामि, मायावि तोसिया तस्याध्यसपोदयाते भवै, ताहे भणइ-कहिं ते दिडिवायजाणंतगा ?, सा भणइ-अम्हं उच्छुघरे तोसलिपुत्ता नान आयरिया, सो भणइ-द्र यनादि कलं अज्झामि, मा तुम्मे उस्सुग्गा होह, ताहे सो रत्तिं दिढिवायनामत्थं चिंतेंतोन चेव सुत्तो, बीयदिवसे ऐप्पभाए ॥ 394 ॥ चेव पट्टितो, तस्स य पिउमित्तो अवरग्गामे बंभणो परिवसई, तेण हिजो न दिहतो, अज्ज पेच्छामित्ति उच्छुलट्ठीतो गहाय एइ, नव पडिपुन्नातो एगं च खंडं, इमो य नीइ, सो य पत्तो, को तुम !, अजरक्खितोऽहं, ताहे सो तुहो अक्गृहै, सागय !, अहं तुझे दहुमागतो, ताहे सो भणइ-अहं सरीरचिंताए निजामि, एयातो उच्छुलट्ठीतो अम्माए है हत्थे समप्पेजाहि, भणेजासु य-दिवो मए अजरक्खितो, अहमेव पढमं दिट्ठो, सा तुट्ठा चिंतेइ-मम पुत्तेण सोहणं मंगलं दिहं, नव पुवा घेत्तवा खंडं च, इयरोऽवि तं चेव चिंतेइ-मए नव अंगाणि अन्झयणाणि वा घेत्तबाणि, दसमं न सवं, |ताहे गतो उच्छुघरं, तत्थ चिंतेइ-किह एवमेव ऐमि गोहो जहा अयाणतो, जो एएसिं सावगो भविस्सइ तेण समं। पविसामि, एगपासे अच्छइ पलीणो; तत्थ य ढड्डरो नाम सावओढहरसरो, सो सरीरचिंतं काऊण साहूण पडिस्सयं वञ्चै ॥ 394 ॥ हताहे तेण दूरहिएण तिन्नि निसीहियातो कयाओ, एवं च इरियादी हड्डरसरेण करेइ, सो पुण मेहावी ते अवधारेइ, सोवि ॥ तेणेव कमेण उभयतो, सदेखि साहूणं वंदणं कयं, कोन वंदिर सायगो, ताहे आयरिएहिं नायं-एस नक्सहो, पच्छा hai Jain Education Inter For Private & Personal use only View.jainelibrary.org Page #195 -------------------------------------------------------------------------- ________________ पुच्छंति-कचो धम्मागमो, तेण भणियं-एयस्स सावगस्स मूलातो, साइहिं कहियं-जहा एस सेजायरीए पुत्तो जो कलं हथिखंघेण अमिणीतो, किहत्ति !, ताहे सर्व साहै, अहं दिठिवायं अज्झाइउं तुझं पासमागतो, आयरिएहिं भणियं-अम्हं दिक्खान्भुवगमेण अज्झाइजइ, भणइ-पवयामि, सोऽवि परिवाडीए अज्झाइजइ, एवं हौ, परिवाडीए अज्झामि, किंतु मए एत्थ न जाइ पवैडं, अन्नत्य वच्चामो, एस राया ममाणुरत्तो अन्नो य लोगो, पच्छा मम बलावि नेजा, तम्हा अन्नत्थ वच्चामो, ताहे तं गहाय अन्नत्थ गता, एसा पढमा सेहनिप्फेडिया, एवं तेण अचिरेण कालेण आयाराईणि एकारस अंगाणि अहिन्जियाणि, (जावइओ) दिढिवातोतोसलिपुत्ताणं आयरियाणं सोऽवि अणेण गहितो, तत्य अजवैरा सुवंति जुगप्पहाणा, तेसिं दिविवादो बहूओ अत्थि, ताहे सो तत्थ वच्चै उज्जेणीमज्झेणं, तत्थ भद्दगुत्ताणं थेराणमंतियमुवगतो, तेहिंवि अणुवूहितो-धण्णो कयत्थोऽसि, अहं संलिहियसरीरो, नत्थि ममं निजावतो, तुमं निजावगो होहि, तेण तहत्ति पडिस्सुयं, ताहे अच्छइ, तेहिं कालं करतेहिं भण्णइ-मा वैरसामिणा समं अच्छेज्जासि, वीसुं पडिस्सए ठितो पढिजासि, जो तेहिं समं एगभवि रत्तिं वसइ सो तेण अणुमरै, तेण पडिस्सुयं, कालगते गतो वैरसामिसगासं, बाहिं ठितो, तेऽवि सुविणयं पेच्छंति, तेसिं पुण थेवं सिढे जाय, तेहिवि तहेव परिणामियं, आगतो, पुच्छितो-कत्तो ?, तोसलिपुत्वाणं पासातो, ते भणंति-तुझे अजरक्खिता, आम, साहु सागयं, कहिं ठितो सि?, वाहि, ताहे आयरिया भणंति बाहिं ठियाण किं जाइ अज्झाइउं ?, तुमं किं न जाणसि', ताहे सो भणइ-खमासमणेहिं अहं भद्दगुत्तधेरेहिं दाभणितो-शहि ठगएजासि, ते स्वउत्तम जाणंति-सुंदरं, न निकारणं आयरिया भमंति, अच्छह, ताहे अज्झाइ phvatto, NCER Jain Education inte library.org Page #196 -------------------------------------------------------------------------- ________________ 4573 NAGARIKAAGAR आहडपिंड पैदिवसं आणेइ; पच्छा तं सबेसि पवैयाणं देइ, भणइ य-एवं बारस वरिसे भोत्त, मिक्खा य नत्थि, जै जाणह उस्सरंति संजमगुणा तो भुंजह, अह जाणह नवि तो भत्तं पच्चक्खामो, ताहे भणंति-किं एरिसेण विजापिडेण भुत्तेण ?, भत्तं पञ्चक्खामोत्ति, एवं निच्छियववसाया जाया, आयरिएहिं पुवामेव नाऊण सिस्सो वैरसेणो नाम पेसणेण पठवितो, भणितो य-जाहे तुमं सयसहस्सनिष्फन्नं भिक्खं लभिहिसि ताहे जाणेज्जासि-जहा नहें दुभिक्खंति, ततो वैरसामी समणगणपरिवारितो एग पञ्चयं विलग्गिउमारद्धो, तत्थ भत्तं पञ्चक्खामोत्ति, एगो य तत्थ खुडगो, सोसाइहिं वुच्चै-तुमं वच्च, सो नेच्छइ, ताहे सो एगंमि गामे तेहिं विमोहितो, पच्छा गिरि विलग्गा, खुड्डगो ताण गय*मग्गेण गंतूण मा तेसिं असमाही हउत्ति तस्सेव हेहा सिलायले पाओवगतो, ततो सो उण्हेण नवणीयमिव विराओ। अचिरकालेणेव कालगतो, देवेहिं महिमा कया, ताहे आयरिया भणंति-खुड्डएण अट्ठो साहितो, तत्य ते साहुणो दुगुणाणीयसड्डासंवेगा जाया, जै ताव बालेण होतएण एवं कयं तो अम्हे कीस न सुंदरं करेमो ?, तत्य य देवया पडिणीया, ते साहुणो सावियारूवेण भत्तपाणेण निमंतेइ-अज मे पारणयं करेह, ताहे आयरिएहिं णायं-जहा अचियत्तोग्गहोत्ति, तत्थ य अन्भासे अन्नो गिरी, तं गया, तत्थ य देवयाए काउस्सग्गो कतो, सा आगंतूण भणइ-अहो मम अणुगहो, अच्छइ, तत्थ समाहीए कालगया, ततो इंदेण रहेण बंदिया, पयाहिणीकरेंतेण तरुवरादीणि दासिल्लाणि कयाणि, तेण तस्स रहावत्तो नाम जायं, तम्मि य भयवंते अद्धनारायं दस पुवा य वोच्छिन्ना। सो वैरसेणो जो पेसितो पेसणेण सो भमंतो सोपारयं पत्तो, तत्थ य साविया अहिगयजीवाजीवाइया ईसरी, सा 15 www.iainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ है श्रीआव. ततो अचिरेण कालेण नव पुवाणि अहिन्जियाणि, दसम घेत्तुमाढतं, ताहै अज्जवैरा भणंति-जवियाई ता करेह आर्यरक्षि. श्यक मल- एयमेयस्स परिकम्मं, ताणि पगाढं गणिते सुहुमाणि, ताणिवि जवियाणि तेण चउवीस गहियाणि, एवं ताव सो अज्झाइ। तदीक्षादि तो इतो य से अम्मापियरं सोगेण गहितं, उज्जोयं करिस्सामित्ति अंधकारतरं जायं, ताहे ताणि अप्पा,ति, तहविन एइ, उपोद्घात ततो डहरतो से भाया फग्गुरक्खितो, सो पट्टवितो, जै एह सवाणि पवयंति, ताहे भणति-जै ताणि पवयंति तो तुम चेव पढमं पदयाहि, सो पवैतो, अज्झाइ, सो य अजरक्खितो जविएसु अतीव घोलितो, ताहे पुच्छइ-भयवं! द्स्॥395॥ मस्स पुवस्स किं गयं ? किं सेसं ?, तत्थ बिंदुसमुद्दसरिसवमंदरएहिं दिठतं करेंति, बिंदुमेत्तं गयं, समुद्दो अच्छइ, ताहे सो विसायमावन्नो-कत्तो मम सत्ती एयस्स पारं गंतु, ततो आपुग्छइ-भयंवं अहं च वच्चामि, एस मे भाया तत्तो आगतो, ते भणंति-अज्झाहि ताव, एसो निच्चमेव आपुच्छइ, तत्थ अजवैरा उवउत्ता-किं ममातो चेव एवं वोच्छिजंतगं!, ताहेऽणेण नायं जहा मम थोवं आउं, न एस पुणो एही, अतो ममाहितो वोच्छिजिही एयं दसमं पुवं, ततो तेण विसजितो, पट्टितो दसपुरं पति । इतो य वैरसामी दक्षिणावहे विहरै, तेसि सिंभाहियं जायं, ततो णेहिं साहू भणिया-मम सुंठिं आणेह, तेहिं आणीया, सा तेण कन्ने ठइया, जेमिऊण खादिस्सामि, तं च पम्हुहूं, ताहे वियाले आवस्सयं करेंतस्स मुहपोत्तियाए चालियं, 395 ॥ पडियं, तेसिं उवओगो जातो-अहो समत्तो जातो, पमत्तस्स य नत्थि संजमो, तं सेयं खलु मे भत्तं पच्चक्खाइत्तए, दिएवं संपेहेइ, दुभिक्खं च बारसवरिसियं जायं, छिन्ना सबतोसमन्ता पंथा, निराहारं जायं, ताहे वैरसामी विजाएर For Private & Personal use only Page #198 -------------------------------------------------------------------------- ________________ श्रीआव श्यक मल ya0 वृत्ती उपोद्घाते ॥ 396 ॥ Jain Education Intern चिंतेइ - किह जीवामो 1, न पाडिएकमत्थि, ताहे तम्मि दिवसे सयसहस्सेण भत्तं निष्फाइयं, चिंतेइ य- अम्हेहिं सङ्घकालमेत्थ उज्जयं जीवियं, मा इयाणिं एत्थ चेत्र देहवलियाए वित्तिं कप्पेमो, देहवलिका नाम भिक्षावृत्तिः, नत्थि य पाडिक्कतो, एत्थ । सय सहस्स निष्पन्ने बिसं छोटूण जेमेमो तो सनमोक्काराणि कालं करेमो, तं च सज्जियं, न ताव विसेण संजोइज्जइ, सो य साहू हिंडिंतो तत्थ संपत्तो, ताहे सा हट्टतुट्ठा संपडिलाइ तेण परमन्नेणं, तं चेत्र परमङ्कं साहेइ, सो साहू भणइ - मा भत्तं पञ्चाक्खाह, अहं वैरसामिणा भणितो - जया तुमं सयसहस्सनिप्फण्णं भिकूखं लभि हिसि (तया पर सुभिक्खं) ततो पोएण सुभिक्वं भविरसइ, ताहे पवैस्सह, एवं सा वारिया, इतो य तद्दिवसं चैव पवहणेहिं तंदुला आगया, जातो पाडिक्कतो, सो साहू तत्थेव ठितो, सुभिक्खं जायं, ताणि सावयाणि तस्संतिए पवैयाणि, ततो वैरसामिस्स पउप्पयं जायं, वंसो य पवड्ढितो । इतोय अजरक्खिएहिं दसपुरं गंतूण सवो सयणवग्गो पचावितो मायाभगिणीमाई, जो सो तस्स खंतो सोवि तेसिं अणुरागेण तेहिं चेव समं अच्छइ, न उण लिंग गेण्हइ लजाए, किह समणतो पवैस्सं 1, एत्थ मम धूयातो सुहाओ नत्तुइओ य, किह तासिं पुरतो नग्गतो अच्छिस्सं 1, आयरिया य तं बहुसो भणंति - पवयसु, सो भणइ - जै समं जुवलएणं कुंडियाए छत्तएण उवाहणाहिं जंनोवइएण तो पचयामि, आमंति पडिस्सुयं, पचाइतो, सो करणसज्झायमणुय चंतेहिं गेण्हावियचो, ताहे ते भजंति -अच्छह कडिप्पट्टएणं, सोऽवि थेरो भणइ -छत्तएण विणा न तरामि, ताहे भणति -अच्छौ छत्तयंपि, करगेण विणा दुक्खं उच्चारपासवणं वोसिरिजं, बंभसुत्तगंपि, अवसेसं सबं परिहरै, अन्नया चेइयवंदगा गया, आयरिएहिं पुवं चेडरूवाणि गाहियाणि, भणह-सवे वंदामो एवं छत्तैलं मोत्तुं, एवं पुण चरण वज्रस्वा मिस्वर्गः इ न्द्रचन्द्रादिदीक्षा ॥ 396 ॥ Page #199 -------------------------------------------------------------------------- ________________ AM. sU. 67 Jain Education Intern भणितो सो चिंतेइ - एए मम पुत्तगा नत्तुगा य वंदिज्जंति, अहं कीस न वंदिजामि ?, ततो सो भणइ - अहं किं अप्पन - इतो 1, ताणि भणति -कतो पबैयाण छत्तयाणि भवंति ?, ताहे सो चिंतै एयाणिवि ममं पडिचोयंति तो छड्डेमि, ताहे पुतं भणइ-अलाहि पुत्त ! छत्तएण, ततो ते भणति - अलाहि, जाहे उन्हं होइ ताहे कप्पो उवरिं कीरज इति, पुणो भणति - मोत्तूर्ण करगिल्लं, ताहे पुत्त्रेण भणितो-मत्तएण चैव संनाभूमिं गच्छह, एवं जंनोवैयंपि मोयावेंति, आयरिया भणति को अम्हे न याणइ जह बंभणा इति, एवं तेण ताणि सबाणि मुक्काणि, पच्छा ताणि पुणो भणति - सबे वंदामो मोत्तणं कडिपैइल्लं, ताहे सो भणइ रुट्ठो-सह अज्जयपजएहिं मा वंदह, अण्गे वंदिहिंति ममं, न मुयै कडिपट्टगं । तत्थ य साहू भत्तं पच्चक्खायतो, ताहे तस्स कडिपट्टयवोसिरणडयाए वर्णेति - एयं मयगं जो वहर्3a तस्स महलं फलं भवति, तत्थ पढमं पद्मैया सन्नियल्लया - तुम्भे भणेजाह- अम्हे एयं वहामो, एवं ते उट्ठिया, आयरियसयणवग्गो भणइ - अम्हे वहामो, ततो ते भंडता आयरियसगासं पत्ता, आयरिएहिं भणिया-अम्हं सयणवरगो किं मा निज्जरं पावौ ?, तुम्हे चेव भणह - अम्हे वहामो, ताहे सो थेरो भणइ - किं एत्थ पुत्ता ! बहुया निजरा ?, आयरिया भणंति - आमंति, ततो सो भै-अहं वहामि, आयरिया भणति - एत्थ उवसग्गा उप्पज्जंति, बेडरुवाणि नग्गति, जै तरसि अहियासेउं तो वहाहि, अह नाहियासेसि तो अम्हं न सुंदरं भवै, ( सो भणइ - ) अहियासिस्सं, एवं सो थिरो कओ, जाहे सो उक्खित्तो ताहे तस्स मग्गतो पवैयातो वियातो, ताहे खुड्डगा भणंति-मुय कडिपट्टयं, ताहे सो मड्यं मोत्तुमारद्धो, अन्ने हिं भणितो - मा मोच्खसि, गुरूणं न सुंदर हाहिर, तत्थ से अण्णेण कडिपट्टतो पुरतो काऊण दोरेण बद्धो, ताहे सो jainelibrary.org Page #200 -------------------------------------------------------------------------- ________________ श्रीआवश्यक मलय0 वृत्ती उपोद्घाते ॥ 397 ॥ MEXICLE लजितो तं वहद, मग्गतो मम सुण्हाई पेच्छंति, एवं तेण उवसग्गो उद्वितोत्तिकाऊण चूई, पच्छा आगतो तहेव, ताहे। आर्यरक्षिआयरिया भणंति-किं खंता! इमं ?, सो भणइ-उवसग्गो उहितो, आयरिया भणंति-आणेह साडयं, ताहे भणइ-किंथ तवृत्त वृद्धसाडएणं, di8 जं दट्टचं, चोलपट्टगो चेव हवौ, एवं ता सो चोलपट्टयं गेण्हाविओ, पच्छा भिक्खं न हिंडइ, आयरिया यादि चिंतंति-एस भिक्खं न हिंडइ, को जाणइ कयाइ किंची भवै ?, तत्थ एक्कल्लओ किं काहिह, अवि एसो निजरंद पावेयचो, तो तहा कीरौ जहा एस भिक्खं हिंडइ, एगं आयवेयावच्चं पच्छा परवेयावञ्चंपि काही, एवं चिंतित्ता तत्तोऽणेण सबे साहुणो अप्पसागारियं भणिया-अहं वच्चामि, तुझे एकल्लया समुद्दिसेज्जाह पुरतो खंतस्स, तेहिं पडि-17 स्सुयं, ततो खंतस्स पुरतो आयरिया भणंति-तुबमें खंतस्स सम्म वडेजह, अहं वच्चामि गाम, एवं गया आय्रिया,d। तेऽवि साहुणो भिक्खं हिंडिऊण सबे एक्कल्लया समुद्दिसंति, सो चिंतेइ-ममेस दाही, इमो दाही, एकोऽवि तस्स न देइ, अण्णो दाही एस वराओ किं लभै 1, एवं तस्स न केणै किंचि दिन्नं, ताहे आसुरुत्तो न किंचि आलवति, चिंतेइएउ कल्लं ताव मम पुत्तो तो पेक्खह एए जं पावेमि, ताहे वीयदिवसे आगया आयरिया, ताहे ते भणंति-खंता! किह ते साहहिं बट्टियं , ताहे सो भणइ-पुत्ता! जै तुमं न होतो तो एकंपि दिवसं न जीवतो, एएवि जे अण्णे मम पुत्ता ननुगा य तेऽवि न किंचि देंति, ताहे ते आयरिएण समक्खं अंबाडिया, तेऽवि अब्भुवगया, ताहे आयरिया ॥ 397 ॥ भणति-आणेह भायणाणि, जह अप्पणो खंतस्स पारणयं आणेमि, ताहे सो खंतो भणइ-किं इह मम पुत्तो हिंडिही?, लोगप्पणासे न कयाइ हिंडियपुबो, भणइ-अहं चेवे हिंडामि, ताहे सो अप्पणा खंतो निग्गतो, सो य पुण लद्धिसं IDE Jain Education Inter Page #201 -------------------------------------------------------------------------- ________________ पण्णो पुरावि गिहत्यत्तणे, सो य अहिंडतो न याणइ कत्तो दारं वा अदारं वा, ताहे सो एगं घरं अवदारेण अतिगतो, तत्थ अण्णदिवसं पगयं वत्तेलयं, तत्थ घरसामिणा भणितो-कतो अवदारेण पवैयतो अतिगतो?, घरस्स दारं किं न्थि। जेण अवदारेण अतीसि ?, ताहे तेणं तत्थुप्पण्णं चेव भणियं-सिरीए एंतीए कयरंदारं अवदारं वा!, जतो अतीति त्तो। 8| सुंदरा, गिहसामिणा भणियं-देह से भिक्खं, तत्थ लड्डुगा बत्तीसं लद्धा, ते घेत्तूण आगतो, आलोइयमणेणं, पच्छा आयहरिया भणंति-तुझं बत्तीसं सीसा होति परंपरेण आवलियाठावगा, ततो आयरिएहिं भणितो-खंता! [जा होह तुम्भे पुर्व राउलातो किंचि लहह सविसेसं ताहे कस्स देह ?, सो भणइ-वंभणाणं, एवं चेव अम्ह साहुणो पूयणिज्जा, एएसिं पढमलाभो दिजौ, एवं हउत्ति सबे साहूणं दिन्ना, ताहे पुणो अपणो अट्ठाए ओइण्णो, पच्छा अणेण परमन्नं घयमहुसंजुत्तं आणीतं, तो सयं समुद्दिट्ठो, एवं सो अप्पणा चेव हिंडंतो लद्धिसंपन्नो बहूणं बालदुबलाणं आहारो जातो, एवं आयरिएहिं सन्नायगा पवाविता ॥ तत्थ य गच्छे तिन्नि पूसमित्ता-एगो दुबलिअपूसमित्तो एगो घयपुस्समित्तो एगो वत्थपूसमित्तो, जो दुब्बलितो सो सञ्झाएण झरै, घयपूसमित्तो घयमुप्पाएइ, तस्सिमा लद्धी-दवतो 4, दवतो घयमुप्पाएयवं, त खेत्तओ जहा उजेणीए, कालतो जिहासाढमासेसु, भावतो एगा घिजाइणी गुविणी, तीसे भत्तूर्ण दिवसे थोवथोवं पिंडतेण छहिं मासेहिं वारओ घयस्स उप्पाइतो, वरं से वियाइयाए उवजुन्जिही,सा य कल्ले वा परे वा वियाहिति, एयमि अवसरे तेण जाइयं, अण्णं नत्थि, तंपि सा हतुहा दिजा, परिमाणतो जत्तियं गच्छस्स उवजुज्जइ, सो य नितो पुच्छैकस्स कित्तिएण घएण कज्ज !, जत्तियं भणेइ तत्तियं आणेइ, वत्थपूसमित्तस्स एमेव लद्धी वत्थेसु उप्पाइयवेसु, davato ASTROCHURCCCESCANCODE For Private & Personal use only Page #202 -------------------------------------------------------------------------- ________________ श्रीआव-1वत्थं, खेत्ततो वैदेसे नगरे महुराए वा, कालतो वासासु सीयकाले वा, भावतो जहा काइ रंडा तीए दुकोण छुहाए मरं- आर्यह यमलतीए कत्तिऊण एक्का पुत्ती वुणाविया कल्लं नियंसेहामित्ति, एत्यंतरे सा पूसमित्तेण जाइया, हट्टतुट्ठा देजा, परिमाणतो तवचे दर ya0 वृत्ती लद्धी सबस्स गच्छस्स उप्पाएइ । जो दुबलियपूसमित्तो तेण नववि पुवा अहिजिया, सो ताणिं दिवा य रत्तीए झरै, उपोद्घाते एवं सो झरणाए दुब्बलो जातो, जै सो न झरेजा ताहे तस्स सर्च चेव पम्हुसेज्जा, तस्स पुण दसपुरे चेव नियल्लया, | मित्राधि ताणि पुण रत्तवडोवासगाणि आयरियाण पासमल्लियंति, ततो ताणि भणंति-अम्हं भिक्खुणो झाणपरा, तुझं झाणं कारः ॥ 39 ॥ नत्थि, आयरिया भणति-अम्हं चेव झाणं, एस तुझं जो नियल्लतो दुबलियपूसमित्तो सो झाणेणं चेव दुब्बलो, ताणि* भणति-एस गिहत्यत्तणे निद्धाहारेहिं बलितो आसि, इयाणि नत्थि निद्धाहारो तेण दुव्वलो, आयरिया भणंति-एस नेहेण विणा न कयाइ जेमेइ, ताणि भणंति-कतो तुझं नेहो ?, आयरिया भणंति-घयपूसमित्तो आणेइ, ताणि न पतियंति, ताहे भणियाणि-एस तुझं घरे किं आहारेइ ?, तो ताणि भणंति-निद्धपेसलाई, ततो तेसिं संबोहिं नाउं ताण घरे विसजितो, एत्ताहे देह, तहेव दाउं पवत्ताणि, सोवि झरै, तंपि नजइ छारे छुभै, ताणि गाढतरं देंति, ततो. निविनाणि, ताहे भणितो-एत्ताहे मा झरह, अंतं पंतं च आहारेह, ताहे सो पुणोवि पुराणसरीरो जातो, ताहे ताण उवगयं, धम्मो कहितो,सावगाणि जायाणि । तत्थ य गच्छे चत्तारि जणा पहाणा, सो चेव दुबलियपूसमित्तो विंझो ॥ 3 | फग्गुरक्खितो गोडामाहिलोत्ति, जो सो विझो सो अतीव मेहावी, सुत्तत्थतदुभयाणं गहणधारणासमत्थो, सो पुण हामुत्तमंडलीए विसूरह जाब परिवाडीए आलावगस्स एइ ताव पलिभजइ, सो आयरिए भणइ-अहं सुचमंडलीए विसू Jain Education Inter For Private & Personal use only P .jainelibrary.org Page #203 -------------------------------------------------------------------------- ________________ RECENSURESCOREGAON रामि, जतो चिरेण परिवाडीए आलावगो एइ, तो मम वाणायरियं देह, ततो आयरिएहिं दुबलियपूसमित्तो तस्स वाणायरियतो दिनो, ततो सो कैवि दिवसे वायणं दाऊण आयरियस्स उवद्वितो भणइ-मम वायणं देतस्स नासइ, जं च सन्नायगघरे नाणुप्पेहियं तं च संकियं जायं, ततो मम अज्झरंतस्स नवमं पुर्व नस्सिही, ताहे आयरिया चिंतेंतिजइ ताव एयस्स परममेहाविस्स एवं अज्झरंतस्स नासइ अन्नस्स चिरनहुंचेव, ते उवओगं गया, ततो तेहिं गहणधारणा-10 दुबलत्तं णाऊण सुहगहणधारणानिमित्तं चत्तारि अणुओगद्दारा कया, तथा चोक्तं भाष्यकृता-"नाऊण रक्खियजो मैमेहाधारणासमग्गंपि । किच्छेणं धरमाणं सुपण्णवं पूसमित्तंपि ॥ 1 ॥ ऐसयकओवओगो मैमेहाधारणाइपरिहीणे । नाऊणमेस्सपुरिसे खेत्तं कालाणुरूवं च ॥ 2 ॥ साणुग्गहोऽणुओगे, वीसु कासी य सुयविभागेण । सुहगहणाइनिमित्त नए य सुनिगूहिय्विभागे॥3॥ सविसयमसद्दहंता नयाण तम्मत्तयं च गेण्हता । मन्नता य विरोहं अपरीणामातिपरिणामा ॥ 4 ॥ गच्छेज मा हु मिच्छं परिणामा य सुहुमादिबहुभेए । होजाऽसत्ते घेत्तुं न कालिए तो न्य्विभागो॥5॥ (विशेषा. 2289-93) अत्र 'नए य सुनिगहियविभागे' इति न केवलमनुयोगान् पृथगकार्षीत् , तथा नयांश्च-नैगमादादीन् सुखग्रहणादिनिमित्तमकार्षीदिति सम्बध्यते, कथंभूतानित्याह-सुष्टु निगृहितो-व्याख्यानिरोधेन छन्नीकृतो विभागो-व्यक्ततापादनरूपो येषां ते तथा तान् । अथ कस्मान्नयान् सुनिगृहितविभागानकादित्यत आह-'सवि सएऽत्यादि, इह शिष्यास्त्रिविधाः, तद्यथा-अपरिणामा अतिपरिणामाः परिणामाश्च, तत्र ये मन्दमतयोऽगीतार्था अपदारिणतजिनवचनरहस्यास्ते अपरिणामाः, अतिव्याशापवाददृष्टयोऽतिपरिणामाः, सम्यकपरिणतजिनवचना मध्यस्थवृ. नाउणमेस्सपुरिसे खेत कारछण धरमाणं सुपण्णवं प्रसामिआ कया, तथा चोक्तं भाष्यता Jain Education Intem ainelibrary.org Page #204 -------------------------------------------------------------------------- ________________ श्रीआव श्यक मल ya0 वृत्तौ 4 उपोद्घाते ॥ 399 ॥ त्तयः परिणामाः, तत्र येऽपरिणामास्ते नयानां यः स्वः स्वः - आत्मीय आत्मीयो विषयो ज्ञानमेव श्रेयः क्रिया वा श्रेयसीत्यादिकस्तम श्रद्दधानाः ये त्वतिपरिणामास्तेऽपि यदेवैकेन नयेन क्रियादिकं वस्त्वभिहितं तदेव तन्मात्रं प्रमाणतया गृह्णन्तः तथा एकान्तवस्तुप्रतिपादकनयानां परस्परविरोधं च मन्वाना मा मिथ्यात्वं गच्छन्तु येऽप्युक्तस्वरूपाः परिणामास्ते यद्यपि न मिथ्यात्वमियति तथापि विस्तरेण नयैर्व्याख्यायमानैर्ये सूक्ष्माः सूक्ष्मतराश्च तद्भेदास्तान् ग्रहीतुमशक्ता भवेयुरित्यार्यरक्षितैः कालिके इत्युपलक्षणं उत्कालिके व नयविभागो - नयगतविस्तरव्याख्यारूपो न कृत इति ॥ यदुक्तम् 'अनुयोगस्ततः कृतश्चतुद्धे ऽति तत्रानुयोगचातुर्विध्यमुपदर्शयति मूलभाष्यकृत् -- कालियां च इसि भासिआई तइओ अ सूरपन्नत्ती । सो अ दिट्टिवाओ चउत्थओ होइ अणुओगो ॥ 124 ॥ (मृ. भा. ) जं च महाकप्पसुअं जाणि अ सेसाणि छेअसुन्ताणि । चरण-करणाणुओगन्ति कालिअत्थे उवगयाणि ॥ 777 ॥ कालिक श्रुतम् - एकादशाङ्गरूपं चरणकरणानुयोगरूपमिति गम्यते, तथा ऋषिभाषितानि - उत्तराध्ययनादीनि, धर्मकथानुयोग इति वाक्यशेषः, तृतीयोऽनुयोगः- कालानुयोगः, स च सूर्यप्रज्ञप्तिः, उपलक्षणमेतत् चन्द्रप्रज्ञस्यादिरपि तथा । सर्वश्व दृष्टिवादश्चतुर्थो भवत्यनुयोगः, ऋषिभाषितानि धर्म्मकथानुयोग इत्युक्तं, ततश्च महाकल्पश्रुतादीनामपि ऋषिभाषितत्वात् दृष्टिवादादुद्धृत्य तैस्तेषां प्रतिपादितत्वात् धर्म्मकथानुयोगत्वप्रसङ्ग इत्यत आह-यच्च महाकल्पश्रुतं यानि च शेषाणि छेदसूत्राणि - कल्पादीनि तानि सर्वाण्यपि वरणकरणानुयोग इति मन्तव्यानि । इयाणिं जहा देविंदवंदिया अज्जरक्खिया अनुयोगनयविभा गः ॥ 399 ॥ w.jainelibrary.org Page #205 -------------------------------------------------------------------------- ________________ तहा भन्नै-ते विहरंता महुरं गया, तत्थ भूयगुहावाणमंतरघरे ठिबा । इतो यसको देवराया महाविदेहे सीमंधरसामि आपुच्छइ निगोयजीवे, जाहे निगोयजीवाभगवया वागरिया ताहे भणइ-अत्थि पुणभरहे वासे कोइ निगोए एवं वागरेजा, भयवया भणियं-अत्थि अजरक्खिया, ततो सो माहणरूवेण आगतो, तं च थेररूवं करेऊण पवइएसु निग्गएमु अतिगतो, ताहे सो वंदिचा पुच्छइ-भयवं! मज्झ सरीरे महल्लो इमो वाही, अहं च भत्तं पञ्चक्खाएजा, ता जाणाह मम केत्तियं आउं होज !, जविएहिं किर भणिया आउसेढी, तत्थ उवउत्ता आयरिया, जाव पेच्छइ आउं वरिससयमहियं दो तिन्नि, ताहे चिंतेइ-भारहो एस मणूसो न भवति, विजाहरो वाणमंतरो वा, जाब दो सागरोवमाई ठिई, ताहे भुमयाओ हत्थेहि उक्खिवित्ता भणइ-सको भवान्, बादंति भणिऊण पाएसु पडितो, सबं साहै, जहा म्हाविदेहे। सीमंधरसामी पुच्छितो तेहिं कहियं, ततो इहमागतो, तं इच्छामि सोर्ड निगोयजीवे, ताहे कहिया, भणइ हटतुट्ठो-द्र सणाहं भरहंति, इयाणिं वच्चामि, आयरिया भणंति-अच्छह मुहुत्तगं जाव संजया एंति, एत्ताहे दुक्कहा, संजया ते थिरा है । भवंति, जहा एत्ताहेवि देविंदा एंति, ताहे सो भणइ-जै ते ममं पेच्छंति तेण चेव अप्पसत्तत्तण नियाणं काहिंति, तेण। वच्चामि, तो चिंधं कारं वञ्च, ताहे दिवा गंधादी परिकिष्णा, उवस्सयस्स अन्नतोहुत्तं बारं कयं, ततो गओ, ताहे आगया संजया, ते पुच्छंति-कहिं एयस्स दारं, आयरिएहिंवाहिता-इतो एह, सिटुं च जहा सक्को आगतो, ते भणतिअहो अम्हहिं न दिट्टो, कीस मुहुत्तमेत्तं न धरितो, तं चेव साहै, जहा अप्पसत्ता मणुया नियाणं काहिंति, पाडिहेरं काउणाइगतो, एवं deviNdvNdiyaa। te कयाइ विहरंता दसपुरं गया, बहुराए अकिरियावादी हितो, जहा nathi mAyA Ast -- Jain Education Interational For Private & Personal use only Page #206 -------------------------------------------------------------------------- ________________ श्रीआव-18|नत्थि पिया एवमादिणाहियवादी, तत्थ संघसमवातो कतो, तत्थ वादी नत्थि, ताहे संघेण संघाडओ अज्जरक्खियसगासं 18 आयरक्षिश्यक मल हैपेसितो, ताहे जुगप्पहाणे ते गंतूण तेसिं साहिति, ते य महल्ला, ताहे तेहिं गोट्ठामाहिलो पयट्टितो, तस्स वायलद्धी अधि, तवत्ते i. ya0 वृत्तौ तेण गंतूण सो वादी निग्गहितो, पच्छा सावगेहिं गोट्ठामाहिलो धरितो, तत्थेव वासारत्तं ठिओ, इतो य आयरिया नाम उपोद्घाते चिंतेंति-को गणहरो भवेजा, ताहे दुब्बलियापूसमित्तो समिक्खितो, जो पुण से सयणवग्गो तेसिं गोद्वामाहिलो गोष्ठामाहिफग्गुरक्खितो वा अभिमतो, ततो आयरिया सबेसद्दावैत्ता दिटुंतं करेंति, जहा तिन्नि कुडा-निप्फावकुडो तेलकुडो घय दूलनिन्हवः ॥ 40 ॥ कुडो य, ते पुण तिन्निवि हेहाहुत्ता निप्फावा सवेवि निंति, तेल्लमवि नीइ तत्थ पुण अवयवा लग्गति, घयघडे पहुं चेवी लग्गइ, एवामेव अजो। दुब्बलियापूसमित्तं प्रति सुत्तत्थतदुभएसु निप्फावकुडसमाणो अहं जातो, फग्गुरक्खियं प्रति । तेल्लकुडसमाणो, गोट्ठामाहिलं पति घयकुडसमाणो, अतो मम सुत्तेण अत्थेण य उववेतो दुब्बलियपूसमित्तो तुझं आयरितो भवतु, तेहिं पडिच्छियं, इयरोऽवि भणितो-जहाऽहं वट्टितो फग्गुरक्खियस्स गोट्ठामाहिलस्स य तहा तुमे वहियवं,.ताणिवि भणियाणि-जहा तुझे मम वट्टियाणि तहा एयस्सवि बट्टेजह, अविय-अहं कर वा अकए वा न रूसामि, एस पुण न खमेहिई, अतो सुतरामेव एयस्स वट्टेजह, एवं दोवि वग्गे अप्पाहित्ता भत्तं पञ्चक्खाइउं देवलोग गया, गोदामाहिलेण सुयं जहा आयरिया कालगया, ताहे आगतो पुच्छइ-को गणहरो ठवितो, (संघेण कहियं- ॥ 40 ॥ दुब्बलियापुस्समित्तो) कुडगदिद्वैतो य सुतो, ताहे वीसुं पडिस्सए ठाइऊण पच्छा आगतो, ताहे तेहिं सबेहिं अन्भुद्वितो, भणितो य-इहं चेव ठाहि, ताहे नेच्छइ, ततो सो बाहिं ठितो अन्ने बुग्गाहेइ, ते न सकेइ बुग्गाहे। इतो अ आयरिया in Educnannte For Private & Personal use only Trainelibrary.org Page #207 -------------------------------------------------------------------------- ________________ BECASSASSICALENCS अत्थपोरिसिं करेंति, सो न सुणै, भणइ य-तुझे निप्फावकुडगा, ताहे तेसु उढिएसु विज्झो अणुभासइ, तं सुणेइ, अट्ठमे कम्मपवायपुवे कम्मं वन्निज्जइ, जहा कम्मं बज्झइ, जीवस्स य कहं बंधो!, एत्थ विचारे सो अभिनिवेसेण अन्नहा मन्नंतो परूवंतो य निण्हतो जातो॥ अनेन प्रस्तावेन क एते निन्हवा इत्याशङ्कापनोदाय तान् प्रतिपिपादयिषुराह-* बहुरय पएस अवत्त समुच्छ दुग तिग अबद्धिआ चेव्|स्त्तेए निण्हगा खलु तित्थम्मि उं व्द्ध्मान्न्स्स्॥778॥ | एकेन समयेन क्रियाऽध्यासितरूपेण वस्तुनोऽनुत्पत्तेः प्रभूतसमयैश्चोत्पत्तेबहुषु समयेषु वस्तूत्पत्तिमधिकृत्य रताः-सका बहुरताः, दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः, 'paesa'tti पूर्वपदलोपात् जीवप्रदेशाः प्रदेशाः, यथा महावीरो वीर इति, एक एव चरमप्रदेशो जीव इत्यभ्युपगमात् जीवः प्रदेशो येषां ते जीवप्रदेशा निन्हवाः, चरमप्रदेशजीवप्ररूपिण इति हृदयम् , 'avatta'tti उत्तरपदलोपादव्यक्तमताः अव्यक्ता, यथा भीमसेनो भीम इति, व्यक्त-स्फुटं न व्यक्तमव्यक्तम् - लस्कुट, अव्यकं मतं येषां ते अव्यक्तमताः, संयताधवगमे सन्दिग्धबुद्धय इति भावः, 'samuccheya'tti उत्सत्त्यनन्तरं सामस्त्येन उत-प्रावल्येन प्रकर्षेणेत्यर्थः छेदो-विनाशः समुच्छेदस्तमधीयते विदन्ति वा 'tadvettI'tyaNi सामुच्छेदाः, क्षणाविभावका इतियावत् , 'duga'tti उत्तरपदलोपादेकसमये द्वे क्रिये समुदिते द्विक्रियं तदधीयते तद्वेदिनो वा द्वैक्रियाः, न क्रियाद्वयानुभवप्ररूपिण इत्यर्थः, 'tiga'tti त्रैराशिकाः, जीवाजीवनोजीवभेदात् त्रयो राशयः समाहृतास्त्रिसशि तत्प्रयोजनं येषां ते त्रैराशिका:-राशित्रयव्याख्यायका इति भावना, 'अबद्धिगा ceva'tti स्पृष्टं जीवेन कर्म न स्कन्धवन्धवत् बद्धमबद्धं, अबद्धमेषामस्तीति अबद्धिकाः, 'अतोऽनेकस्वरा दितीकप्रत्ययः, स्पृष्टकर्मविपाकप्ररूपका Jain Education Y jainelibrary.org Page #208 -------------------------------------------------------------------------- ________________ श्रीआव इत्यर्थः, सहते-अन्तरोदिताः, उपलक्षणमेतत् तेबोपधानापलापिनोऽपि, निण्हया खलु ति तीर्थकरभाषितमर्थममिनिवे- मिन्टवाना. श्यक मला शात् निन्हवते-प्रपञ्चतोऽपलपन्तीति निन्हवाः, एते च मिय्यादृष्टयः सूत्रोकार्थापलपनात्, उक्तं च-"सूत्रोक्तस्यैक- माचार्या य. वृत्ती स्याप्यरोचनादक्षरस्य भवति न्र्ः। मिथ्यादृष्टिः सूर्य हि नःप्रमाणं जिनाभिहितम् ॥ 1 ॥ " खल्विति विशेषणे, किं* उपोद्घाते विशिनष्टि ?-एते साक्षादुपाता उपलक्षणसूचिताश्च देश विसंवादिनो द्रव्यलिङ्गेनामेदिनो निन्हवाः, वोटिकास्तु वक्ष्य माणाः सर्वविसंवादिनो द्रव्यलिङ्गतोऽपि भिन्ना निन्हवा इति, तीर्थे वर्द्धमानस्य, पाठान्तरं 'एतेसि निग्गमणं वोच्छामि ॥ 40 ॥ अहाणुपुबीए' इति ॥ साम्प्रतं येभ्य एते सप्त समुत्पन्नास्तान प्रतिपादयन्नाह बहुरय जमालिपभधा जीवपएसा य तीस्गुत्ताओ। अश्वत्ताऽऽसाढाओ सामुच्छेआऽऽसमित्ताओ ॥ 779 ॥ गंगाओ दोकिरिया छलुगा तेरासिआण उप्प्त्ती। थेरा य गुट्ठमाहिल पुट्टमबद्धं परूविति ॥ 780 ॥ वहुरता जमालिप्रभवाः, जमालेराचार्यात् प्रभवो येषां ते तथाविधाः, जीवप्रदेशाः पुनस्तिष्यगुप्तादुत्पन्नाः, अव्यक्ता आषाढात्, सामुच्छेदा अश्वमित्रात्, गङ्गात् द्वैक्रियाः, षडुलूकात् त्रैराशिकानामुत्पत्तिः, स्थविराश्च गोष्ठामाहिलाः स्पृष्टमबद्धं, कम्मति गम्यते, प्ररूपयन्ति, पाठान्तरं-पुट्ठमवद्धं परूविंसु' किमुक्तं भवति-अबद्रिका गोष्ठामाहिलात, संजाता इति ॥ साम्पतमेते निन्हवा येषु स्थानेषूत्पन्नास्तानि प्रतिपादयन्नाह ॥ 40 ॥ सावत्थी उसमपुरं सेअविमा मिहिल उल्लुगातीरं । पुरिमंतरंजि दसपुर रहवीरपुरं च न्य्राई। 781 ॥ जमालिप्रमवानां निहवानां उत्पत्तिस्थानं श्रावस्ती, तिष्यगुप्तप्रमवानामृषभपुरं, भव्यक्तमतानां श्वेतक्किआ, सासुच्छे For Private & Personal use only Page #209 -------------------------------------------------------------------------- ________________ S AMRATARUN दानां मिथिला, क्रियाणामुल्लुकातीरं, त्रैराशिकानां पुरमन्तरञ्जिका, मोठामाहिलस्य इशपुरं, सर्वापलापिना बोटिकानां भारथवीरपुरं, वक्ष्यमाणानामपि वोटिकानामुत्पत्तिस्थानामिषानं लापवार्थ, एतानि यथाक्रम निन्हवानामुत्पचिस्थानानिहानगराणि ॥ अथ भगवतः समुपजातकेवलस्य परिनिर्वृतस्य च का कियता कालेन निन्हवो जात इति प्रतिपादयवाहचौदस सोलस वासा चौदस वीसुत्तरा यदुण्णि सया । अट्ठाचीसा य दुवे पंचव सया य चोआला ॥ 782 ॥ पंचसया घुलसीआ छच्चेव सया नवुत्तरा हुंति । नायुप्पत्तीइ दुबे उप्पन्ना निछुए सेसा ॥ 183 ॥ भगवतो पर्द्धमानस्वामिनो ज्ञानोत्पत्तेरारभ्य यावञ्चतुर्दश वर्षाणि अतिक्रान्तानि तावदत्रान्तरे बहुरताः समुत्पेदिरे,31 एवं प्रतिपदमक्षरगमनिका कार्या, भावार्धस्वयम्-ज्ञानोत्पत्तेरेवारभ्य पोडशवर्षात्यये जीवप्रदेशाः, समुत्पन्ना, भगवति निवृते चनुशोत्तरवशतातिकमे अव्यक्तमताः, विंशत्युत्तर द्विवर्षशतातिक्रमे सामुच्छेदाः, अष्टाविंशत्युत्तरद्विवर्ष शतात्यये क्रियाः, चतुश्चत्वारिंशदधिकपञ्चवर्षशतात्यये त्रैराशिकाः, चतुरशीत्यधिकपञ्चवर्षशतात्यये अबद्धिकाः, पर हाचैव शतानि नवोत्तराणि वोटिकानां, नाणुप्पत्तीई त्यादि, आधौ द्वौ निन्हवी जमालितिष्यगुप्ताभिधौ यथाक्रमं ज्ञानो पत्तेरारभ्य चतुर्दशषोडशवर्षातिक्रमे जातो, शेषास्त्वव्यक्कादयो निवृते भगवति यथोक्तकालातिक्रमे इति । अधुना। सूचितमेवार्थ मूलभाष्यकृत् यथाक्रमं स्पष्टयन्नाहचौदस वासाणि तया जिणेण उप्पाडियस्स नाणस्सा तो बहुरयाण ट्ठिई सावत्थीए समुप्पना ॥12॥bhuu.maa.) 8- 06-1 For Private & Personal use only Page #210 -------------------------------------------------------------------------- ________________ श्रीआवश्यक मलय. वृत्ती उपोद्घाते ॥ 402 ॥ MARACHANA जिनेन भगवता महावीरेणोत्पाटितस्य ज्ञानस्य यदा चतुर्दश वर्षाणि गतानि तदा बहुरतानां दृष्टिः श्रावस्त्यां नगर्या । जमालेनिसमुत्पन्ना ॥ यथोत्पन्ना तथोपदर्शयत् सत्रहगाथामाह न्हवत्वं |जिट्ठा सुदंसण jamAli'Nuja सावत्थि तिंदुगुज्जाणे |प्ण्च् सया य सहस्सं ढंकण जमा लि मुत्तून्न्॥126॥(मू.भा.)| | कुंडपुरं नगरं, तत्थ सामिस्स जेट्ठा भगिणी सुदंसणा णाम, तीसे पुत्तो जमाली, सो सामिस्स मूले पबैतो पंचहिं। सएहिं सम, तस्स सामिणो घूया अणोजंगी नाम पियदंसणा, सावि तमणु पवैया सहस्सपरिवारा, जहा पन्नत्तीए तहा |भाणियवं, एकारस अंगा अहिन्जिया जमालिणा, सो सामि आपुच्छिऊण पंचसयपरिवारो सावायं गतो, तत्थ तिण्दुगे। उज्जाणे कोढगे चेइए समोसढो, तत्थ से अंततेहिं रोगो जातो, न तरह निसन्नो अच्छिउं, तो समणे भणियाइतोसेनासंधारयं करेह, ते काउमारद्धा, अत्रान्तरे जमालिर्दाहज्वराभिभूतस्तान् विनेयान् पप्रच्छ-संस्तृतं न वा ?, ते उक्तवन्तः-संस्तृतमिति, स चोत्थितो जिगमिषुरर्द्धसंस्तृतं दृष्ट्वा क्रुद्धः क्रियमाणं कृतमित्यादि सिद्धान्तवचनं कर्मोदयतो वितथमिति चिंतयामास, क्रियमाणं कृतमेतद्भगवद्वचनं वितथं, प्रत्यक्षविरुद्धत्वात् , अश्रावणः शब्द इति वचनवत्, तथाहि-अर्द्धसंस्तृतः संस्तारोऽसंस्तृत एव दृश्यते, ततः क्रियमाणत्वेन प्रत्यक्षसिद्धेन कृतत्वधर्मोऽपनीयते इति प्रत्यक्ष-* विरुद्धता, ततो यद्भगवानाचष्टे-क्रियमाणं कृतमित्यादि तदनृतं, किन्तु कृतमेव कृतमिति, उक्तं च भाष्यकृता-"सक्खं । ॥ 402 ॥ चिय सत्थारो न कजमाणो कतोत्ति मे जम्हा । " (वि. 2308) अन्यच्च-यदि क्रियमाणं कृतमित्यभ्युपगमस्ततः कृतस्यापि करणक्रिया प्रपन्ना, तथा च सत्यनुमानविरोधाद्यनेकदोषप्रसक्तिः, तथाहिन कृतं क्रियमाणमग्रेऽपि भावात् । Page #211 -------------------------------------------------------------------------- ________________ चिरन्तनघटवत्, अथ कृतस्यापि करणक्रिया तर्हि कृतत्वाविशेषादाकालमपरिसमाप्तिः, आह च-"जस्सेह कजमाणं कयंति तेणेह विजमाणस्स । करणकिरिया पवना, तथा च भुदोसाव्त्ती॥1॥ कयमिह न कन्जमाणं, सब्भावातो चिरंतणघडोब । अहवा कयंपि कीरै, कीरौ निचं न य समत्ती ॥ 2 ॥ " (विशेषा. 2309-10) अपिच-कृतमिति करणक्रिययोतीर्णमुच्यते, ततो यदि कृतं ततः क्रियमाणत्वायोगः, करणक्रियोत्तीर्णतया करणक्रियाया वैकल्याद्, अन्यच्च-कृतमिति वदता कप्रत्ययस्यातीते काले निर्वतितमिति प्रतिपन्नम् , अथ च क्रियमाणं पूर्वमभूतं सम्पति भवदुपल-13 भ्यते ततः प्रत्ययस्यायोगः, इतश्चायोगो-घटादीनां कर्तुमारब्धानां द्राधीयसा कालेन परिनिष्पन्नतयोपलब्धेः क्रियाप्रथमसमय एव करणक्रियोत्तीर्णत्वायोगात् , तथाहि-नारंभक्रियाप्रथमसमय एव घटादयः परिनिष्पन्नाः समुपलभ्यन्ते, नापि शिवकाद्यद्धायां, किन्तु विवक्षिते क्रियाचरमसमये इति, तथा चोक्तम्-"किरियावेफलंचिय पुबमभूयं च दीसए होत्ण्॥ दिदीसइ दीहोयजओ किरियाकालोघ्द्दाईन्न्ण्॥1॥नार्ण्भेच्चिय् दीसैन सिवादद्धाए दीसइ त्द्ण्ते। तो नहि किरियाकाले कर्ज *जुत्तं त्द्न्त्मि॥2॥"(vishessaa. 2311-2) एवं स्वमतं युक्तिभिरुपस्थाप्यैवमेव प्ररूपणां चकार, स चेत्थं प्ररूपयन स्वगच्छजस्थविरैरिदमुक्तः-हे आचार्य ! क्रियमाणं कृतमित्यादि भगवदचनमवितथमेव, प्रत्यक्षविरुद्धत्वायोगात्, तथाहि-क्रियप्रमाणं नाम क्रियाविष्टमुच्यते, तद्यदि क्रियमाणं न कृतमित्यभ्युपगमस्तर्हि क्रियावैफल्यप्रसक्तिः, कार्योत्पादनार्थ हि क्रिया, प्रथमक्षणभाविन्या च क्रियया कार्य नोत्पादित क्रियमाणस्य कृतत्वानभ्युपगमात् , तद्यदि प्रथमे क्रियाक्षणे कार्य नोत्पन्नं तत उत्तरेष्वपि क्रियाक्षणेषु तस्योत्पत्तिर्मा भूत, को हितासामुत्तरासां क्रियाणामात्मनि रूपविशेषो येन प्रथमया JainEducation Intem For Private & Personal use only Phulainelibrary.org Page #212 -------------------------------------------------------------------------- ________________ जमालिमतखण्डनं श्यक मलय. वृत्ती उपोद्घाते ॥ 40 ॥ नोत्पादितं ताभिरुत्पाद्यते ?, तसः सर्वदर कार्योत्सत्त्वयोगत कियावैफल्यग्रसक्तिः, अथ च दृक्ष कार्यस्योत्पत्तिः विवक्षित क्रियाचरमसमये घटादेर्दशनात् , ततः प्रथमसमयेऽपि किश्चिदुत्पन्नमिति प्रतिपत्तव्यं, यच्चोत्पन्नं तन्नोत्तरक्रियाभिरूपाद्यते, हा निष्पन्नस्योत्पाद्यत्वायोगाद्, अन्यथा सर्वासामप्युत्तरक्रियाणां तत्रैव क्षय इति कार्यायोगः, ततो यत् यस्मिन् समये कार्य कर्तुमारब्धं तत्तस्मिन् समये परिनिष्ठामियत्तीति न क्रियमाणं कृतमित्यादिभगवद्वचनं प्रत्यक्षविरुद्धं, यदप्युक्तम् 'अन्यच्च यदि क्रियमाणं कृतमित्यभ्युपगम इत्यादि' तदप्यसम्यक्, कृतस्य सतः करणक्रियानभ्युपगमात्, न खलु वयं करणक्रियोत्तीर्ण सन्तं क्रियमाणत्वेनाभ्युपगच्छामः, किन्तु यत् यस्मिन् समये कर्जुमारभ्यते तत्तस्मिन्नेव समये तद्योग्यक्रियायोगतः परिनिष्पत्तिमुपैतीत्येतद्वदामः, तथा च कुतोऽनुमानविरुद्धत्वादिदोषासङ्गः 1, एतेन यदप्युक्तम्-'अपि च कृतमिति (kRtamityAdi'tatra ) करणक्रियोत्तीर्णस्य सतः क्रियमाणत्वानभ्युपगमात् , अन्यथा तुभयमप्यविरुद्धं, पूर्वसमये असतः कर्तुमारभ्यमाणत्वात् क्रियमाणत्वं, तस्मिन्नेव च समये परिनिष्ठामभ्युपगतमतः कृतत्वमिति, यच्चोक्तम्-'अन्यच्च कृतमिति वदतेत्यादि', तदप्यसमीचीन, कृतं हि नाम करणक्रियोत्तीर्ण, यच्च यस्मिन् समये क्रियमाणं तत्तस्मिन्नेव समये करणक्रियाया उत्तीर्ण, भूयः करणक्रियानपेक्षणात्, न च चिरकालनिर्वर्त्तितमेव कृतमुच्यते, भूतमात्रेतप्रत्ययविधानात्, सा च भूतमात्रता क्रियमाणेऽपि करणक्रियोत्तीर्णत्वेनाविशिष्टेति न तप्रत्ययासम्भवः, यदप्यवादीत् 'इतश्चायोगो-घटादीनां कर्तुमारब्धानामित्यादि' तदपि निबिडजडिमावबोधकं, यतः-प्रतिसमयमन्यदन्यद्विलक्षणं कार्य तत्तत्सामग्रीवशादुपजायते, तथाअध्यक्षतो दर्शनात, यच यस्मिन् समये कर्नुमारभ्यते तत्चसिमेव समये निष्ठामुपगच्छति, यश्च दीर्घः क्रियाकालो दृश्यते sa prati ADIO ॥ 403 // For Private & Personal use only tv.jainelibrary.org Page #213 -------------------------------------------------------------------------- ________________ समयभाविना परस्परविलक्षणानां बडूनां कार्याणां, न त्वेकस्व, तेन बदुच्यते-'यदि क्रियमाणं कृतं तर्हि घटःप्रथमसमय एव क्रियमाणः कृत इति परिपूर्ण उपलभ्येत, न चोपलभ्यते, तस्मानैतत्सारमिति तदपाकृतमवसेवं, प्रथमसमये घटस्य करणानारम्भात्, घरमसमये हि घटः कर्तुमारब्धा, स च तस्मिन् समये उपलभ्यते एव, प्रथमसमये तु मृत्पिण्डादिक कर्तुमारब्धम् , अन्यारम्भे च कथमन्यदुपलभ्यते !, न खलु घटः पटारम्भे समुपलभ्यो भवति, उक्तं.च-"पइसमउम्पनाणं परोप्परविलक्षणाण सुबहूणं । दीहो किरियाकालो जै दीसइ किंथ कुंभस्स? ॥ 1 ॥ अन्नारंभे अन्नं किह दीसइ जह घडो पडारंभे? / सिवगादओ न कुंभो किह दीसइ सो तदद्धाए ॥ 2 ॥ " ( विशेषा.2315-6) लोकस्तु मृत्पिण्डादीन्यपि कार्याणि घटकार्यानुयायीनीति घटत्वेनाध्यवस्यति, भवानपि च स्थूलमतितया व्यवहारपतितः सन् तथैवानेकप्रभूतकार्यक्रियाफलमतिद्राधीयांसं कालं घटे लगयति, आह-"पैसमयकजकोडीनिरवेक्खो घडमयाभिलासोऽसि । पैसमयकज्जकालं थूलमै घडंमि लाएसि ॥ 1 ॥ " (विशेषा, 2318) भगवद्वचनं च निश्चयमतानुगतं, तदेव च प्रमाणीकुर्वद्भिः साधुभिरपि यत् यत्र नभोदेशे यस्मिन् समये आस्तरीतुमारब्धं तत्तत्र तस्मिन् समये समा|स्तीर्णमेवेति तत्त्वमपेक्ष्य युष्मान् प्रत्यवादि-आस्तीर्णः संस्तारक इति, ततो न कश्चिद्दोषः । एवं सो जाहे न पडिवजइ । ताहे असद्दता तस्स वयणं गया सामिसगासं, अण्णे तेणेव समं ठिया, पियदंसणावि तत्थेव ढंको नाम कुम्भकारो समणोवासतो तस्स घरे ठिया, सा वंदिउमागया, तंपि तहेव पन्नवेइ, सा तस्साणुरागेण मिच्छत्तं पडियन्ना अजाणं पतिकहेइ, तं च दंकं भणइ, सो चिंतेइ-एसा विपडिवचा नाहच्चएणं, ताहे सो भणइ-अहं न याणामि एवं विसेस Page #214 -------------------------------------------------------------------------- ________________ |तखण्डन श्रीआवश्यक मलय. वृत्तौ उपोद्घाते ॥ 40 ॥ तर, अन्नया कयाइं तीसे सज्झायपोरिसिं करेंतीए ढंकेण भायणाणि उबचंतेण ततोहत्तो इंगालो छुढो, ततो तीसे संघाडीए एगदेसो दह्रो, सा भणइ-सावय! किं ते संघाडी दड्डा ?, ताहे सो सवित्थरं पण्णवेइ, सा संबुद्धा, तहत्ति पडिसुणै, इच्छामि सम्म पडिचोयणा, ताहे सा गंतूण जमालिं पन्नवेइ बहुविहं, सो जाहे न पडिवजइ ताहे सा सहस्सपरिवारा सेससाहुणो असामिसगासं गया, इयरोऽवि एगागी चंपं नगरों गतो, तत्थ सामिस्स अदूरसामंते ठिच्चा सामि भणइ-देवाणुप्पियाणं बहवे अंतेवासी समणा छउमत्थावक्कमेण वक्ता, नो खलु अहं तहा छउमत्थावक्कमेणमवक्ते, अहण्णं उप्पन्ननाणदंसणधरे अरहा जिणे केवली भवित्ता केवलिअवक्कमेण अवकते, तए णं भयवं गोयमे जमालिं एवं वयासीनो खलु जमाली! केवलिस्स नाणे वा दंसणे वा सेलथंभादिणा आवरिजइ, जै णं तुमं जमाली! उप्पन्ननाणदंसणधरे ताणं इमाइं दो वागरणाई वागरेहि-सासए लोए? असासए लोए, सासए जीए ? असासर जीए, तए णं से जमाली भयवया गोयमेणं एवं वुत्ते समाणे खुभिए नो किंचि पडिवयणं दाउं संचाएइ, तुसिणीए चिट्ठइ, ततो भयवं महावीरे जमाली एवं वयासी-अत्थि णं जमाली! मम बहवे अंतेवासी छउमत्था जे पभू एयं वागरणं वागरित्तए जहा अहं, नो पुण एयप्पगारं भासं भासित्तए, सासए लोए जमाली, जं न कयाइ नासीन कयाइ न भवै न कयाइ न भविस्सइ, किंतु भुवि भवै य भविस्सइ य, असासए लोए, जण्णं उस्सप्पिणी भविता ओसप्पिणी भवै ओतमिणी भविता उस्सप्पिणी भवै, सासए जीए जमाली, जन्नं न कयाइ नासी जाव न भविस्सइ य, असासए जीए, जे नेरइए भविता तिरिक्खजोणीए भवै तिरिक्खजोणीए भवित्ता मणुस्से भवति, मणुस्से भवित्ता देवे, सो य जमाली सामिस्स एवमाइक्खमाणस्स eya ॥ 404 ॥ Jain Education For Private & Personal use only K aw.jainelibrary.org Page #215 -------------------------------------------------------------------------- ________________ CREKARSAARCARAK मटुं नो सद्दहै, असद्दहते सामिस्स अंतियातो अवक्कमै, अवक्कमित्ता बहूहिं असम्भावुभावणाहिं मिच्छत्ताभिनिवेसेण अप्पाणं परं च बुग्गाहेमाणे बहूई वासाई सामनपरियागं पाउणित्ता बहूहिं छहढमाईहिं अप्पाणं भाविता अद्धमासियाए संलेहणाए अत्ताणं झोसित्ता तस्स ठाणस्स अणालोइयपडिक्कते कालं किच्चा लंतए कप्पे तेरससागरोवमहिईए किबिसएसु देवेसु उव्व्न्नो॥ अक्षराणि त्वेवं नीयते-ज्येष्ठा-महती सुदर्शनाभिधाना भगवतो भगिनी तस्याः पुत्रो नाम जमालिः, तस्य अनवद्याङ्गी नाम भगवतो दुहिता गृहिणी, अन्ये तु व्याचक्षते-ज्येष्ठा सुदर्शना अनवद्याङ्गीति जमालिगृहिणीनामानि, श्रावस्त्यां नगर्या तिंदुकोद्याने, जमालेनिहवस्य दृष्टिरुत्पन्नेति वाक्यशेषः, तत्र पञ्च शतानि साधूनां सहस्रं चार्यिकाणाम् , एतेषां च मध्ये यः स्वयं न प्रतिबुद्धः स जमालिं मुक्त्वा शेषः सर्वोऽपि ढड्डेन प्रतिबोधितः । गतः प्रथमो निव्ः। साम्प्रतं द्वितीयं प्रतिपादयतिसोलस वासाणितया जिणेण उप्पाद्दिअस्स्नान्न्स्स्। जीवपएसिअदिट्ठी उसभपुरम्मी स्मुप्प्न्ना॥127॥(m.bhaa.) जिनेन भगवता महावीरेणोत्पादितस्य ज्ञानस्य-केवलज्ञानस्य यदा षोडश वर्षाणि अतिक्रान्तानि तदा जीवप्रदेशिकदृष्टिः ऋषभपुरे समुत्पन्ना । कथमुत्पन्ना !, रायगिह नगरं, तत्थ गुणसिलयं चेइयं, तंमि वसू नाम भयवंतो आयरिया चोद्दसपुवी समोसर्3हा, तस्स सीसो तीसगुत्तो नाम, सो आयप्पवायपुबे इमं आलावगमज्झाइ-'एगे भंते ! जीवप्पएसे जीवेत्ति वत्तवं सिया', नो इणद्वे समद्वे, एवं दो जीवप्पएसा तिन्नि संखेजा असंखेजा वा जाव एगपएसूणेऽविय णं नो जीवेत्ति वचवं सिया, जम्हा कसिणे पडिपुन्ने लोगागासपएसतुल्लपएसे जोवेत्ति वत्तवं सिया' इत्यादि, एवमहिनंतो Ww.jainelibrary.org Jain Education inte Page #216 -------------------------------------------------------------------------- ________________ श्रीआव श्यक मल ya0 वृत्तौ उपोद्घाते मिथ्यात्वोदयतो विप्रतिपन्नः सन् इदमभिहितवान् -- यद्येकादयो जीवप्रदेशाः खल्वेकप्रदेशहीना अपि न जीवव्यपदेशं लभन्ते, किन्तु चरमप्रदेशयुक्ताः, ततः स एवैकः प्रदेशो जीवः, जीवव्यपदेशस्य तद्भावभावित्वात् स एवं प्रतिपादयन् गुरुणाऽभिहितो-नैतदेवं, जीवाभावप्रसङ्गात्, तथाहि - भवदभिमतोऽन्त्योऽपि प्रदेशो न जीवः, अन्यप्रदेशतुल्यपरिमाणत्वात् प्रथमादिप्रदेशो वा जीवः, शेषप्रदेशतुल्य परिमाणत्वात् अन्त्यप्रदेशवत्, न च पूरण इतिकृत्वा तस्य जीवत्वं * युज्यते, एकैकस्य पूरणत्वाविशेषात्, एकमपि विना तस्यासम्पूर्णत्वात् उक्तं च - "गुरुणाऽभिहितो जै तें पढमपएसो ॥ 405 ॥ 4 न सम्मतो जीवो। तो तप्परिणामोच्चिय जीवो कहमंतिमो एसो 1 ॥ 1 ॥ अहव स जीवो कह नाइमोत्ति 1 को वा विसेसहेऊ ते 1 / अह पूरणोति बुद्धी एकेका पूरणे तस्स ॥ 2 ॥ " ( विशेषा. 2337-8 ) अपिच- कृत्स्नः - परिपूर्णो जीव इत्युक्तं, तत्र यदि प्रतिप्रदेशं जीवत्वं न स्यात् ततः कथमन्तिमप्रदेशप्रक्षेपेऽपि समुदाये जीवत्वं भवेत् 1, प्रत्येकमभावात्, रेणुषु तैलघत्, आह च - "जं सबहा न वीसुं सबेसुवि तं न रेणुतेल्लं व । सेसेसु असब्भूतो जीवो कहमंतिमपरसे ॥ 1 ॥ " ( विशेषा. 2340 ) अथ किमत्र युक्तिभिः !, आगमः प्रमाणम्, आगमे च शेषाः सर्वेऽपि प्रदेशा जीवत्वेन निषिद्धाः, न त्वन्तिमप्रदेशः, तस्मात् स एव जीव इति, तदप्ययुक्तं, अन्त्यस्यापि प्रदेशस्यैकत्वेन 'एगे भंते ! जीवप्पएसे जीवेत्ति वत्तवं सिया' इत्यादिना निषिद्धत्वात्, किंच-यदि तवागमः प्रमाणं तत आगमे 'जम्हा कसिणे पडिपुने लोगागासम्पएस तुल्लप्पए से जीवे जीवेत्ति वत्तवं सिया' इत्यनेन सर्वप्रदेशा जीवत्वेनाभिहिताः, समुदायस्य समुदायिभ्यो व्यतिरिक्तस्याभावात्, उक्तं च- 'आइ सुर्यमि निसिंद्धा सेसा न उ अंतिम्पएसो ॥ 1 ॥ नणु egotti nisiddho Jain Education Interoral antyaprade राजीवमतनिरासः ॥ 405 ॥ ww.jainelibrary.org Page #217 -------------------------------------------------------------------------- ________________ CASA%ASTICA%E4%8+ सोऽवि सुए जै सुर्य पमाणं ते । सुत्ते सबपएसा भणिया जीवो म च्रिमो॥3॥"ति, (विशेषा. 2342-3) अथ यदि प्रतिप्रदेशं जीवत्वं तर्हि कथमेकादिप्रदेशानामागमे जीवत्वनिषेधः कृतः !, उच्यते, परिपूर्णसमुदायस्य सत एकजीवत्वख्यापनार्थम्, अन्यथा प्रतिप्रदेशं जीवत्वप्रतिपादने प्रतिजीवं जीवबाहुल्याशङ्काप्रसके, एवमभिधीयमानेऽपि यदा न प्रतिपद्यते ऽताहे से काउस्सग्गो कतो, एवं सो बहूहिं असम्भावुब्भावणाहिं मिच्छत्ताभिनिवेसेण य अप्पाणं परं च दुग्गाहेमाणो गतो आमलकप्पं नयरिं, तत्थ अंबसालवणे ठितो, तत्थ मित्तसिरीनाम समणोवासतो, तप्पमुहा य. बन्ने, वे। निग्गया आगया साहुणोत्ति, पच्छा सो पष्णवेइ, मित्चसिरी जाणइ जहा एए णिण्हगा, तहावि माइहाणेणं पैदिणं 4 गंतूण धम्म मुणेइ, अण्णया तस्स घरे संखडी जाया, ताहे तेण निमंतिया-तुम्हेहिं सयमेव मम घरमागंतवं, ते गया, ताहे तस्स निविट्ठस्स विपुला खजगविही नीणिया, ततो एकेकातो खंडखंडं देइ, एवं कूरस्स कुसणस्स वत्थस्स, वे जाणंति-एस पच्छा दाही, पच्छा पाएसु पडितो, सणं च भणइ-एह वदह साहू पडिलाभिया, अहो अहं धन्नो स.. पुन्नो जे तुब्भे मम घरं सयमेवागया, ताहे ते भणंति-किं धरिसियामो अम्हे !, सो भणइ-तुझे मए ससिद्धांतेण पडिलाभिया, जै नचरि वद्धमाणसामिस्स तणएण सिद्धतेण (तो) पडिलाभेमि, तत्थे सो संयुद्धो भणइ-इच्छामि अज्जो॥ सम्म पडिचोयणा, ताहे पच्छा सावरण विहिणा पडिलाभिता, मिच्छादुकई कयं, एवं ते सवे संबोहिया झालोइयप। डिकंता विहरति । अमुमेवार्थमुपसंजिहीर्षुराह रायगिहे गुणसिलए वसु धौदसपुचि तीस्मुत्ताओ|shraamlkppaa नयरी मित्तसिरी कूरपिउडाइ ॥128॥(maa.) MUSCLASSOCCC For Private & Personal use only Page #218 -------------------------------------------------------------------------- ________________ श्रीआव श्यक मलय0 वृत्तौ पोद्घाते ॥ 406 ॥ अस्याः प्रपञ्चार्थ उक्त एव, अक्षरगमनिका त्वेवम्-ऋषभपुरमिति वा राजगृहमिति वा एकार्थं, तत्र राजगृहे नगरे गुणशिलके उद्याने वसुर्नाम चतुर्दशपूर्वी आचार्यः समवसृतः, तस्य शिष्यात् तिप्यगुप्तादेषा दृष्टिरुत्पन्नेति वाक्यशेषः, स च । तिष्यगुप्त आमलकल्पा नाम या नगरी तां गतः, तत्र मित्रश्रीः श्रावकः, तेन कूरपिउडादिना देशीवचनमेतत् कूरसि - क्यादिना प्रतिलाभनेन प्रतिबोधितः ॥ गतो द्वितीयो निन्हवः, सम्प्रति तृतीयप्रतिपादनार्थमाह उस दो वाससया तैया सिद्धिं गयस्स वीरस्स । अवत्तगाण दिट्ठी से अधिआए समुप्पन्ना ॥ 129 ॥ (भा.) सिद्धिं गतस्य वीरस्य यदा द्वे वर्षशते चतुर्दशाधिके समतिक्रान्ते तदा अव्यक्तकानां दृष्टिः श्वेताम्बिकायां नगर्या समुत्पन्ना ॥ सेयवियाए पोलासे उज्जाणे अज्जासाढा नामायरिया समोसढा, तेसिं बहवे आगाढजोगपडिवन्नगा अज्झायंति, स एवायरितो तेसिं वाणायरिओ, अण्णो तत्थ नत्थि, ते य आयरिया रत्तिं हिययसूलेण मया सोहम्मे कप्पे नलिणिगुम्मे विमाणे देवत्ताए उववण्णा, ओहिं परंजंति, जाव पेच्छंति सरीरगं, ते य साहू आगाढजोगपडिवण्णगा, ते न जाणंति जहा आयरिया कालगया, ताहे तं चैव सरीरगं देवो अणुपविट्ठो, पच्छा उठवेइ-वेरत्तियं करेह, एवं तेण तेसिं दिवप्पभावेण लहुं चेव समाणियं, पच्छा निफन्ने सुते भणइ-खमह भंते ! जं तुम्भे मए असंजएण वंदाविया, अहं अमुगदिवसे कालगतो, एवं सो खामेत्ता पडिगतो, तेवि तं सरीरगं छड्डेऊण चिंतेंति- एच्चिरं कालं असंजतो वंदितो, ततो ते अद्यत्तगभावं भावेति को जाणइ किं साहू देवो वा 1, तो न वंदिज्जन्ति, अन्नहा असंजयनमणं होज्जा, मुसावातो वा, जहा एस अमुगोत्ति, एवमव्यक्तभावं प्रतिपद्यमानास्ते स्थविरैरुचिरे - ननु यदि परस्मिन् सर्वत्र भवतां सन्देहस्तर्हि अव्यक्तमतखण्डनं ॥ 406 ॥ Page #219 -------------------------------------------------------------------------- ________________ येनोकं देवोऽहमिति तत्रापि किं न सन्देहः ?, स किं देवो वा अदेवो वेति, अथ स स्वयमेवाचकथत् अहं देवस्तथा 8 देवरूपं साक्षात् तस्योपलब्धमतो न तत्र सन्देहो, यद्येवं तर्हि ये स्वयं वदन्ति वयं साधवः साधुसमाचारं च परिपूर्णमरक्तद्विष्टमनसः कुर्वाणाः साक्षादुपलभ्यन्ते तेषु का सन्देहो ? येन यूयं परस्परं न वन्दध्वे, अपिच-साधुवचनमेव सत्यतया प्रतिपत्तुं युकं, न देववचनं, देवो हि क्रीडाद्यर्थमन्यथापि भाषमाणः सम्भवति, न साधवः, तेषामरक्तद्विष्टतया दाविपरीतार्थकथनप्रवृत्तेरसम्भवात्, अन्यच्च-यदि प्रत्यक्षेष्वपि यतिषु भवतां सन्देहः तर्हि परोक्षेषु जीवादिषु सूक्ष्मव्यव-16 हितविप्रकृष्टेषु सुतरामसौ भविष्यति, ततः सम्यक्त्वस्याप्यभावः, अथ मन्येथा जिनवचनान्न तत्र सन्देहस्तर्हि तदेव जिन वचनं श्रमणपरिज्ञानेऽपि समानं, तथा च भगवद्वचनम्-"आलएण विहारेणं, ठाणा चंकमणेण य । सको सुविहिओ तनाउं, भासावेणइएण य ॥ 1 ॥ " ( आव. 1160 नि.) तस्माद्वन्दनीया एव यतयः, किञ्च-यथा जिनप्रतिमां जिनगुण रहितामपि जानन्तो भवन्तः परिणामविशुद्यर्थ वन्दन्ते तथा किं न श्रमणमपि 1, उक्कं चं-"जह वा जिणिंदपडिमं जिणगुणरहियंपि जाणमाणावि । परिणामविसुद्धत्थं वंदह तह किं न साहुंपि? ॥ 1 ॥ " (वि. 2365) अथ श्रमणानामसंयतरूपधारिणां वन्दने तद्गतपापानुमतिप्रसङ्गोऽतस्तद्वन्दनप्रतिषेधः, प्रतिमायां तुक्तदोषाभावाद् वन्दनमिति, तदयुक्त, प्रतिमायामपि तथाविधभोगाऽर्थिव्यन्तराद्यधिष्ठितायां वन्दने तद्गतपापानुमतिप्रसङ्गस्य दुर्निवारत्वात् , अथ । भवतु प्रतिमा व्यन्तराधिष्ठिता तथापि तां जिनवुझ्या विशुद्धचित्तो नमस्यन् न दोषभाग भवति, परिणामस्य विशुद्धत्वात् , परिणाम एव च निश्चयतः प्रमाणम्, यत उक्तम्-"परमरहस्समिसीणं समत्तमणिपिडगझरियसाराणं । परिणामियं SANSCARRIORSCRCONCACANCEBOOK ___ Jain Education inten w.jainelibrary.org Page #220 -------------------------------------------------------------------------- ________________ श्रीआव-4आपमाणं निच्छयमवलंचमाणाणं ॥1॥"(ओघ्. 769) यद्येवं तर्हि यतिरूपमपि यतिबुद्ध्या नमस्यतो विशुद्धचिचस्प अव्यकमश्यक मल-ञीन कश्चिहोषः, परिणामविशुद्धस्तत्रापि सद्भावात्, आह च भाष्यकृत्-"अस्संजयजैस्वे पावाणुमई मई, न पडिमाए । ततखण्डन या वृत्तानणु देवाणुगयाए पडिमाइवि होज सो दोसो ॥ 1 ॥ अह पडिमाए~ न दोसो जिणबुद्धीएं नमतो विसुद्धस्स । तो ऐ-1 उपोद्घातरुवं नमतो जैबुद्धीए कहं दोसो ॥ 2 ॥ " (वि. 1367-8) अथैवं वदतां भवतामतिप्रसङ्गः, प्रकटमसंयतरूपानपि3 दिपार्श्वस्थादीन् नमस्यतो विशुद्धचित्तस्य दोषाभावप्रसक्तः, तदसम्यक्, तदन्दनस्य भगवन्निषिद्धतया दोपहेतुत्वात् , ते ॥ 407 ॥ काहि प्रकटमसंयमचेष्टया चेष्टमानाः प्रवचनविडम्बिनः, प्रवचनविडम्बिनां च नमनं लिङ्गधारिणो विडम्बकस्येव प्रवचन हालाघवादिसम्पादकतया दोषहेतुः, अतो भगवता निषिद्धम् , उकंच-"जह वेलंबगलिंग जाणंतस्स नमतो हवै दोसो। है। निलंधसंपि नाजण बंदमाणे धुवं दोसो ॥ 1 ॥ " ( A. 1149 नि.) इत्यादि, ये तु सम्यक् संयमचेष्टया चेष्टन्ते ते PIpravacanonnatikAriNo'pareSAM संयमविषयबहुमानोत्पादकाः, अत एव सन्तानेन तीर्थप्रवृत्तिहेतवश्चेति, तेषु भवतां व्यव हारतो नमस्करणमनुज्ञातमनेकगुणसद्भावात्, अन्यथा तीर्थोच्छेदप्रसक्तः, तथाहि-द्वौ जिनशासने नयौ-निश्चयनयो। व्यवहारनयश्च, तत्र मिश्चयनयतः सर्व दुज्ञेयं, साम्भोगिका अपि हि साधवस्तत्त्वतः कुशीला वा अकुशीला का चारित्रिक णोऽचारित्रिणो वेति न ज्ञातुं शक्यते, ततस्तैः सह संवासोऽपि न भवतामुचितो, एहिणोऽपि वन्दमानाः किं ते तदानी|PIngen भाषयतय उत गृहस्था एवेति दुर्लक्ष्यमतस्तेषु यथोक्तरूपाऽऽशीरपि न दातुं शक्या, व्रतार्थमुपस्थितोऽपि किं भव्यः । किंवाऽभन्यो यदिया कि चोरोबा पारदारिको वेति को वेद, ततः स्थिता दीक्षापि शिष्याणामिति, तदेवं nizcayana-18 KRISASURBSECSROCESS Main Education Inter For Private & Personal use only Page #221 -------------------------------------------------------------------------- ________________ %AEKASA yenaiva kevasena वर्षमान्युपगमे सकतम्बवहारोच्छेदप्रसङ्गा, व्यवहारतस्तु यस सूचीका यतिगुणा:यतिरिवारस्त्ववतिः, गृहस्थोचितनेपथ्यादिपरिकलितो गृही शेषस्त्वगृही, प्रशमसंवेगादिगुणान्वितो भव इतरस्त्वमव्या, परोक्षेऽपि ग्रहणोषितसामध्यामपि च परद्रव्यानपहारतोऽचौरः, परस्त्रीसम्भाषणादिषिकलोऽपारमारिका, शेषस्तु चौर पारदारिकश्चेति ज्ञातुं शक्यते, सतो व्यवहारप्रतिस्तीर्थानुच्छेदश्च, तस्माजिनवचनं प्रमाणीकुर्वद्भिरवश्य द्वावपि नयौ प्रतिपक्षम्यौ, तत्प्रतिपत्तौ च पूर्वप्रनजितानां वन्दनमिति, कंच-"ज जिणमयं पवजह सा मा ववहारनिच्छए मुयह । ववहारपरिचाए titthuccheo jso'vssN||1|| nipachayato दुनेवं को भावे कम्मि वट्टए स्म्न्नो॥व्व्हार्तो य जुजह जो पुषठितो चरित्तम्मि ॥ 2 ॥ " (विशेषा. 2382-3) इत्यादि, एवं भणमाणावि जाहे न पडिवजति ताहे उग्घाडिया, ततो ते विहरता रायगिहं गया, तत्थ मोरियवंसप्पसूतो बलभद्दो नाम समणोवासतो, तेण आगमिया जहा इहमागपति, वाहे टेण गोहा आणत्ता-वह गुणसिलए जे पवैयगा ते इहमाणेह, तेहिं आणिया, रण्णा भणिया-सिग्धं कडगमण मारेह, ततो तेहिं पुरिसेहिं हत्थी कडगाव आणीया, ताहे ते साहुणो पभणिया-अम्हे जाणामो, जहा तुमं सावतो, |तो मम्हं (कई) मारायेसि!, राया मणइ-तुम्भ घोरा शु पारिया णु अभिमराणु कोजाणाहते भणंति-अम्हे साहुणो, हराया भणइ-फिह सुम्भे समणा पाचारिगा था, अहंपि समणोवासतो वान वा?, लाहे ते संधुद्धा, छजिया पडिवना, निस्संरिया जाया, साहे भंवाडिबा बरेहिं मौएहिब, पछा संयोहणहार तुर्थ मए इस एयारूवं जयंति मुन खाबिया व अमुमेधार्यमुपसंहार GES For Private & Personal use only Page #222 -------------------------------------------------------------------------- ________________ श्रीआव- श्यक मल- य. वृत्तौ ॥ उपोद्घाते ॥ 408 ॥ SANSACRECE सेयवि पोलासाढे जोगे तद्दिवसहिअयसूले य । सोहम्मि नलिणिगुम्मे रायगिहे मुरिअबलभद्दे ॥ 130 ॥ (मा.)दिसामुच्छे श्वेताम्भ्यां नगर्या पोलासे उद्याने आषाढाख्य आचार्यः, योगे उत्पाटिते सति तद्दिवस एव हृदयशूले, समुत्पन्ने मृत दनिरास: इति वाक्यशेषः, स च सौधर्मकल्पे नलिनीगुल्मे विमाने समुत्पद्यावधिना पूर्ववृत्तान्तमवगम्य विनेयानां योगान् । सारितवानिति वाक्यशेषः । सुरलोकगते तस्मिन् अव्यक्तमताः सन्तस्तद्विनेया विहरंतो राजगृहे नगरे मौर्यवंशोद्भवो बलभद्रो नाम राजा, तेन सम्बोधिता इति vaakyshessH॥ उक्तस्तृतीयो निह्नवः, सम्प्रति चतुर्थमभिधित्सुराहवीसा दो वाससया तैया सिद्धिं गयस्स वीरस्स । सामुच्छेहादिट्ठी मिहिलपुरीए समुप्पन्ना ॥ 131 ॥ (भा.)/ | सिद्धिं गतस्य वीरस्य भगवतो यदा विंशत्युत्तरे द्वे वर्षशते गते तदा सामुच्छेदिकदृष्टिमिथिलायां पुर्या स्मुत्प्न्ना। | कथमुत्पन्ना', उच्यते-मिहिलाए नयरीए लच्छिघरे चेइए महागिरी आयरिया, तेर्सि सीसो कोडिन्नो, तस्स सीसो आस। मित्तो, सो अणुप्पवाए पुबे नेउणियं वत्थु पढइ, तत्थ छिन्नछेयनयवत्तवयाए आलावगो जहा-सवे पडुपण्णसमय-18 नेरइया वोच्छिजिस्संति, एवं जाव वेमाणिया, एवं बीयादिसमएसु वत्त, एत्थं तस्स वितिगिच्छा जाया जहा सबे |पडुप्पण्णसमयसंजाया वोच्छिजिस्संति, एवं च कुतः सुकृतदुष्कृतानां कर्मणामनुभवनम् , उत्पादानन्तरमेव सर्वस्य । विनाशसद्भावात् , तथा चोकं तन्मतेन-"एवं च कतो कम्माणुवेयणं सुकयदुकामति । उप्पायाणंतरतो सबस्सविणा-18 ॥ 408 ॥ ससभावा ॥ 1 ॥ " स एवमादि प्ररूपयन् गुरुभिरभिहितो-वत्स ! इदमेकस्य क्षणक्षयवादिन ऋजुसूत्रनयस्य मतं, न सर्वनयानां, जिनमतं तु सर्वनयसापेक्षम्, अतो मिथ्यात्वं मा बाजीत्, न खलु स्वपरपर्यायानन्तधात्मकस्य वस्तुनः। CACCACRORECACAD Jain Education Inter For Private & Personal use only .jainelibrary.org Page #223 -------------------------------------------------------------------------- ________________ ka ta कालपर्यायमात्रविनाशे सर्वथा विनाश उपपत्तिक्षमः, सतः सर्वथा विनाशायोगात्, 'नासतो विद्यते भावो, नाभावो विद्यते सत' इति वचनात्, अथ किमत्र कुर्मः ? सूत्रे साक्षादेवमभिहितत्वात् , तदयुक्त, सूत्रे द्रव्यार्थतया शाश्वतस्यापि प्रतिपादनात , तथा च सूत्रम्-"नेरइया णं भंते ! किं सासया ? असासया ?, गोयमा ! सिय सासया, सिय असासया, से केणद्वेणं भंते । एवं वुच्चै ?, गोयमा ! दबट्ठयाए सासया पजवट्ठयाए असासया" इत्यादि, अपिच-सवे पडुप्पण्णसमया नेरइया vocchijissaMtI'tyAdAvapi सूत्रे न सर्वथा विनाशोऽभिहितः, प्रथमसमयादिविशेषणोपादानात् , तथाहिप्रथमसमयविशिष्टा नारका व्यवच्छेत्स्यन्ति,न सर्वथा, मूलद्रव्याविनाशतः, एवं द्वितीयादिसमयविशेषणोपादानेऽपि भावनीयमिति, उक्तं च भाष्यकृता-"एगनयमएणमिदं (ण) सुत्तं वच्चाहि मा हु मिच्छत्तं । निरवेक्खो सेसाणवि नयाण हिययं वियारेहि ॥ 1 ॥ न य सबहाविणासो अद्धापज्जायमेत्तनासम्मि । सपरपज्जायाणंतधम्मिणो वत्थुणो जुत्तो ॥ 2 ॥ वि. 2393 ) अह सुत्ताउत्ति मई नणु सुत्ते सासयंपि निद्दिढ । वत्थु दबहाए असासयं पजयहाए ॥ 3 ॥ (वि.2394) त (e) स्थवि न सबनासो समयाइविसेसणं जतो विहियं । इहरा न सबनासे समयाइविसेसणं जुत्तं ॥ 4 ॥ (वि.2395)" ततः कथं सुकृतदुष्कृतानां क्र्म्न्नाम्नुभ्व्नाभाव्ः। एवं जाहे पण्णवितोविणेच्छइ ताहे उग्याडितो, ततो सो समुच्छेदं वागरेंतो कंपिलपुरं गतो, तत्थ खंडरक्खा नाम समणोवासगा, ते य सुंकवाला, तेहिं आगमियेल्लगा, ततो तेहिं गहेऊण मारेउमारद्धा, ताहे ते भयभीया भणंति-अम्हेहिं सुयं जहा तुन्भे सावगा, तहावि एए साडू मारेह, ते भणंति mA.sU.19 Jain Education Internas For Private & Personal use only huvjainelibrary.org Page #224 -------------------------------------------------------------------------- ________________ श्रीआव- जे पवैयगा ते वोच्छिन्ना पुर्व चेव, (तुम्ह) सिद्धंतो एस, अतो तुम्भे अण्णे केऽवि चौरा, ते भणंति-मा मारेह, एवं तेहिं 8 सामुच्छेश्यक मल- संबोहिया पडिवन्ना सम्मत्तं ॥ अमुमेवार्थमुपसञ्जिघृक्षुराह दिकः ya0 वृत्ती ॥ मिहिलाए लच्छिघरे महगिरि कोडिन्न आसमित्ते अनेउणियणुप्पवाए रायगिहे खंडरक्खा य ॥13shaa(भा.) उपोद्घाते । मिथिलायां नगर्या लक्ष्मीगृहे चैत्ये महागिरय आचार्यास्तेषां शिष्यः कौण्डिन्यः, तस्यापि शिष्योऽश्वमित्रः, सोऽनुप्र-18 वादाभिघाने पूर्वे नैपुणिकं वस्तु पठन् छिन्नच्छेदनकनयवक्तव्यतायामालापकानधीयानो मिथ्यात्वमगमत्, स च समुच्छेदं ॥ 409 ॥ प्ररूपयन् काम्पिल्यपुरं राजगृहापरनामकं गतः, तत्र खण्डरक्षकाभिधानाः श्रमणोपासकास्तैः प्र्तिबोधित्ः॥ उक्तश्चतुर्थों निहवः, सम्प्रति पञ्चमं निहवमभिधित्सुराहाट्ठावीसा दो वाससया तैया सिद्धिं गयस्स वीर्स्स्। दोकिरियाणं दिट्ठी उल्लुगतीरे समुप्पन्ना ॥13shaa(भा.) यदा भगवतो वे वर्षशते अष्टाविंशत्युत्तरे गते तदा द्विक्रियाणां दृष्टिरुल्लुकातीरे समुत्पन्ना ॥ यथोत्पन्ना तथा प्रदर्यतेउल्लुका नाम नदी, तीए तीरे एगम्मि खेडट्ठाणं, बीयम्मि उल्लुगातीरं नगरं, तत्थ महागिरीणं आयरियाणं सीसो धणगुत्तो नाम आयरितो; तस्सवि सीसो गंगो नाम, सो आयरिओ, सो तीसे नदीए पुविमे तडे, आयरिया से अवरिमे तडे, ॥ 409 ॥ ततो सो सरयकाले आयरियवंदतो उच्चलितो, सो य खल्लीडो, तस्स खल्ली उण्हेण डज्झइ, हेहा य सीयलेण पाणिएण। सीयं, ततो सो चिंतेइ-जहा सुत्ते भणिय-एगेण समएण एगा किरिया वेइज्जइ, सीया वा उसिणा वा, अहं च दो किरियातो वेएमि, अतो दो किरियातो एगेण समएण वेइज्जति, ताहे आयरियाण साहै, प्रमाणयति च-भवतो द्वावपि yuga-18 For Private & Personal use only Page #225 -------------------------------------------------------------------------- ________________ GAAAAAAAAAA% पदुपयोगी अनुभवसिद्धत्वात् , मम पादशिरोगतशीतोष्णक्रियासंवदनवत्, आचार्या प्राहुः कथं यूयमेवं प्रापयत, न खल्वेकेन समयेन द्वावुपयोगी, केवलं समयस्य मनसश्चातिसूक्ष्मत्वात् सन्नपि कालभेदो नोपलक्ष्यते, तथाहि-शीघ्रसञ्चरणशीळं मनः, ततो येनेन्द्रियदेशेन यस्मिन् काले तन्मनः सम्बध्यते तदा तस्मिन्निन्द्रियदेशे तन्मात्रज्ञानहेतुरुपयुज्यते, दूरभिन्नदेशव्यवस्थितानि च पादशिरांसि, ततः कथमुपलभते भवान् युगपत् दूरभिन्नदेशे पादशिरोगतशीतोष्णवेदनानुभवरूपे द्वे क्रिये, उक्तंच-"सुहुमाऽऽसुचरं चित्तं इंदियदेसेण जेण जं कालं । संबज्झइ तं तम्मत्तनाणहेउत्तिणो तेण[8 1 ॥ उवलभए किरियातो जुगवं do duurbhinndesaato| paaysirogysiiunnhveynnaannubhvruuvaato||2||jumm / (vi.2429-30) dU itazca नैककालमुपयोगद्वयं, यतोऽयमुपयोगमयो जीवस्ततो येनेन्द्रियदेशेन करणभूतेन यस्मिन् काले उपयोगवान भवति तदा सर्वात्मना तथास्वाभाव्यात् तन्मात्रोपयोगवानेव जायते, ना?पयुक्तो, यथेन्द्रियोपयोगे वर्तमानो माण-1 वकः सर्वात्मना तदुपयोगमात्रः, ततस्तदुपयोगमात्रोपयुक्तशक्तित्वात् कथं तत्कालमेवार्थान्तरोपयोगं गन्तुमर्हति !, तथा चोक्तम्-"उवतोगमतो जीवो उवजुज्जइ जेण जंमि जं कालं । सो तम्मेत्तुवयोगो होइ जहेंदोवयोगम्मि ॥ 1 ॥ सो तदुवयोगमेत्तोवउत्तसत्तित्ति तस्समं चेव । अत्यंतरोवयोगं जाउ कहं केण वर्डसेण? ॥ 2 ॥ " (विशेषा. 2431.2) ततो यदुक्तमनुभवसिद्धत्त्वादिति साधनं तदसिद्धं प्रतिपत्तव्यं, दृष्टान्तोऽपि च साध्यसाधनविकलः, केवलमतिसूक्ष्माती-IN |न्द्रियपुद्गलस्कन्धनिष्पादितत्वात् सूक्ष्मं मनः शीघ्रं सञ्चरणशीलं च, कालोऽपि च समयावलिकादिरतिसूक्ष्मः, तत उत्तराधर-1 व्यवस्थापितोत्पलपत्रशतवेध इव यदिवालातचक इव सन्तमपि कालभेदं भवान्नोपलक्षयते, आह च-"समयाइसुहु CRECORROCRACCACC-ACNAGAR - For Private & Personal use only Page #226 -------------------------------------------------------------------------- ________________ सामुच्चे श्रीआव- श्यक मलय. वृत्ती उपोद्घाते ॥ 410 ॥ मयातो मनसि जुगवं च भिन्नकालंपि । उप्पलसयवेहंपिव जह व तमलायचकं च ॥ 1 ॥ (विशे. 2433 ) एवं पण्णवि-12 जमाणोऽवि जाहे न पडिवजइ ताहे उग्घाडितो, सो हिंडंतो रायगिहं गतो, महातवोतीरप्पभं नाम पासवणं, तत्थ दिकः मणिनागो नाम नागो, तस्स चेइए ठाइ, सोऽवि तत्थ परिसामग्झे कहेइ जहा एगेण समएणं दो किरियातो वेइज्जति, ततो मणिनागेण तीसे परिसाए मझे भणियं-अरे दुट्ठसेह ! कीस एयमपण्णवणं पण्णवेसि ?, एत्थ चेव ठाणे ठिएण भयवया वद्धमाणसामिणा वागरियं जहा एगेणं समएणं एग किरियं जीवो वेएइ, तुम किं सि लढयरो जातो, ता छडेहि एयं वायं, मा ते दोसेण सेहामि, एवं वीहावितो उवहितो भणइ-मिच्छामि दुक्कडंति, उक्तं च-"मणिनागेणारद्धो भयोववत्तिपडिवोहितो वोत्तुं । इच्छामो गुरुमूलं गन्तूण ततो पडिकंतो ॥ 1 ॥ " (वि.2450) एनमेवार्थ सञ्जिघृक्षुराहनइखेडजणवउल्लुग महगिरि धणगुत्त अजगंगे y। किरिया दोरायगिहे महातवोतीर मणिनागो ॥134॥(भा.) | उल्लुका नाम नदी, तदुपलक्षितो जनपदोऽप्युल्लुका, उल्लुकायाश्च नद्या एकगिन् तीरे धूलीप्राकारावृतनगररूपं खेट, द्वितीये उल्लुकातीरं नाम नगरं, तत्र महागिरिशिष्यो धनगुप्तो नाम, तस्यापि शिष्य आर्यगङ्गः, स शिरसा खल्वाटः, स मार्गशिरसि मासे नदीमुत्तरन् पादशिरोगतशीतोष्णवेदनानुभवतो युगपत् द्वे क्रिये अनुभूयेते इति प्रतिपन्नवान , राज. गृहे गतः, तत्र महातपस्तीरप्रभ नाम प्रश्रवणं, तत्र मणिनागो नाम नागः, स तं प्रतिबोधितवानिति वाक्यशेषः । उक्तः ॥ 410 ॥ पञ्चमो निन्हवः, सम्पति षष्ठमुपदर्शयन्नाहपंच सया चोयाला तैआ सिद्धिं गयस्स वीरस्स । पुरिमंतरंजिआए तेरासियदिट्टि उप्पन्ना ॥ 135 ॥ (भा.) ACCAM Jain Education Inter For Private & Personal use only Page #227 -------------------------------------------------------------------------- ________________ CARRANK" यदा सिद्धिं गतस्य वीरस्य भेगवतो पञ्च वर्षशतानि चतुश्चत्वारिंशदधिकानि गतानि तदा पुरि अंतरञ्जिकायां, मकारोऽलाक्षणिकः, त्रैराशिकानां दृस्स्त्तिरुत्प्न्ना॥ कथमिति चेत् , उच्यते-अंतरंजिया नाम पुरी, तत्थ भूयगुहं नाम चेइयं, तत्थ सिरिगुत्ता नाम आयरिया ठिया, तत्थ बलसिरी नाम राया, तेसिं पुण सिरिगुत्ताणं नाम थेराण भायणिजो रोहगुत्तो नाम सीसो, सो पुण अन्नगामे ठियल्लतो, पच्छा आयरियं वंदओ एइ, तत्थ य एगो परिवायगो पोट्टं लोहपट्टेण बंधिचा * जंवूसालं च गहाय हिंडइ, पुच्छितो भणइ माणेण-पोट्ट फुट्टै, ता लोहपट्टेण बद्धं, जंवूसाला जहा एत्थ जंबुद्दीवे नस्थि मम पडिवादी, ताहे तेण य पडहगो नीणावितो, जहा सुण्णा परप्पवाया, तस्स य पोट्टसालो नामं कयं, सो पडहगो रोहगुत्तेण वारितो, अहं वायं देमित्ति, ततो सो पडिसेहिता गतो आयरियसगासं, आलोएइ-एवं मए पडहगो वारितो। अमुमेवार्थमुपसंहरन्नाहपुरिमंतरंजि भूअगुह बलसिरि सिरिगुत्त रोहगुत्ते अपरिवाय पुट्टसाले घोसण पडिसेहणा वाए ॥136॥(भा.) म पुरी अन्तरञ्जिका, तस्या बहिर्भूतगुहं नाम चैत्यं, तत्र श्रीगुप्तनामाचार्यः स्थितः, तस्यां च पुरि बलश्रीनामराजा, तस्य । चाचार्यस्य भागिनेयो रोहगुप्तो नाम शिष्यः, सोऽन्यग्रामे स्थितः, तस्यां च नगर्या पोट्टशालो नाम परिव्राजकः, स वादे-18| वादविषये पटहेन घोषणां कारितवान् , तेन च रोहगुप्तेनान्यस्माद् ग्रामादागच्छता पदहकः प्रतिषेधितः, आगतेन चाचायेभ्यो निवेदितम् , आचार्याः प्राहुः-विरूपं कृतं, स विद्याभिर्बलीयान्, ततो वादे पराजितोऽपि विद्याभिरुपतिष्ठते, ताश्च विद्याखस्येमाः सक्ष CARRACKACCAMERIKA Jain Education in For Private & Personal use only w.jainelibrary.org Page #228 -------------------------------------------------------------------------- ________________ राशिकाः श्रीआव- विच्छ सप्पे मृसग मिगी वराही य कागि पोयाई । एआहिं विजाहिं सो उ परिवायगो कुस्लो॥137॥ (भा. श्यक मल- 'वृश्चिकेति वृश्चिकप्रधाना विद्या गृह्यते, 'सप्पत्ति सर्पप्रधाना, 'मूसगेऽत्ति मूषिकप्रधाना, तथा मृगी नाम विद्या, या य. वृत्ती मृगीरूपेणोपघातकारिणी, एवं वराही च, 'कागिपोयाई' इति काकविद्या पोताकीविद्या च, पोताकी शकुनिका, एताभिउपोद्घाते विद्याभिः, सप्तम्यर्थे तृतीया प्राकृतत्वात् , एतासु विद्यासु परिव्राजकः कुशलः, ततः स रोहगुप्तोऽवादीत्-किमिदानी * शक्यं वापि नंष्टुम् !, आचार्योऽवोचत्-गृहाण वत्सेमाः पठितसिद्धाः सप्त प्रतिपक्षविद्याः, ता evopdrshyti॥41|| मोरिय नौलि बिराली वग्घी सीहीय उलुगिओवाई। एआओविजाओ गिण्ह प्रिव्वाय्म्ह्न्नीओ॥138॥(भा.) हा वृश्चिकविद्याप्रतिपक्षभूता मायूरी, सर्पविद्याप्रतिपक्षभूता विद्या नाकुली, मूपिकविद्याप्रतिपक्षभूता बिडाली-बिडालप्र धाना, मृगीप्रतिपक्षभूता व्याघ्री, वाराहीप्रतिपक्षभूता सिंही, काकीप्रतिपक्षभूता उलूकी, ओवाई इति पोताकीप्रतिपक्षभूता उलावकी-उलावकप्रधाना, एता विद्यास्त्वं गृहाण परिव्राजकमथनीः, रयहरणं च से अभिमंतिऊण दिन्नं, जै अन्नंपि उर्दुइ तो रयहरणं भमाडेजासि, तो अजेओ होहिसि, इंदेणावि न सक्किहिसि जेर्ड, ताहे तातो विज्जातो गहाय गतो सभं, भणियं ca'NeNa-एस किं जाणइ !, एयस्स चेव पुवपक्खो हउत्ति, परिवायगोचिंतेइ-एते निउणा, तो एयाण चेव सिद्धतं गेण्हामि, इति विचिन्त्याभ्यधात्-इह जीवाश्चाजीवाश्चेति द्वावेव राशी, तथैवोपलभ्यमानत्वात् शुभाशुभराशिद्वयवदित्यादि, ततो रोहगुप्तोऽचिन्तयत्मत्पक्ष एवानेन गृहीतस्तत एतद्बुद्धिपरिभवोत्पादनार्थ त्रीन राशीन् व्यवस्थापयामीति चेतसि परिभाव्य तत्पक्षमदूदुषत्, असिद्धोऽयं हेतुरन्यथोपलम्भात्, जीवा अजीवा नोजीवाश्चेति राशित्रयदर्शनात्, 15-2511592-% ॥ 41 // Jain Education For Private & Personal use only NAww.jainelibrary.org Page #229 -------------------------------------------------------------------------- ________________ tatra जीवा नारकतिर्यगादयः, अजीवा घटादयः, नोजीवा गृहकोकिलापुच्छादयः, ततो जीवाजीवनोजीवरूपास्त्रयो राशयस्तथैवोपलभ्यमानत्वात्, अधममध्यमोत्तमराशित्रयवत् एवमनेकाभिर्युतिभिः स निष्प्रश्नव्याकरणः कृतः । ताहे सो परिवायगो रुट्ठो विच्छुए मुयै, ततो सो तेसिं पडिवक्खे मोरे पक्खिवै, ताहे तेहिं विच्छुएस हरसु पच्छा सो सप्पे मुयै, इयरो तेसिं पडिघायणत्थं नौले, ताहे उंदरे, इयरो तेसिं मज्जारे, पच्छा सो मिगे, इयरो तेसिं वग्घे, ताहे वराहे, इयरो तेर्सि सीहे, ततो कागे, तेसिं पडिवक्खे उलूगे, ततो पोयागिं मुयै, इयरो तासिं ओयाई, एवं जाहे न तरै ताहे गद्दही मुक्का, सा तेण रयहरणेण आहता, सा परिषायगरस उवरिं छेरित्ता गया, ताहे सो परिवायगो हीलिजंतो निच्छूढो, ततो- सो परिधायगं पराजिणिऊण गतो आयरियसगासं, आलोएइ जहा एवं सो परिवायगो जितो, आयरिया भणंति-कीस ते उवद्विएण न भणियं-नत्थि तिन्नि रासीतो ?, मए एयरस बुद्धिपरिभवणत्थं पण्णवियातो, इयाणिपि गंतुं भणिहि, सो नेच्छइ, मा मे ओहावणा होज्जा, पुणो पुणो भणितो भणइ-यदि नाम त्रयो राशयः प्ररूपितास्ततः कोऽत्र दोषो 1, जीवदेशरूपस्य नो जीवस्यागमेऽपि प्रतिपादनात्, तथाहि - देशनिषेधपरो नोशब्दस्तत्र तत्र प्रदेशे श्रुते प्रसिद्धः, ततो गृहको किलापुच्छादि जीवाजीवेभ्यो विलक्षणं जीवद्रव्यदेशरूपं नोजीवशब्दवाच्यं भवति, गृहको किलापुच्छादिकं हि न जीवत्त्वेन व्यपदेष्टुं शक्यं, तत्कायैकदेशत्वेन तद्विलक्षणत्वात् नाप्यजीव इति प्रतिपाद्यं, स्फुरणादिभिस्तेभ्योऽपि विलक्षणत्वात्, अथ च जीवद्रव्यदेशरूपं ततो नोजीव इति, अन्यच्च सर्वनय समूहात्मकं जिनमतं, नयाश्च नैगमादयः सप्त तत्र समभिरूढो नयो जीवप्रदेशं नोजीवशब्दवाच्यमिच्छन्नागमेऽप्यभिहितः, तथा चानुयोगद्वारेषु प्रमाणद्वारान्तर्गतं नयप्रमाणं विचारयता Page #230 -------------------------------------------------------------------------- ________________ राशिकाः श्रीआव- प्रोक्त-"समभिरूढो सद्दनयं भणइ-जै कम्मधारएण भणसि तो एवं भण-जीवे य से पएसे nojIve"tti, ततः प्रदेश- श्यक मल-हालक्षणो जीवैकदेशो नोजीवः श्रुतेऽप्युक्त इति न कश्चिद्दोषः, एवं षडुलूकेनोक्त आचार्यः प्रतिविधत्ते-यदि नाम तव श्रुतंद या वृत्ती प्रमाणं ततो यदेवाभिहितं श्रुते तदेवाङ्गीकर्त्तव्यं, न शेष, श्रुते च तत्र तत्र प्रदेशे द्वावेव जीवाजीवलक्षणौ राशी प्रतिपाद्यते,* उपोद्घाते न तृतीयं नोजीवलक्षणं राश्यन्तरम् , तथा च स्थानाङ्गे सूत्रम्-'दुवे रासी पन्नत्ता, तंजहा-जीवा चेव अजीवा चेत्र, अनुयोगद्वारेषु-कैविहा णं भंते ! दवा पण्णत्ता, गोयमा! दुविहा पण्णत्ता, तंजहा-जीवदया य अजीवदवा य । ॥ 412 ॥ उत्तराध्ययनपु-'जीवा चेव अजीवा य, एस लोए वियाहिए' इत्यादि, यदप्युक्तं-'देशनिषेधपरो नोशब्द इत्यादि', तद प्यसमीक्षिताभिधानं, प्रायेण विवक्षितद्रव्यैकदेशे द्रव्यात्पृथग्भूते नोशब्दः प्रवर्तते, सर्वत्र तथाप्रयोगदर्शनात्, न च पुच्छादिकं गृहकोकिलादिभ्यो भिन्नं, तत्सम्बद्धत्वात्, तथापि हि छिन्नेऽपि गृहकोकिलापुच्छादौ तदन्तराले सम्बद्धा एव । जीवप्रदेशाः सन्ति, तथा सूत्रेऽभिधानात् , तथा च व्याख्याप्रज्ञप्तिसूत्रम्-अह भंते ! कुम्मो कुम्मावलिया गोहा गोहाचलिया गोणे गोणावलिया मणुस्से मणुस्सावलिया महिसे महिसावलिया एएसि णं दुहा वा तिहा वा संखेजहा वा छिन्नाणं जे अंतरा तेवि णं तेहिं जीवपएसेहिं फुडा, हंता फुडा, पुरिसे णं भंते ! ते(सिं) अंतरे हत्थेण वा पाएण वा कट्ठण वा किलिंचेण वा आमुसमाणे वा संफुसमाणे वा आलिहमाणे वा विलिहमाणे वा अण्णरेण वा तिक्खेण सत्यजाएणं आच्छिदमाणे वा विच्छिदमाणे वा अगणिकाएणं समोडहेमाणे वा तेसिं जीवपएसाणं किंचि आवाहं वा विवाहं वा 8 है उप्पाएइ छविच्छेयं vA karei !, to iNaTe समढे, नो खलु तत्थ सत्थं कमै" इति, अथ यद्यन्तरालेऽपि जीवप्रदेशाः ॥ 412 ॥ Jain Education letted For Private & Personal use only Tww.jainelibrary.org Page #231 -------------------------------------------------------------------------- ________________ Jain Education Intera सम्बद्धाः सन्ति ततस्ते तैजसकार्म्मणशरीरानुगता वर्त्तन्ते इति किमिति चक्षुषां न गृह्यन्ते 1, उच्यते, स्वतो जीव प्रदेशानाममूर्त्तत्वात् कार्मणतैजसपुद्गलानां चातिसूक्ष्मत्वात्, उक्तं च - "गिहकोइलाइपुच्छे छिन्नेऽवि तदंतरालसंबंधो । सुत्तेऽभिहितो मुहुमामुत्तत्तणतो तदग्गहणं ॥ 1 ॥ (वि. 2464) ननु मा भूच्चक्षुषा ग्रहणं, केवलं यथा देहे पुच्छादौ च स्फुरणादिभिर्लिंङ्गैजीप्रदेशानामुपलम्भनं तथाऽन्तरालेऽपि कस्मान्न भवति ?, उच्यते, देहे देहैकदेशे वा स्थितानां तेषां तथोपलभ्यमानस्वभाचत्वात् वस्तुस्वभाव एष न पर्यनुयोगमर्हति तथाहि प्रदीपरश्मयो मूर्त्ता अपि स्थूला अपि च भूकटकुड्यवरण्डकान्धकारादिस्थूलमूर्त्तवस्तुगता एवं ग्रहणमायान्ति, न केवलेष्वाकाशप्रदेशेषु, तथा स्वभावत्वाद्, एवमत्रापि भावनीयम् उक्तं च- "गेज्झा मुत्तगयातो नागासे जह पदीवरस्सीतो । तह जीवलक्खणाई देहे न तदंतरालंमि ॥ 1 ॥ (वि. 2465) केवलमतिशयिना दृष्टत्वात् ते सन्तीति प्रतिपत्तव्याः, ततोऽपान्तरालेऽपि प्रदेशानां सद्भावतः सम्बद्धत्वात् पुच्छादिकं गृहकोकिलादिजीवेभ्योन भिन्नमिति जीव एव न तु नोजीव इति, यदप्युक्तं 'तत्र समभिरूढो नयो जीवप्रदेशं नोजीवशब्दवाच्यमिच्छन् आगमेऽप्यभिहित' इत्यादि, तन्न सम्यक्, यतः समभिरूढोऽपि नयो नोजीवमिति ब्रुवाणो न जीवादन्यं प्रदेशमभिमन्यते 'जीवे य से परसे' इति कर्म्मधारयसमासाङ्गीकरणात् उक्तं च- "नोजीवंति न जीवादन्नं देखमिह समभिरूढोति । इच्छ बेइ समासं जेण समाणाहिगरणं सो ॥ 1 ॥ (वि. 2476) ततः पृथग्भूतस्य देशस्य तेनाप्यपरिकल्पनान्न तृतीयराशिसम्भवः, अथवा भवतु तस्य भिन्नदेशपरिकल्पना तथापि न तन्मतं प्रमाणम्, एकनयात्मकतया मिथ्यारूपत्वात्, प्रमाणं तु सर्वनयमतावरोधि सम्यग्रूपत्वात्, प्रमाणभूतं चेह वस्तु विचार्यते, ततो द्वावेव राशी प्रतिपद्यतामिति, उक्तं च- "इच्छौ ब jainelibrary.org Page #232 -------------------------------------------------------------------------- ________________ राशिका श्यक मल AGAGAMANA श्रीआव- समभिरुढो देसं नोजीवमेगनैगं तु । मिच्छं तं संमत्तं सबनयमयावरोहेण ॥ 1 ॥ तं जै सबनयमयं जिणमयमिच्छसि पवज दो रासी । पयविप्पडिवत्तीएवि मिच्छत्तं किं न रासीसु॥2॥" (वि. 2479-80) अपिच-भवतु भवदभिप्रा.13 य. वृत्ती येण जीवदेशस्य भेदपरिकल्पना नोजीवशब्दवाच्यता च, तथाऽप्येवमजीवदेशोऽपि नोअजीवशब्दवाच्यः प्रसजति, त उपोद्घाते 16 न्यायस्योभयत्र समानत्वात् , ततश्चत्वारो राशयः प्रसक्ताः-जीया नोजीवा अजीवा नोअजीवा इति, न त्रयो राशयः, आह च-"एवंपि रासतो ते न तिन्नि चत्तारि संपसजंति । जीवा तहा अजीवा नोजीवा नोअजीवा y॥1॥" (वि.2473)| ॥ 4 ॥ तत एवमपि भवतः प्रतिज्ञाव्याघातः, तस्माज्जिनवचनमेवाश्रयणीयं, न स्वमत्या किन्य्चित्प्रिक्ल्प्यित्व्य्म्पार्स्ण्सार्प्र्स्क्त्ः। एवं पण्णविजमाणोऽवि न जाहे पडिवजइ ताहे आयरिएहिं चिंतियं-जहा एस पणट्ठो बहुलोगं नासिही, तो णं रायसभाए गंतूण बहुलोगपञ्चक्खं निगिण्हामि, जेण गज्झवको न हवै, एवं चिंतिऊण आयरिया रायसभं गया, वलसिरि-18 रायाणं भणंति-तेण मम सीसेण अवसिद्धतेण भणितो, अम्हं दुवे चेव राशी, इयाणिं सो विप्पडिवण्णो तो तुझे अम्हं । वायं सुणेह, राइणा पडिस्सुयं, ततो तेसिं रायसभाए रायपुरतो आवडियं, जहेगदिवसं एवं उठाय छम्मासा गया, ताहे। राया भणइ-मम रज अवसीयै, ततो आयरिएहिं भणियं-इच्छाए मए एच्चिरं कालं धरितो, एत्ताहे पासह, कल्लं|4 दिवसे आगए निगिण्हामि, ततो पभाए भणइ-कुत्तियावणे परिक्खिज्जौ, तत्थ सबदद्याणि अत्थि, तत्थ गया, ततो है भणियं-आणेह जीवे अजीवे नोजीवे य, ताहे देवयाए जीवा अजीवा य दिन्ना, नोजीवा नत्थित्ति भणियं, अजीवं वा पुणो देह, एवमादिचोयालसएण पुच्छाण निग्घितो। अमुमेवार्थमुपसंहरन्नाह SHANKAR ॥ 41 ॥ GAR Jain Education in Page #233 -------------------------------------------------------------------------- ________________ * सिरिगुत्तेणवि छलुगो छम्मास विकड्डिऊण वाय्जिओ|आह्र्न्न् कुत्तिआवण चोयालसरण पुच्छान्न्॥139॥(भा.) 21 श्रीगुप्ताचार्येण षटपदार्थप्ररूपणात् उलूकगोत्रत्वाच्च षडुलूको-रोहगुप्तः, उक्कं च-"नामेण रोहगुत्तो गोत्तेणालप्पए इस वोलूगो। दवाइछप्पयत्थोवएसणा सो छलूगत्ति ॥ ॥ " (वि.2508) पूर्व षण्मासान् विकृष्य-अतिवाह्य वादे जितो-नि गृहीतः, कथमित्याह-'आहरणकुत्तियावणेऽत्यादि, स्वर्गमर्त्यपातालभूमीनां त्रिकं कुत्रिकं, तात्स्य्याचव्यपदेश इति भुव नत्रयेऽपि यद्वस्तु जातं तत् कुत्रिकमित्युच्यते, तस्य पणायानिमित्तमापणो-हट्टः कुत्रिकापणः, यदिवा को-पृथिव्यां हात्रिकस्य-जीवधातुमूलात्मकस्य समस्तलोकभाविनो वस्तुजातस्यापणः कुत्रिकापणः, अस्मिंश्च कुत्रिकापणे वणिजः कस्यापि मन्त्राधाराधितः सिद्धो व्यन्तरः सुरः क्रायकजनसमीहितं समस्तमपि वस्तु कुतोऽप्यानीय सम्पादयति, तन्मूल्यद्रव्यं तु यणिग् गृह्णाति, अन्ये त्वभिदधति-णिग्विवर्जिताः सुराधिष्ठिता एव ते आपणाः सन्ति, मूल्यद्रव्यमपि स एव व्यन्तरसुरः स्वीकरोति, एते च कुत्रिकापणाः प्रतिनियतेष्वेव नगरेषु भवन्ति, न सर्वत्र, एए च कुत्रिकापणो दृष्टान्त इति वादिप्रतिवादिप्रतिज्ञातार्थनिर्णयसमर्थ इत्याहरणं, आहरणं च स कुत्रिकापणः तस्मिन् यत् वक्ष्यमाणभूजलज्वलनादिविषयाणां पृच्छानां चतुश्चत्वारिंशं शतं तेन, तत्र चतुश्चत्वारिंशं शतमिदं-तेन रोहगुप्तेन षट् पदार्थाः प्रकल्पिताः, तद्यथा-द्रव्यगुणकर्मसामान्य विशेपसमवायाः, उक्कं च-"दवगुणकम्मसामन्नविसेसा छडओ य स्म्वाओ। एए मूलपयत्था छलुगेण पकप्पिया पढमं ॥ 1 ॥ तत्र द्रव्यं नवभेदं, तद्यथा-पृथिवी जलं तेजः पवनं आकाशं कालो दिक् आत्मा मनश्च, उकं च-"भूजलजलणानिलनहकालदिसाऽऽया मणो य द्वाई। भन्नति नवेयाइं सचरस गुणा ime anne ॥ 1 ॥ " (vize.2490) CREASURESCALEGA For Private & Personal use only Page #234 -------------------------------------------------------------------------- ________________ राशिकाः श्रीआव-14 गुणाः सप्तदश, तद्यथा-रूपं रसो गन्धः स्पर्शः सङ्ख्या परिमाणं पृथक्त्वं संयोगो विभागः परत्वापरत्वे बुद्धिः सुखं दुःखं श्यक मल- इच्छा द्वेषः प्रयलच, कर्म पञ्चविधम्-तद्यथा-उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति, उक्तं च-"रूवरसगंधफा-14 य. वृत्ती सा संखा परिमाणमह पुहुत्तं च । संजोगविभागपरापरतवुद्धी सुहं दुक्खं ॥ 1 ॥ इच्छा दोस पयत्ता एत्तो कम्मं तयं च पंचउपोद्घाते विहं । उक्खेवणमक्खेवणपसारणाऽऽकुंचणा गमणं ॥ 2 ॥ " (वि. 2491.2) सामान्यं त्रिविधं, तद्यथा-सत्ता 1 सामान्यं 2] |सामान्यविशेपश्च 3, तत्र द्रव्यगुणकर्मलक्षणेषु पदार्थेषु सदुद्धिहेतुः सत्ता, सामान्यं द्रव्यत्वगुणत्वादि, सामान्यविशेषः पृधि-14 14 ॥ वीत्वं जलत्वं कृष्णत्वं नीलत्वमित्याद्यवान्तरसामान्यरूपः, अन्ये त्वित्थं सामान्यस्य त्रैविध्यमुपवर्णयन्ति-अविकल्पं महासामान्यं 1 त्रिपदार्थसद्बुद्धिहेतुभूता सत्ता र सामान्यविशेषो द्रव्यत्वादि 3, महासामान्यसत्तयोविशेषणव्यत्यय इत्यन्ये, द्रव्यगुणकर्मरूपपदार्थत्रयसद्बुद्धिहेतुः (महा) सामान्यं, अविकल्पा सत्तेति, अन्त्या विशेषाः, अयुतसिद्धानामाधाराधे यभूतानामिहेतिप्रत्ययहेतुर्यः सम्बन्धः स समवायः, अमीषां च नवानां द्रव्याणां सप्तदशानां गुणानां पञ्चानां कर्मणां तात्रयाणां सामान्यानां विशेषसमवाययोश्चैकत्र मीलने षट्त्रिंशद्भवन्ति, एकैकविषयाश्च चत्वारो विकल्पाः, पृथिवी अपृथिवी न नोपृथिवी नोअपृथिवी च, एवमबादिष्वपि प्रत्येकं भावनीयं, ततः पत्रिंशच्चतुर्भिर्गुणिताश्चतुश्चत्वारिंशं शतं भवति, ततः पृथिवीं देहीत्युक्त मृत्तिकां ददाति, अपृथिवीं देहीत्युक्ते मृत्तिकाव्यतिरिक्त तोयादि, नोपृथिवीं देहीत्युक्त न किश्चिद् ददाति तोयादिकं वा प्रयच्छति,न पृथ्व्या राश्यन्तरं,नोअपृथिवीत्युक्तावपिन किञ्चिद्ददाति, यदिवा तामेव मृत्तिकां ददाति, एवं सर्वत्र पृच्छा, उत्तप्रकारेण दानं च,न च पुनः कापि तृतीयस्य राश्यन्तरस्य प्रदानमिति, आह च भाष्यकार:-"जीवम ॥ 414 ॥ Jain Education Inte For Private & Personal use only Audw.jainelibrary.org Page #235 -------------------------------------------------------------------------- ________________ RECRACKC जीवं दानोजीवं जाइ तो पुणरजीवं । देइ चरिमंमि जीवं न उणोजीवं न जीवदलं ॥ 1 ॥ " इत्यादि (वि. 2504) एवं स पडुलूकः कुत्रिकापणे गुरुणा राजसमक्षं निर्जितः, ततो गुरुः श्रीगुप्तनामा नरपतेः सकललोकाच परमां पूजामवाप, पडुलूकोऽपि च गुरुपत्यनीकत्वात् जनप्रयुक्तधिक्कारोपहतो राज्ञा राजसभातो निष्कासितः । ततः किमित्याहदवाए पराजिओ सो निव्विसओ कारिओ नरिंदेणं । घोसाविअंच नयरे जयै जिणो वद्धमाणुत्ति ॥140॥(भा.) स रोहगुप्तो गुरुणा वादे पराजितः सन् नरेन्द्रेण निर्विषयः कारितः, तथा पटहकप्रदापनेन समस्तेऽपि नगरे घोषित यथा जयति जिनः श्रीमान् वर्द्धमान इति, तस्य च रोहगुप्तस्य वादे निर्जितस्य भागिनेयेनापि सताऽनेन महती मम प्रत्य-10 नीकता कृतेति सञ्जातप्रबलकोपेन गुरुणा शिरसि खेलमल्लकः स्फोटितः, ततोऽभिनिवेशात्तेन भस्मखरण्टितवपुषैव । स्वमत्या द्रव्यादयः पदार्थाः परिकल्पिताः, तांश्च परिकल्प्य वैशेषिकमतं प्ररूपयामास, तच्चान्यैस्तच्छिष्यादिभिः परमा स्फातिमुपनीतम्, आह च भाष्यकृत-"तेणाभिनिवेसातो समैविगप्पियपयत्थमादाय । वैसेसियं पणीयं फाई कयमन्नमन्नेहिं ॥1॥"(वि. 2507) गतः षष्ठो निन्हवः, सम्प्रति सप्तमं प्रतिपिपादयिषुराहदापंचसया चुलसीआ तहआ सिद्धिं गयस्स वीरस्स । अब्बद्धिगाण दिट्टी दसपुरनयरे समुप्पना ॥ 141 ॥ (भा ___यदा सिद्धिं गतस्य भगवतो वीरस्य पश्च वर्षशतानि चतुरशीतानि समतिक्रान्तानि तदा दशपुरनगरे अबद्धिकनिन्हवदृष्टिः समुत्पन्ना । कथमुत्पन्ना !, उच्यते-इह आर्यरक्षितवकव्यतायां कथानकं प्रायः कथितमेव यावत् गोधमाहिला CACAKACAMAKAMAL Jain Education Inte For Private & Personal use only 16 w .jainelibrary.org Page #236 -------------------------------------------------------------------------- ________________ श्रीआव- त्याचारके वियनान्निकर्मबन्धचिन्तायां कर्मोदयादभिनिविष्टो विप्रतिपन्नः तत्र कथानकानसभा न्यक मल- कानुवादपरां सङ्ग्रहगाथामाह- . लः सप्तमो ya0 वृत्ती दसपुरनगरुच्छ्रघरे अजरक्खिअपूसमित्ततिअगं च । गुट्ठामाहिल नवाट्ठमेसु पुच्छा य विझस्स ॥ 142 ॥ (भा.) उपोद्घाते । दसपुरनगरुच्छुघरे-स्वकीये इक्षुगृहे आर्यरक्षितस्तोसलिपुत्राणामाचार्याणामन्तिके प्रव्रज्यां प्रतिपन्नः, तस्य चाचार्यपदो-11 पविष्टस्य पुष्पमित्रत्रिकमभूत्, तद्यथा-दुर्बलिकापुष्पमित्रः मृतपुष्पमित्रो वस्त्रपुष्पमित्रश्च , एतत् प्रागेव भावितं, विन्ध्यस्य ॥ 415 ॥ दुर्बलिकापुष्पमित्राचार्यप्रोक्तं व्याख्यानमनुभाषमाणस्य पार्थे गोष्ठामाहिलस्य शृण्वतो नवमेऽष्टमे च पूर्वे पृच्छाऽभवत्, एस्सोऽक्स्स्रार्थ्ः। भावार्थः कथानकादवसेयः, तत्रायं प्रकृताभिसम्बन्धः-विंझो अणुभासमाणो गोद्वामाहिलस्स अट्टमे कम्मप्प वायपुवे कम्मं परूवेइ, यथा किञ्चित्कर्म बद्धं भवति, किश्चित् बद्धस्पृष्टं, किंचित् बद्धस्पृष्टनिकाचितं च, तत्र यत जीवटू प्रदेशः सह सम्बन्धमात्रमेव समापन्नं तद्वद्धं, यथा-अकषायस्य ईर्यापथप्रत्ययं कर्म, तच्च कालान्तरस्थितिमनवाप्यैव है *जीवप्रदेशेभ्यो विघटते, शुष्ककुड्यापतितचूर्णमुष्टिवत्, बद्धस्पृष्टं नाम यत् प्रथमतो बर्द्ध-जीवेन सह संयोगमात्रमाप नमित्यर्थः परिणामविशेषतः स्पृष्टम्-आत्मप्रदेशैरात्मीकृतमिति भावः, तच्च कालान्तरेण विघटते, आर्द्रलेपकुड्ये सस्नेहचूर्णवत्, बद्धस्पृष्टनिकाचित नाम तदेव बद्धस्पृष्टं गाढतराध्यवसायेन बद्धत्वादपवर्चनादिकरणायोग्यतां नीतं, तच्च कालान्तरेऽपि विपाकतोऽनुभवनमन्तरेण प्रायो नापगच्छति, गाढतरबद्धत्वात् , अयं च त्रिविधोऽपि बन्धः सूचीकलापं ॥ 415 ॥ "" दृष्टान्तीकृत्य सम्यगेव भावनीयः, गुणावेष्टितसूचीकलापोपमं बद्धं, लोहपबद्धसूचीसंघातसदृशं बद्धस्पृष्टं, अग्निततषनेना-18 +++MATKARISAX For Private & Personal use only Saw.jainelibrary.org Page #237 -------------------------------------------------------------------------- ________________ CAKACKANGANA 'ऽहतसूचीकलापसनिमं बद्धस्पृष्टनिकाचितमिति, एवं श्रुत्वा गोष्ठामाहिला पाह-नम्वेवं मोक्षाभावः प्रसज्यते, तथाहि-ना जीवात्कर्म वियोगमहति, अन्योऽन्याविभागबद्धत्वात् स्वप्रदेशवत्, तस्मादेवमिष्यताम् पुट्ठो जहा अबद्धो कंचुइणं कंचुओ समन्नेइ । एवं पुट्ठमबद्धं जीवं कम्मं समन्नेह ॥ 143 ॥ (m. भा.) __ यथा स्पृष्टः-स्पर्शमात्रेण संयुक्तोऽबद्धः-शीरनीरन्यायेन न लोलीभूतः कश्रुकिनं पुरुषं कश्चकः समन्वेति-समनुगच्छति, एवं स्पृष्टमबद्धं कर्म जीवं समन्वेति । प्रयोगश्च-जीवः कर्मणा स्पृष्टो, न बद्धः, वियुज्यमानत्वात् , कचकेनेव तद्वद्वत्, एवं गोहामाहिलेण भणिए विंझेण भणियं-अम्हं एवं चेव गुरुणा वक्खाणियं, गोट्ठामाहिलेण भणियं-न याणइ सो किं वक्खाणेइ?, ताहे सो संकिओ समाणो पुच्छिउं गतो, मा मए अन्नहा गहियं भवेजा, ताहे पुच्छिया आयरिया, ते भणंतिजहा मए भणियं तहा तुमएवि अधिगयं, ततो विझेण माहिलवुत्ततो कहितो, ततो गुरू भणंति-माहिलभणिती मिच्छा, कथं, यदुक्तं 'जीवात्कर्म न वियुज्यते' इत्यादि, अत्र प्रत्यक्षविरोधिनी प्रतिज्ञा, यस्मादायुःकर्मवियोगात्मकं मरणमध्यक्षसिद्धमेव, हेतुरप्यनैकान्तिकः, अन्योऽन्याविभागबद्धानामपि क्षीरोदकादीनामुपायतो विभागदर्शनात् , दृष्टान्तोऽपि न साधनधर्मानुगतः, स्वप्रदेशस्य युतत्वासिद्धेस्ताद्रूप्येणानादिरूप्य(रूप)त्वात् , भिन्नं च जीवात्कम्र्मेति, तथा यदुक्तं-'जीवः। कर्मणा स्पृष्टो न पुनर्बद्ध' इत्यादि, अत्रापि किं प्रतिप्रदेशं स्पृष्टोनभसेव त्वङ्मात्रेण कझुकेनेव वार, तत्र यदि प्रतिप्रदेशमिति पक्षस्तहि दृष्टान्तदान्तिकयोरसाम्यं, कञ्चुकेन प्रतिप्रदेशमस्पर्शात्, अथ त्वङ्मात्रे स्पृष्ट इत्यभ्युपगमः ततो नापा. न्तरालगत्यनुयायि कर्म, पर्यन्तमात्रवर्तित्वात् , बाह्याङ्गमलवत् , एवं सर्वोऽपि प्राणी भवापान्तरालगतिसंभवे मोक्षभाक् REGNREGARHGRAT For Private & Personal use only Page #238 -------------------------------------------------------------------------- ________________ श्रीआव श्यक मल. ya0 वृत्तौ उपोद्घाते ॥ 416 ॥ Jain Education Interna bhavet कर्मानुगमरहितत्वात् मुक्तवत्, तथा अन्तर्वेदनाऽभावप्रसङ्गः, तन्निमित्तकर्म्मसङ्गस्य तत्राभावात्, यथा सिद्धस्य, नच भिन्नदेशं वेदनानिमित्तमिति वक्तुं शक्यं, शरीरान्तरगतेनातिप्रसङ्गात्, अथ स्वकृतत्वमत्रातिप्रसङ्गनिवारणायालं, तदसम्यक्, अन्तर्वर्तिप्रदेशानां कर्म्मयोगरहितानां कर्तृत्वायोगात्, नाप्यन्तर्वेदनैव नास्तीति वाच्यं, बहिर्निर्वदनस्याप्यन्तबहुशः प्रतिप्राणि वेदनायाः स्वसंवेदन प्रमाणसिद्धत्वात्, उक्तं च- "देहंतो जा वियणा कम्माभावंमि किंनिमित्ता सा ? | निकारणावि जै तो सिद्धोऽवि न वेयणारहितो ॥ 1 ॥ जै बज्झनिमित्ता सा तदभावे सा न होज तो अंतो । दिट्ठाय सा सुबहुसो बाहिं निवेयणस्सावि ॥ 2 ॥ जैवा विभिन्नदेसंपि वेयणं कुणै कम्ममेवं तो। कहमन्नसरीरगयं न वेयणं कुणै अन्नस्स 1 ॥ 3 ॥ " (वि. 2525- 6-7 ) तस्मादन्तरपि कर्मास्तीति प्रतिपत्तव्यमन्तर्वेदनासम्भवाद्, अन्यच्च-मिथ्यात्वादिप्रत्ययं कर्म्म " मिथ्यात्वाविरतिकषायप्रमादयोगाः कर्म्मबन्धहेतव" इति वचनात्, मिथ्यात्वादयश्च प्रतिप्रदेशं सन्ति, ततः कर्मापि प्रतिप्रदेशमस्तीत्यभ्युपगन्तव्यम्, आह च - " अंतोवि अत्थि कम्मं वियणासन्भावतो तयाएव । मिच्छत्ताईपचयसन्भावातो य सबत्था ॥ 1 ॥ " ( वि. 2350 ) एवं गिव्हिऊण सो विंझेण भणितो- एवं आयरिया भणंति, ताहे सो तुण्डिको ठितो चिंतेइ - समप्पेउ, तो खोडेहामि ॥ अन्नया नवमे पुवे पञ्चक्खाणं साहूण वन्निज्जइ, जहा पाणाइवायं । पच्चक्खामि जावज्जीवाए इत्यादि, गोट्ठामाहिलो भणइ-नेवं सोहणं, किं तर्हि ?, पचक्खाणं सेयं अपरिमाणेण होइ कायहं । जेसिं तु परीमाणं तं दुद्वं आससा होइ ॥ 144 ॥ (मू. भा. ) प्रत्याख्यानं सर्वमपि अपरिमाणेन - परिमाणाभावेन, कालावधिं विनैवेति भावार्थः, क्रियमाणं श्रेयः, तस्मात्तदेव भवति गोष्ठामाहिलः सप्तमो निह्नवः ॥ 4160 w.jainelibrary.org Page #239 -------------------------------------------------------------------------- ________________ ECRACka साधूनां कर्त्तव्यं, येषां तु मतेन यावज्जीवादिकं परिमाणं प्रत्याख्यानस्य तेषामेवत्प्रत्याख्यानं दुष्टम्-अशोभनं, यतस्तत्र 'आससा होईत्ति अनुस्वारलोपादाशंसा भवति, आशंसा च दुष्टपरिणामः, ततस्तदूषितं न शोभनमिति, उक्तं च-"आसंसा जा पत्ते सेविस्सामित्ति दूसियं तीए । जेण सुर्यमिवि भणियं परिणामातो असद्धं तु ॥ 1 ॥ रागेण व दोसेण व परिणामेणं द न दूसियं जंतु । तं खलु पच्चक्खाणं भावविसुद्धं मुणेयवं ॥ 2 ॥ " (वि.2520-1) आशंसादोषदुष्टतायां चायं प्रयोगःयावजीवकृतावधिप्रत्याख्यानमाशंसादोषदुष्टं परिमाणपरिच्छिन्नावधित्वात् , श्वः सूर्योदयात्परतः पारयिष्यामीत्युपवासप्र-18 त्याख्यानवत् , तस्मादपरिमाणमेव प्रत्याख्यानं श्रेयः आशंसारहितत्वात् तीरितादिविशुद्धोपवासादिवदिति ॥ एवं पण्णवितो विझेण भणितो-न होइ एयं जं तुमे भणियं, एत्यंतरे जं तस्स अवसेसं नवमपुवस्स तं सम्मत्तं, ततो सो अभिनि वेसेण दुब्बलियापूसमित्तसगासं चेव गंतूण भणइ-अन्नहा आयरिएहिं भणियं, अन्नहा तुमं पण्णवेसि, उपन्यस्तश्चानेन तत्पुतारतः स्वपक्षः, तत्राचार्यः प्राह-ननु यदुक्तं भवता यावज्जीवकृतावधिप्रत्याख्यानमाशंसादोषदुष्टमित्यादि', तदयुक्तं, यतः-16 कृतप्रत्याख्यानानां साधूनां न मृता वयं सेविष्याम इत्येवंरूपा आशंसा, किन्तु मृतानां देवभवे मा भूद् व्रतभंग इति कालावधिकरणम् , अपरिमाणपक्षे तु भूयांसो दोषाः, तथाहि-अपरिमाणमिति कोऽर्थः, किं यावच्छक्तिरुतानागताद्धा आहोस्विदपरिच्छेदः, तत्र यदि यावच्छक्रिस्ति, एवं सति शक्तिमितिकालावध्यभ्युपगमात् अस्मन्मतानुवाद एव, दा आशंसादोषोऽपि च काल्पनिकस्तुल्यः, अन्यच्च-यथाऽस्मत्पक्षे मृतस्य न व्रतभङ्गदोषो यावज्जीवमित्यवधेः परिपूर्णत्वात् 6 तथा ( त्वन्मते) जीवतोऽपि भोगान् भुञ्जानस्य न स्यात्, एतावत्येव मम शक्तिरिति प्रत्याख्यानस्य पूर्णत्वात् , tathaiva Jain Education I N R wjainelibrary.org Page #240 -------------------------------------------------------------------------- ________________ श्री आवकमल ya0 वृत्तौ उपो ॥ 417 ॥ निह्नवः OM " चाम्युपगमे प्रतविषयं न किमपि भयमिति प्रत्याख्यानं कृत्वा पुनर्भोगासेवनं पुनर्यथाशक्ति प्रत्याख्यानमित्यनवस्था प्रत्या- गोष्ठामा हिख्यानस्य, यदपि चागमे तत्र तत्र प्रदेशे प्रसिद्धव्रतानामा( प्रतिषिद्धानामा)चरणे प्रायश्चित्तमेकत्रतभङ्गे सर्वव्रतभङ्ग इत्यादि, 4 लः सप्तमो तदपि प्रलयमगमत्, एतावत्येव मम शक्तिर्नाधिकेति प्रतिपत्तितोऽतीचारादीनामनवकाशात्, आह च bhASyakRt"jahana वयभंगदोसो मयस्स तह जीवओऽवि सेवाए । वयभंगनिन्भयातो पच्चक्खाणाऽणवत्था य ॥ 1 ॥ एत्तियमेत्ती सत्तित्ति नाइयारो न यावि पच्छित्तं । न य सवबय नियमो एगेणवि संजयत्तत्ति ॥ 2 ॥ " (वि. 2536-7) अथ अनागताद्धा अपरिमाणमिति पक्षः सोऽप्यसमीचीनो, भवान्तरेऽवश्यंत्रतभङ्गसम्भवाद्, अपिच - सिद्धोऽपि सकलामनागताद्धां यावत् संबरधर इति संयतः प्राप्नोति, यावज्जीवमित्यवधिकरणाभावात् तथा च सति यदुच्यते- 'सिद्धे नोसंजये नोअसंजये नोसंजया संजए' इति तदनवकाशम्, आह च - " अहवा सचाणागयकालग्गहणं मयं अपरिमाणं । तेणापुन्नपन्नो मयोऽवि भग्गवतो नाम ॥ 1 ॥ सिद्धोऽवि संजयोच्चिय सवाणागयद्धसंवरधरोत्ति । " इत्यादि (वि. 2538-9) परिमितकालानामपि च नमस्कारपौरुष्ये कासनादिप्रत्याख्यानानां सूत्राभिहितानामप्युच्छेदप्रसङ्गः, अपरिमाणत्वेन तस्याभ्युपगतौ तेषामसम्भवात्, अपरिच्छेदपक्षेऽपि कालानियमात् व्रतभङ्गादयो दोषास्तदवस्था एव तत एतद्दोषपरिहाराय श्रुते यावज्जीवमिति निर्दिष्टं । एवं आयरिएहिं पण्णवितोऽवि जाहे न पडिवज्जइ ताहे जे अण्णगच्छिलया थेरा बहुस्सुया य ते पुच्छिया, तेवि एत्तियं चेव भणंति, सो भणइ + तुज्झे किं जाणह 1, तित्थयरेहिं एत्तियं चेत्र भणियं जहाऽहं भणामि, ते भति-तुमं न जाणसि, मा तित्थयरे आसाएह, जाहे न ठाइ ताहे संघसमवातो कतो, ततो सघसंघेण देवयाए काउस्सग्गो कतो, ॥ 417 ॥ Page #241 -------------------------------------------------------------------------- ________________ RRRR Ko++%**** 4आजा भद्दिया सा आगया,भणइ-संदिसह, ताहे सा भणिया-चञ्च तित्यगरं पुच्छ, किंजं गोहामाहिलो भणैतं सञ्चं! किंवा दाज दुब्बलियपूसमित्तपमुहो संघो भणइ तंति?, ततो सा भणइ-मम अणुग्गहं देह, काउस्सग्गं गमणापडियायनिमित्तं, ततो ठिया काउस्सग्गं, ताहे सा भयवंतं तित्थयरं पुच्छिऊण आगया, भणइ-जहा संघो सम्मावादी, इयरो मिच्छावादी, 4] निण्हतो एस सत्तमो, ताहे सो भणइ-एसा अप्पडिआ वराइ, का एयाए सत्ती गंतूणवि!,तोऽविन सद्दहै, ताहे पूसमित्ता तस्स समीवं गच्छंति, भणंति य-अजो! पडिवज मा उग्याडिजिहिसि, नेच्छइ, ताहे तेण संघेण बज्झो कतो बारसविहेणं संभोगेण-उवाहि 1 सुय 2भत्तपाणे 3, अंजली पग्गहे इय 4|दाय्न्ना 5 य निकाए 6 य, अन्भुटाणेत्ति 7 आवरे ॥ 1 ॥ कीकम्मस्स 8य करणे, वेयावच्चकरणे 9 इय । समोसरणे 10 संनिसेज्जा 11 कहाए य निमंतणा 12 ॥ 2 ॥ इत्येवंलक्षणेन, ततो सो अणालोइयापडिकतो कालगतो । गतः सक्षमो निन्ह्व्ः॥ तदेवमुक्ता देशविसंवादिनो निन्ह्वाः॥ साम्प्रतमनेनैव प्रस्तावेन प्रभूतविसंवादिनो बोटिका भण्यन्ते, तत्र कदैते सञ्जाता इति प्रतिपादयन्नाह छवाससयाई नवुत्तराई तैआ सिद्धिं गयस्स वीरस्स । तो बोडिआण दिट्ठी रहवीरपुरे समुप्पन्ना ॥145॥(भा.) 1 यदा सिद्धिं गतस्य भगवतो वीरस्य षट् वर्षशतानि नबोत्तराण्यतिक्रान्तानि तदा रथवीरपुरे बोटिकानां दृष्टिः स्मुत्प्न्ना। कथमुत्पन्नति चेत् , उच्यते-रथवीरपुरं नगरं, तत्थ दीवगमुजाणं, तंमि अजकण्हा नाम आयरिया समोसढा, तत्थ एगो 4. साहस्सियमल्लो सिवभूइ नाम स रायाणमुवगतो-तुमं ओलग्गामि, राया भणइ-परिक्खामि, अण्णया राइणा भणितो-बच्च दाचामुंडाघरे सुसाणे कण्हचउद्दसीए बलिं देह, सुरा पसूओ य दिण्णो, अण्णे य पुरिसा भणिया-एवमेवं एयं बीहावेजा, so %%A A%CAR RECENGALOCHARAC For Private & Personal use only Page #242 -------------------------------------------------------------------------- ________________ बोटिका: धीआव- 13 गंतूण चामुडाए बलिं दाऊण छुहिणा (o) मित्ति तत्थेव सुसाणे तं पसुयं मारेऊण पौलित्ता खाइतो, ते गोहा सिवावासिएहिं श्यक मल समंता भेरवं रवं करेंति, तस्स रोमुन्भेओऽवि न जायै, ताहे उहितो गतो, तेहिं सिढे, वित्ती दिण्णा, अण्णया य. वृत्ती सो राया दंडे आणवेइ-वच्चह महुरं गेण्हह, ते सबवलेणं निग्गया, सिवभूती य, अदूरसामंते गंतूण चिंतियं-अम्हेहिं न उपोद्घाते पुच्छिय-कयरं मधुरं वच्चामो, राया य अविण्णवणिज्जो, एवं ते गोंगपंता अच्छंति, सिवभूती य तेर्सि स्म्वाए। आगतो भणइ-किं भो अच्छह !, तेहिं सिर्ट, सोऽवि भणइ-दोवि समं चेव गेण्हामो, ते भणंति-न सक्का. दलस्स दो, ॥ 418 ॥ भागे काउं, परिवाडीए एक्कक्काए गहणे बहु कालो लग्गइ, सो भणइ-जा दुजया तं मम समप्पेह, पंडुमहुरा समप्पिया, ताहे सो पढति-शूरे त्यागिनि विदुषि च वसति जनः स च जनाद्गुणीभवति । गुणवति धनं धनाच्छ्रीः श्रीमत्याज्ञा ततो है राज्यम् ॥ 1 ॥ एवं च पढित्ता पहावितो पंडुमहुरं, तेण तत्थ दुग्गो भिण्णो, पच्चंताणि ताविउमारद्धाणि जाव नगरसेसं है जायं, पच्छा नगरमोरोहियं च, ततो णेण रण्णो निवेइयं, तुडेण भणियं-भण किं देमि, सो चिंति भणइ-जं मए गहियं तं सुग्गहीयं हउत्ति, अहं जहिच्छितो भमिस्सामि, राइणा भणियं-एवं हौ, सोय बाहिं हिंडतो अडरत्ते घरे आगच्छति वा न वा, तस्स भज्जा ताव न जेमेइ सुवई वा जाव समागतो भवै, सा निबिन्ना। अन्नया मायरं से। PvaDhei-तुज्झ पुत्तो दिवसे दिवसे अड्डरत्ते एइ, अहं जग्गामि छुहाइया अच्छामि, ताहे ताए भण्णइ-मा दारं देजाहि, अहं। अन्ज जग्गामि, सा पसुत्ता, इयरा जग्गइ, अडरते आगतो बारं मग्गइ, मायाए अंबाडितो-जत्थ एयाए वेलाए उग्घाहै डियाणि बाराणि तत्थ वच्च, सो निग्गतो, भवियचयाए एतेण मग्गंतेण सादुपडिस्सओ उग्घाडओ दिवो, तत्थ पविट्ठो, BROTHERSTATURES 41 Jain Education Inter For Private & Personal use only X ww.jainelibrary.org Page #243 -------------------------------------------------------------------------- ________________ ROGRAA%CLEC+C वंदित्ता भणइ-मम पवावेह, ते नेच्छंति, तेण सयं लोओ कओ, ताहे से लिंगं दिण्णं, ते विहरिया, पुणो आगया, रण्णा आगमियं जहा सो सिवभूती पञ्चैतो इहमागतो, ततो सहावित वंदित्ता कंबलरयणं से दिनं, आयरिएहिं भणियं-किं । एएण महल्लमोल्लेण जईणं, तं किं गहियंति', तस्स अणापुच्छाए फालियं, साहुणो निसजातो कयातो, ताहे सो कसाइतो, अण्णया जिणकप्पिया वणिजति जहा-जिणकप्पिया य दुविहा पाणीपाया पडिग्गधरा य । पाउरणमपाररणा एकेका ते भवे दुविहा ॥ 1 ॥ दुगतिगचौकपणगं नव दस एक्कारसं व बार्स्गा। एए अट्ठ विग्गप्पा जिणकप्पे होति उवहिस्स ॥ 2 ॥ (प्रव. ) केसिंचि दुविहो उवही-रयहरणं मुहपोत्ती य, अन्नेसिं तिविहो-दो ते चेव तैतो * जाएगो कप्पो, चउबिहे दो कप्पा, पंचविहे तिन्नि, नवविहे रयहरणं मुहपोत्तिया तहा-पत्तं पत्ताबंधो पायढवणं च पायकेस। रिया। पडलाइ रयत्ताणं च गोच्छतो पाय्निजोगो॥1॥(ओघ्. 679) दसविहे एगो कप्पो वडिओ, एगारसविहे । दो कप्पा, बारसविहे तिण्णि, एत्यंतरे सिवभूइणा पुच्छियं-किमियाणिं एत्तिओ उवही धरिजइ! जेण जिणकप्पो न कीरै, गुरुणा भणियं-न तीरै इयाणिं, वोच्छिन्नो, सो भणइ-किं वोच्छिज्जइ ?, अहं करेमि, परलोगस्थिणा नणु सो चेव कायबो, किं उवहिपरिग्गहेण ', परिग्गहसम्भावे कसायमुच्छाभयाइया बहवो दोसा, तथाहि-वस्त्राद्युपकरण|धारणे यदि कथमपि च वस्त्रादिकं न भवति तदा श्रावकेभ्यस्तद्याचनीयम् , यात्रा च प्रवचनलाघवकरीति महान् । दोषः, तथा तेषु वस्त्रेषु परिभुज्यमानेषु शरीरस्वेदमलसम्पर्कतः षट्पदिकाः सम्मूच्छति, लसां च शरीरसङ्घर्षतः प्राणविपत्तिरिति प्राणातिपातव्रतभङ्गप्रसङ्गः, इ त्यसङ्गः, वस्त्राणि हि वर्षाकालादक अवश्यं प्रक्षालनीयानि, प्रक्षालने Jain Education Inter CC F ww.jainelibrary.org Page #244 -------------------------------------------------------------------------- ________________ - श्रीआव च वातकायकीटिकादिसत्त्वव्याघातः, तथा जघन्यतोऽपि वस्त्रं रूपकपक्षकादिमूल्यं, ततस्तत्पदाने दातुर्महती पीडा, बोटिकाः श्यक मल हीमाधुकरी च वृत्तिरागमे प्रतिपादिता, ततस्तद्वृत्तियुष्मञ्चेष्टितयोः परस्परविरोधः, अन्यच्च-वस्त्रादिकं उन्धमपि pracchAda'ya. वृत्ती नपटिकादिकरणाय संधानीयं, मूषकभक्षितादिकं च सीवनीयं, ततः सन्धानादिकरणे सूत्रार्थक्षरणव्याघातः, अपिच-11 उपोद्घाते शोभनतरवस्त्रपरिधाने तथाविधजनापेक्षया तच्छरीरस्य महती शोभोपजायते, आत्मनि चोत्कर्षः, ततो विभूषाप्रत्ययनि-181 विडतरकर्मबन्धानुषङ्गः, उक्तं च-"विभूसावत्तियं भिक्खू, कम्मं बंधै चिक्कणं । संसारसागरे घोरे, जेणं पडै है 1419 ॥ दुत्तरे ॥ 1 ॥ " ( दश. 274 ) तथा दुर्बलवस्त्रलाभे पुनरिदं कुतो लप्स्ये इति महती मूर्छा समुपजायते, सा च मूई भवसरित्पतिनिमज्जनकारणं, सर्वतश्च शङ्का प्रादुर्भवति, ममेदं ग्रहीष्यति, शङ्कापि च सङ्किष्टाध्यवसायरूपत्वान्नर-18 कप्रपातकारिणी, चौराद्याशङ्कात एव ग्रामनगरादिप्रतिबद्धतया विहारक्रमाभावः, एकत्र वासे च प्रतिवन्धो लघुतेत्या|द्यागमाभिहितानेकदोषानुषङ्गः, विहारक्रमे च सर्वोऽप्युपधिः साधुना स्वयं वोढव्य इति तद्वहने भारवहनं, तथा च सति महान् शरीरस्य क्लेशस्तद्भावे च सूत्रार्थपरिमन्थः, अन्यच्च-यदि कथमपि विहारक्रमे स्वोपाश्रये वा तिष्ठतो वस्त्रादि तस्करैरपहियते प्रमादतो वा नाशो भवति ततोऽधिकरणप्रसङ्गः, हा! गतं मे वस्त्रमित्यात्मनि शोकश्च, किञ्च-वस्त्रानुज्ञाने तत्सापेक्षता भवति, तदपेक्षायां च व्रताभाव इति, दातुर्दानादकार्यसिद्धिरपात्रे दानात्, आचेलक्यपरीषहश्च सूत्रेड|भिहितः, सोऽपि न सोढो भवेत्, प्रतिक्रुष्टं च परिग्रहनिवृत्ति प्रतिपादयता भगवता वस्त्रादिकग्रहणं, ततस्तग्रहणे दभगवदाज्ञाविलोपः, तल्लयौ च दीक्षानरर्थक्यं, तथा गृहस्था अपि वस्त्राणि परिदधति यतयोऽपि, ततो गृहस्थयतीनाम 4%ALOKHARACT KAMACROSAROGREGAROORIES हातुदानापादयतातिय ॥ 419 ॥ Main Education Intematos For Private & Personal use only imvw.jainelibrary.org Page #245 -------------------------------------------------------------------------- ________________ विशेषताप्रसङ्गप्रसक्तिरिति गृहिलिङ्गत्वाद्वस्त्रं परित्यक्तव्यं, किच-सर्वत्र श्रुते श्रमणा निर्ग्रन्थाः ब्यावयेते, वस्त्रं च ग्रन्थस्ततस्तत्परिभोगे निर्ग्रन्थत्वव्याघात इति श्रमणव्यपदेशस्याप्यभावप्रसङ्गः, उकं च-"जायणसंमुच्छणमो धुवणे पाणाण होइ वाव्त्ती। दायारस्सवि पीडा संधणमाईसु plimNtho॥1॥raaddhaa मुच्छा य भयं अविहारो चेव भारवहणं च । तेनाहडाहिगरणं सोगो य पमायनद्वेऽवि ॥2॥सावेक्ख्याए दाणादकजसिद्धी परीसहासहणं । गुरुपडिकुटुं गिहलिंग गंथमो वस्थदोसा u॥3॥" (धर्मसंग्रहण्यां 10179) तत एतद्दोषदुष्टत्वान्न साधूनां वस्त्रग्रहणमुचितमिति, अत्र स्थविराः18 प्राहु-यदि यावादोषात् वस्त्रपरित्यागस्तत आहारोऽपि परित्यक्तव्यस्तस्यापि याचामन्तरेणासम्भवात्, 'सबं से जाइयं । होइ, नत्थि किंचि अजाइय' मिति(उत्त076 )वचनात् , आह च-"वत्थमिह जायणातो जै मुच्चै हंतमेव मोय्वो। आहारोऽवि हु जइणा अजाइतो सो जं न होइ ॥ 1 ॥ " इति (धर्म. 1025) अथ मन्येथा धर्मकायोपष्टम्भहेतुरयमाहार इति यावादोषेऽपि स प्रतिगृह्यते, गुरुलाघवपर्यालोचनपरं हि पारमेश्वरं प्रवचनमिति, यद्येवं तर्हि वस्त्रमपि धर्मकायपरिपालनात् महदुपकारि, तथाहि-महति हिमानीकणानुषक्के प्रपतति शीते यदि तृणग्रहणाग्निसेवनादि समाचरति ततस्तेजाकायादिजंतुविनाशप्रसङ्गः, अन्याद्यनासेवने तु धर्मकायस्य विपत्तिः, सा चार्षे तथाविधपुष्टकारणमन्तरेण प्रतिषिद्धा, यद्यपि च न धर्मकायस्य विपत्तिस्तथापि धर्मध्यानं शीतपरिगतस्य नियमतोऽप्यपगच्छति, अथोत्तमसंहननोपेतस्य धर्मध्यानस्यापि नागमो, पुष्टावष्टम्भत्वात् , यद्येवं तत उत्तमसंहननवन्तं मुक्त्वा शेषाणां न प्रव्रज्योचिता, प्रागुक्तदोषप्रसङ्गात्, मथच मन्दसंहननानामपि भगवता तदनुप्रहाय प्रव्रज्याऽनुज्ञाता दुप्पसहन्तं चरणमित्यादिवचनात्, RRIAGGAGAR Jain Education Interational For Private & Personal use only Page #246 -------------------------------------------------------------------------- ________________ श्रीआव श्यक मल यः वृत्ती उपोद्घाते ॥ 420 ॥ Jain Education Inter ततोऽन्याद्यारम्भपरिहारेण धर्म्मध्यानोपष्टम्भहेतुतया च परमोपकारि वस्त्रमिति लयनमिव तदुपादेयम् उक्तं च- "अह धम्मकाय परिपालणेण उवगारगो उ आहारो । वत्थंपि हु एवं चिय उवगारगमो मुणेयवं ॥ 1 ॥ तणगहण अग्गित्रणकाय वहवज्जणेण उवगारो । तदभावे य विणासो अणारिसो धम्मकायस्स ॥ 2 ॥ जैवि न णस्सति चिय से देहो झाणं तु नियमतो चलति । सीयादिपरिगयस्सेह तम्हा लयणं व तं गेज्झं ॥ 3 ॥ अह उत्तमसंघयणे सुहझाणस्सवि न होइ नासोति । मोतुं तयं न जुत्ता उ सेसेसुं हंत पवन्ना ॥ 4 ॥ ( धर्म. 1026-9 ) यदप्युक्तं 'शरीरस्वेदमलसम्पर्कतः षट्पदिकाः सम्मूर्च्छन्तीत्यादि, तदप्यपरिभाविताभिधानं प्रायो विधिसेवनायां सम्मूर्च्छनाया अभावात्, अथास्ति सम्भवमात्रमिति तत्परित्यागः, हन्त । तर्हि देहे आहारेऽपि च सम्मूर्च्छनासम्भवोऽस्तीति तावपि परित्यक्तव्यौ, अथ तौ धर्म्मसाधनं तावन्तरेण धर्म्मस्य कर्त्तुमशक्यत्वात् ततः सम्मूर्च्छनादोष सम्भवेऽपि न तौ परित्यज्येते, तदेतद्वस्त्रेऽपि समानं, तस्याप्युक्तयुक्तितो धर्मसाधनत्वात्, आह - " संमुच्छणा न जायै पायं विहिसेवणाए वत्थम्मि । संभवमित्तेणं पुण देहाईसुंपि सा दिट्ठा ॥ 1 ॥ तम्हा निग्गंधेणं एवं दोसं विवज्जमाणेणं । देहो आहारो चिय वज्जेयवो पयत्तेण ॥ 2 ॥ अह धम्मसाहणं सो वत्थंपि तहेव होइ दट्ठबं । भणितोववत्तितोच्चिय जइणो तं काय ठीहेऊ ॥ 3 ॥ " (धर्म. 1031-2-4 ) यदप्यभाषत 'वस्त्रप्रक्षालने वातकाय कीटिकादिसत्त्वन्याघात' इति तदभ्यसम्यक्, पूर्वमागमोक्तप्रकारेण वस्त्राणां परिशो धनं, ततोऽपि अप्रासुकपानीयपरिहारेण यतनया प्रक्षालनं, प्रक्षालने च निरन्तरमुपयोग इत्येवं जिनभणितविधिना प्रक्षालने प्राणविपत्तेरसम्भवात् आह च - " जिणभणियविहीए नय धुवणे पाणाण होइ बावची । पडिलेहणा दर्गापि य बोटिका: ॥ 420 ॥ wjainelibrary.org Page #247 -------------------------------------------------------------------------- ________________ फासूवयोगमो य विही ॥ 1 ॥ " (धर्मः 1035) अथ यथोक्तविधिनाऽपि प्रक्षालयतो दृश्यते कदाचित्पाणविपत्तिस्ततो दोष इति, तदप्ययुतम् , आगमोक्कमेतदिति श्रुतबहुमानतोऽशठभावं यतनया प्रक्षालने प्राणिविपत्तावपि दोषासम्भवात् , संसककुक्षिकपुरीपोत्सर्गवत् , तथाहि-संसक्तकुक्षिकस्य साधोर्यतनया छायाए.' इत्याद्यागमोतया पुरीषमशठभावं व्युत्सृजतो गुदकृमिव्यापत्तावपि न दोषभाक्त्वं भवति, प्रायश्चित्ताविषयत्वात् , एवमिहापि भावनीयम्, उक्त-च-"जो पुण विहीएं दोसो स्ण्स्त्त्ग्घ्न्नियोसिर्न्न्तुल्लो। असढस्स सोऽवि भणितो pAyacchittassa'visao u||1||" (धर्म. 1038) अथ पुरीपोत्सर्गोऽशक्यप्रतीकारस्ततो यथोक्तयतनया तत्र प्रवर्त्तमानस्य भवतु दोषाभावः, इह तु किं नामाशक्यं वस्त्राभावे इति|, उच्यते, संयमः, तथाहि-न शक्नुवन्ति साधवः सम्प्रति मन्दसत्त्वाः शीतादिकालेषु संयमं निराबाधं परिपालयितुम् , आर्तरौद्रध्यानप्रवृत्तिसम्भवात् , अपरेषां हीनतरसत्त्वानामशक्यं वस्त्राभावे इति, अग्न्याद्यारम्भप्रवृत्तिभावाच, किल 31"कालचौक उक्कोसएण जहनि तियं तु boddhaSa'mityAdivacanataH समस्तामपि रात्रि जाग्रद्भिः साधुभिश्चत्वारः काला ग्रहीतव्याः, निरन्तरं कालिकमुत्कालिकं वा श्रुतं पठनीयं परावर्तनीयश्च, एतत्सर्वमपि कत्तुं शक्यते शीतकाले कल्पप्रावरणेन, नान्यथा नाम, तथा महावातोत्क्षिप्ता सचित्ता पृथिवी महीत्यपरनामप्रसिद्धा या च महिका धूमिकापरपर्याया या च पानीयवृष्टिर्वर्षाकालादिषु यश्चावश्यायो लोकप्रतीतो यच्च रजः सचित्तमीषदाताम्र चैत्रादिमासेषु यच्च प्रदीपादितेजःस्पर्शनाम तदृगतानां सत्त्वानां कल्पैः प्रावरणे परिरक्षा भवति, उकंच-"किं संजमोवयारं करेइ वत्थाइ जै मई सुणसु । सीय. साणं ताणं जलणतणगयाण सचाणं ॥1॥द्दियि चातकालं समझायम्झाणसाहणमिसीणं । महिमहियावासोसारयारक्खा SAMACROSAROKAROKACANCACAS mA.sU. Jain Education Inter For Private & Personal use only M ainelibrary.org Page #248 -------------------------------------------------------------------------- ________________ श्रीआव- |निमित्तं वा ॥ 2 ॥ " इत्यादि. (दि.2575-6)ततो न शक्यः परिपालयितुं वस्त्रं विना संयम इति, यतनया तत्प्रक्षालने से JP बोटिकश्यक मल- माणविपत्तावपि दोषाभावः, अथ बहवो यथोक्तं विधिमुलक यान्यथा प्रवर्त्तमाना दृश्यन्ते, ततः कथं दोस्साभाव्ः। नन्वेष निरासः 4. वृत्ती प्राणिनां दोषो, न प्रवचनस्य, प्रवचनं तु यथार्थनिरूपकतया निर्दोषमेव, आह च-"उलंपित्रण एयं केई अह अन्नहा करे-18| उपोद्घाते न्तित्ति । एसो खु पाणिदोसो न एस दोसो पवयणस्स ॥ 1 ॥ " यदप्यवोचत् 'जघन्यतोऽपि वस्त्रं रूपकपञ्चकादिमुल्या 4/मित्यादि तदप्यसमीक्षिताभिधानं, यतो यत् परिजीर्णमल्पमूल्यं वस्त्रं तत् यतीनां भगवगिरनुज्ञातं, ततो दातुरपि त्था॥421॥ दिभूतं वस्त्रं ददतो न काचन पीडा, अथाल्पधनस्य भवति, ननु सा भोजनमात्रदानेऽपि तुल्या, अथ भोजने तादृशं यती-18 नामग्राह्य, वस्त्रमप्यल्पधनेष्वग्राह्यमिति समानः पन्था, उक्तं च-"परिजुन्नमप्पमुलं तमणुन्नायं जतो जिणिदेहिं । दायारस्सवि पीडा न होइ तो तंमि देन्तस्स ॥ 1 ॥ अप्पस्स होइ अह सा भोयणमेत्तेऽवि तुलनेवेदं । तं तारिसे न गेझं वत्थम्मिवि एव को दोसो||।2॥" (धर्म. 1041-2) तथा यथाकृतवस्त्रलाभे सन्धानादयोऽपि दोषा नोपजायन्ते, ततः कथं तु परिमन्थदोषोऽपि?, निमित्ताभावात् , यदि पुनर्यथाकृतवस्त्रलाभो न भवति तत इतरेषामपि ग्रहणे सन्धानादा. वपि च न परिमन्थदोषो, भोजने इव, तथाहि-चर्यार्थी प्रविष्टोऽपि यदि कथमप्यलाभो भवति ततः प्रभूतान्यन्यान्यपि ॥ 42 ॥ है गृहाणि हिंडते, न तत्र सूत्रार्थव्याघातरूपः परिमन्थदोषः, अथ भोजनं धर्मसाधनमिति तत्र दोषाभावो, ननु वस्त्रमपि धर्मसाधनमेव यथोक्तं प्रागिति समानं, तथा चोक्तम्-"आहागडस्स गहणे संधणमाई न होंति दोसा उ तदभावादनि6 मित्तो कहं तु पलिमंथदोसो u॥1॥ तस्सालामे इयरस्स गहभावोऽवि भोय्न्न्स्मान्नो। तं धम्मसाहणं चेव वत्थंपि CHECURESCENCE Jain Education Intel For Private & Personal use only Page #249 -------------------------------------------------------------------------- ________________ taheva नणु भणियं ॥ 2 ॥ " (धर्म. 1043-4) यदपि चोक्तम्-'शोभनतरवस्त्रपरिधाने तथाविधजनापेक्षया तच्छरीरस्य महती शोभोपजायते' इत्यादि तदप्यनवकाशं, परिजीर्णमल्पमूल्यं विधिना परियाचितं वस्त्रं प्रियमाणस्य भिक्षणशीलस्य भूषाया असम्भवात् , अथ कस्याप्यविवेकतस्तन्मात्रादपि सा भवति, ननु पिच्छिकाकुण्डिकादिमात्रधारणेऽप्यविवेकतः सा भवन्ती दुर्निवारेति समानम् , आह च-"एवंविहं च एवं विहिणा परिजाइयं धरेंतस्स । भिक्खणसीलस्स तहा राढाए हंत को अग्घो(हो)॥1॥ अह अविवेगाउ तई तम्मत्ताओवि होइ केसिंचि । तट्टिगपिच्छिगकुंडिगदेहेसु तई कहं न भवे ॥ " (धर्म. 1045-6) योऽपि च प्राक् दुर्लभवस्त्रलामे कुतः पुनरिदं लप्स्ये इत्यादिना मूर्छादोष उद्भावितः तास देहाहारादिष्वपि समानः, तत्रापि मूर्छासम्भवात् , अथ देहाहारादिषु मोक्षसाधनबुद्ध्योपादीयमानेषु न मूर्छा सम्भ-18 वति, तदेतद् धर्मसाधनत्वं वस्त्रादिष्वपि समानमिति न तत्रापि मूर्छाया अवकाशः, उक्तं च-"अह देहाहाराइसु न मोक्खसाहणमईइ ते मुच्छा। का मोक्खसाहणेसुं मुच्छा वत्थाइएसुं ते ! ॥1॥"(वि.2563) अपिच-यदि स्थूलेऽपि वस्त्रादौ सुलभे वाद्ये च यदि भवान् मूछों विदधाति ततः शरीरे अकेये दुर्लभतरे सुतरां मूछी करिष्यति, शरीरस्यान्तरणतया प्रबलमू हेतुत्वात् , तथाहि-दृश्यन्ते तिर्यञ्चः शबरादयश्च वस्त्रादिग्रन्थरहिता अपि देहाहारादिमात्रविषयमूर्छया नरकोपगामिनः, ततो यथा परमयतीनां देहादिषु न मूर्छा तथा वस्त्रेष्वपीति न किञ्चित् , तथा च श्रूयन्ते केचन मुनय 5) उपसर्गादिषु देहन्यस्तवस्त्रमाल्यानुलेपनाभरणधारिणोऽपि केवलज्ञानमुत्पादयन्तः, तथा चोक्तम्-"अह कुणसि थुल्लवस्थाइएसु मुच्छ धुवं स्रीरेऽवि। अकेजदुल्लभतरे काहिसि मुच्छं विसेसेणं ॥1॥व्त्थाइग्ण्थ्र्हिया dehaahaaraaimecmucchaae| CAMERASACS For Private & Personal use only Page #250 -------------------------------------------------------------------------- ________________ श्रीआव- तिरियसवरादयो नणु हवंति निरयोवगा बहुसो ॥ 2 ॥ अपरिग्गहावि परसंतिएसु मुच्छाकसायदोसेहिं । अविणिग्गहिय-1 बोटिकश्यक मलकाप्पाणो कम्ममलमणंतमजंति ॥ 3 ॥ देहत्थवत्थमलाणुलेवणाभरणधारिणो केई । उवसग्गाइसु मुणयो निस्संगा केवलमु-18 सम्पाइसु मुणया निस्सगा कवलमुनिरासः य. वृत्ती वेति ॥ 4 ॥ (वि. 2564-7)" यदपि च 'सर्वतश्च शङ्का prAdurbhavatI'tyAdinA वस्त्रस्य भयहेतुत्वमुक्तं तदपि ज्ञानादिषु । उपोदयातेसमानं, तथाहि-ज्ञानादिष्वपि विषये तदुपघातकेभ्यो भयमुपजायते, देहेऽपि श्वापदादिभ्यः, ततो वस्त्रादेरिव तेषामपि 2 परित्यागः काय, अथ ते मोक्षसाधनमिति भयहेतवो न परित्यज्यन्ते, ननु मोक्षसाधनत्वं वस्त्रादेरपि प्रागुक्तनीत्या समा-14 ॥ 422 ॥ दानमिति तस्याप्यपरित्यागः, आह च-"जै भयहेऊ वत्थं तो नाणाईण तदुवघाएहिं । भयमी तेसिं चागो देहस्सवि साव याईहिण्॥1॥ अह मोक्खसाहणमईए न य भयहेतुत्तणेवि परिचागो । वत्थंपि मोक्खसाहणमईए सुद्धं कहं चागो। ॥2॥"(वि. 2568-9) अपिच-तादृशे परिजीर्णेऽल्पमूल्ये वाससि न कुतोऽप्याशङ्केति न भयहेतुता, एतेनाविहारोऽप्यपाकृतः, कुतोऽप्याशङ्काया असम्भवात् , तथाभूतेषु च तेष्वल्पप्रमाणेषु परिमितसङ्ख्याकेषु भारवहनमपि न सङ्गच्छते, अत्यस्पत्वात् , अथ भवति तावन्मात्रैरपि पीडा, ननु सा नियतविहारक्रमकरणतः किं नोपजायते 1, सा उपकारिणीति चेत् उपकारोऽत्रापि दर्शित एवेति यत्किञ्चिदेतत् , आह च-"jaidehassa'ha पीडा निययविहाराउ सान किं होई|उव्गारिगा। तई अह एत्थवि भणितो उ उव्गारो॥1॥" (धर्म. 1049) यदपि तस्करैरपहारे अधिकरणप्रसङ्गापादनं कृतं तदप्यसमी-| ता॥422॥ चीनं, तथाभूतस्य वाससस्तस्करैःप्रयोजनाभावात् अपहाराकरणतः, अथाल्पसत्त्वः कोऽपि तदप्यपहरति, तदेतत् पिच्छिकादिष्यपि समानं, अथ पिच्छिकादिषु व्युत्सष्टेष्वस्माकं दोषाभावः, वनेष्वप्येवं दोषाभावः किं नाम na bhavati?,atha paralo -KAKKARACHCHAKARE CLASS Jain Educaton inte Harjainelibrary.org Page #251 -------------------------------------------------------------------------- ________________ SXSXSSTUSOSAS* कसाधनाङ्गं पिच्छिकादि तेनोक्तदोषसम्भवेऽपि तद् ग्राह्य, ननु तत्परलोकसाधनाङ्गत्वं वस्त्रेष्वपि तुल्यं, यथोक्तं प्राक्, उक्त पाच-"न हरन्ति तहाभूयं वत्थं तेणा पयोयणाऽभावा । खुद्दहरणं च पिच्छिगकुंडिगमाईसुवि समाणं ॥ 1 ॥ वोसिरिएसु। न दोसो पिच्छिगमाईसु अह उ वत्थेवि । तुलं चिय वोसिरणं साहणभावो य परलोए ॥ 2 ॥ (धर्म.1050-1) तथा अप्रमत्तस्य सतो वस्त्रं प्रायेण न नश्यति, नष्टेऽपि च कथमपि तस्मिन् त्यककलत्रादिग्रन्थस्य शोको नोपजायते, विदितभवस्वरूपत्वात् , आह च-"अपमत्तस्स न नासइ नटेऽवि न जायई तहिं सोगो । मुणियभवसरुवस्स चत्तकलत्तादिगंधस्स ॥ 1 ॥ " (धर्म. 1052) ततो यदुक्तं 'हा गतं मे वस्त्रमित्यात्मनि शोकश्चेत्यादि, तन्न, वस्त्रेष्वपेक्षाया असम्भवात्, यो हि जिनवचनभावितान्तःकरणः स्वजनवर्ग कुप्यसङ्घातं सुवर्णसञ्चयं विषयानपि च मनोरमान् परित्यजति तस्य । कथं नामापेक्षा परिजीर्णाल्पमूल्यवस्त्रमात्रे', अथ यस्मालजते स्यादिभ्यस्तेन तद् गृहातीति तत्रापेक्षा, ननु लुञ्चितशिरहस्कस्य भिक्षार्ध प्रतिगृहमटने लज्जा न भवति नाग्यमात्रे लज्जा भविष्यतीत्यतिसाहस, यद्येवं ततः कस्मान्न परित्यजति ?, उच्यते, उपकारनिरीक्षणात् यथाऽऽहारं, उपकारकारिता च संयमयोगहेतुतया पूर्वमभिहितैव, उक्तं च-"जो चयै सयणवग्गं हिरण्णजायं मणोरमे विसए । जिणवयणनीइकुसलो तस्स अवेक्खा कहं वत्थे ? ॥ 1 ॥ " लजइ जमित्थियाइसु4 | तेणं तं गिण्हइत्ति सावेक्खो। लुचियसिरस्स भिक्खं हिंडंतस्सेह का ल्जा?॥2॥ ता किं न तं चएइ? उ उवगारनिरिक्खणा जहाऽऽहारं । भणितो य ततो पुर्वि संजमजोगाण हेउत्ति ॥ 3 ॥ " (धर्म. 1054.6) यदपि परिषहासहनमु. दावितं तदप्यसमीचीनं, यतो यानि परिजीर्णान्यल्पमूल्यानि च वस्त्राणि तानि परमार्थेनावस्त्राणि, विशिष्टवस्त्रकार्या O*** Jain Education Inter For Private & Personal use only w.jainelibrary.org Page #252 -------------------------------------------------------------------------- ________________ श्रीआव-काकरणात्, तथा च परिहितपरिजीर्णपरिधाना काचित् युवतिः कोलिक प्रत्येवमाचष्टे-त्वर कोलिक! नग्नाऽहं वर्त्त इति, बोटिकश्यक मल- ततः संयमयोगस्फातिनिमित्तं तथारूपाणि वस्त्राणि धारयतो यतेः सदा ममत्वरहितस्य कथं न परीषहसहनम् । , आह* निरासः य. वृत्तीच-"संयमयोगनिमित्तं परिजुन्नादीणि dhaaryNtss। kaha na परिसहसणं जइणो सइ निम्ममत्तस्स! ॥ ॥ " (वि. 1060) उपोदयात अथ सूत्रे ऽनगिणस्स वावि मुंडस्से त्यादिना साक्षान्नग्नत्वमभिहितं, परिजीर्णालमूल्यवस्त्रपरिधाने तु न तदनुपचरितं भवति, उपचरिते च नग्नत्वे परीषहसहनमप्युपचरितमेव प्रामोति, न चोपचारादर्थसिद्धिः, नहि माणवको दहनोपचारा-IN ॥ 423 ॥ 18 दाधीयते पाके इति प्रतीतमेतत् , तदप्यशोभनं, सम्यक् जिनवचनापरिज्ञानात्, न खलु क्षुत्परीषहसहनमप्युपचरितमेव प्राप्नोति, पिपासापरीषहसहनं च, सर्वथा वाऽशनपानप्रतिषेधत उपपद्यते, किन्त्वनेषणीयपरित्यागाद्, अन्यथा भगवतामप्यहतामजितपरीषहत्वप्रसक्तिः, तेषामप्येषणीयान्नपानोपादानात् ,ततो यथैषणीयानपानपरिभोगतः क्षुत्पिपासापरीषहसह-1 नमेवं परिजीर्णाल्पमूल्यवस्त्रपरिधानेऽप्यचेलपरीषहसहतेति, उक्तं च-"जै चेलभोगमेत्तादजिताचेलयपरीसहो तेणं । अजियदिगिंछाइपरीसहोऽवि भ्त्ताइभोगातो॥1॥ एवं तुह न जियपरीसहा जिणिंदादि सबहाऽऽवणं । अहवा जो भत्तादिसु स विही चेलेवि किं नहो? ॥2॥jh भत्तादि विसुद्धं, रागद्दोसरहिओ nisevNto। विजियदिगिंछाइपरीसहो मुणी सपडियारोऽवि ॥ 3 ॥ तह चेलं परिसुद्धं रागहोसरहिओ सुय्विहीए। होइ जियाचेलपरीसहो मुणी सेवमा ॥ 423 ॥ णोऽवि ॥ 4 ॥ " (वि. 2594-17) स्यादेतत्-यदि परिजीर्णाल्पवस्तुपरिभोगेऽप्यचेलकपरीषहः सोढोऽभ्युपगम्यते ततः काणकुण्टादियुवतिरपि न परमार्थतो युवतिः, परिपूर्णयुवतिलक्षणायोगात्, ततस्तत्परिभोगेऽपि स्वीपरीषहः सोढो bhavet , Notekxxx CAMERIKARANASALAAG For Private & Personal use only Page #253 -------------------------------------------------------------------------- ________________ % A MERARAMMARCH न्यायस्योभयत्रापि तुल्यत्वात् , न, सूत्रान्तरेण स्त्रीपरिभोगस्य सर्वस्यापि प्रतिषेधनातू, तच्च सूत्रान्तरमिदम्,-"नवि किंचिपडिसिद्धं na'NunAyaM वावि जिणवरिंदेहिं । मोतुं मेहुणभावं न विणा सो रागदोसेहिं ॥ 1 ॥ " (धर्म. 1064) ततो नातिप्रसङ्गदोषः, उक्तं च-"सिय पावई अणिटं एवं itthiipriishpsNgaa| नो सुत्तरवाहानिवारणादिह पसं|गस्स ॥ 1 ॥ " (धर्म. 1063) न च भगवता प्रतिक्रुष्टं वस्त्रम्, उपधिप्रमाणस्य कल्पाध्ययनादिषु साक्षादभिधानात्, न च यतयो गृहस्था इव वस्त्राणि परिभुञ्जते, किन्तु लोकरूढप्रकारादन्यप्रकारेण, कच्छाबन्धाभावात् कूपराभ्यामनभाव एव चोलपट्टकधरणात् मस्तकोपरि प्रावरणाद्यभावाच्च, ततो न गृहिलिङ्गम् , अथ गृहस्थैरपि परिभोगात् गृहिलिङ्ग, यद्येवं ततः करचरणादयोऽपि गृहिलिङ्गं, तेषामपि गृहस्थेषु भावात् , ततस्तेषामपि परित्यागः कर्त्तव्यः, अथ करचरणा-13 दिपरित्यागे देहाभावस्तदभावे च परलोकासाधनमिति तदपरित्यागः, ननु वस्त्रस्याप्यभावे तृणग्रहणादिप्रसक्तः परलोकसाधनाभावः समान एवेति यत्किञ्चिदेतत् ,आह च-"गिहिलिंगपि न एतं एगतेणं तदन्नहाधरणे । होति य कहिंचि नियमा करचरणाईवि गिहिलिंगं ॥ 1 ॥ तेसि परिच्चागातो देहाभावे कहं नु परलोगो? / नणु वत्थस्सवि चाए त्न्न्घै। हणाईहिं तुल्लमिणं ॥ 2 ॥ " (धर्म. 1068-6) अथास्माकं युष्माकं चाहन्तो गुरवः, भगवन्तश्चाहन्तोऽचेलास्ततोऽचेलत्व मेवास्माकं युक्त्युपपन्नं, न वस्त्रपरिधारणं, शिष्याणां गुरुलिङ्गप्रतिपत्तेरर्चितत्वात् , उक्तंच-"जारिसयं गुरुलिंग सीसेणवि तारिसेण होयचं । नहु होइ बुद्धसीसो सेयवडो नग्गखमणो वा ॥ 1 ॥ " (धर्म. 1109) ननु यदि भगवन्तो गुरवः प्रमाणं तर्हि तदुपदेशः कर्तव्यः, भगवदुपदेशश्चायं-निरुपमधृतिसंहननाद्यतिशयोपेतेनाचेलेन भवितव्यं, na niratizayena, %ECRECRACRORECARICALC For Private & Personal use only Page #254 -------------------------------------------------------------------------- ________________ kA श्रीआव- अतिशयविकलश्च भवान् , ततो मा भूस्त्वं निरतिशयः सन्नचेलः, उपदेशाद्धि गुरूणां कार्यसिद्धिर्न वेषचरितमा-17वोटिकश्यक मल त्रानुष्ठानात् , न खलु रोगी वैद्यस्य वेषं चरितं वाऽनुकुर्वन्नरोगीभवति, किन्तुपदेशात् , आह च भाष्यकृत्- निरासः य. वृत्ती "अरहंता जमचेला तेणाचेलत्तणं जै मयं ते। तो तबयणातोच्चिय निरतिसओ होहि माऽचेलो ॥ 1 ॥ रोगी उपोद्घाते जहोवएसं करेइ वेजस्स होयरोगी य । न उ वेसं चरियं वा करेइ न य पौणै करेंतो ॥ 2 ॥ तह जिणवे जाएसं कुण माणोऽवेइ कम्मरोगातो । नौ तन्नेवत्थधरो तेसिं आएसमकरेंतो ॥ 3 ॥ " (वि. 2585-7) अथोपदिष्टो भगवद्भिः, ॥ 424 ॥ जिनकल्पस्ततः सोऽस्माभिराश्रीयते, ननु यदि जिनोपदेशात्तस्याश्रयणं तत एतदपि जिनोपदेशात् प्रतिपत्तव्यं-ये उत्तमधृ तिसंहननाः पूर्वविदः सातिशया गच्छे कृतपरिकर्माणस्ते जिनकल्पं प्रतिपद्यन्ते, न शेषाः, उक्तं च-"उत्तमधीसंघयणा है। पुवविदोऽतिसयिणो सया कालं । जिणकप्पियादिकप्पं कयपरिकम्मा पवति ॥ 1 ॥ " (वि.2591) तथा व्यवच्छिन्नः सम्प्रति जिनकल्प इत्येतदपि, तथा चोक्तम्-"मणपरमोहिपुलाए आहारग खवग उबसमे कप्पे । संजमतियकेवलसिझणा या जंबुम्मि वोच्छिन्ना ॥ 1 ॥ " (वि. 2593) ततः कथं भवतो जिनकल्पाश्रयणम् ?, अथ यथा तदुपदेशः क्रिय्ते। दतथा तद्गतवेषचरितानुकारोऽपि, तत्रेदं प्रष्टव्यं-तद्गतवेषचरितानुकार्ये किं सर्वथा उत देशतः, तत्र यद्याद्यः पक्षः सोऽसम्भवी, तीर्थकृतामेव तीर्थकरगुणोपेतता, न प्राकृतगुणयुक्तानां युष्मादृशां, तीर्थकरगुणाश्चेमे-निरुपमधृतिसंहनना ॥ 424 ॥ मतिश्रुतावधिमनःपर्यायज्ञानिनः सत्त्वसम्पन्ना अच्छिद्रपाणिपात्रा देवदानवैरप्यक्षोभ्याः सततमप्रमादिनो जितपरीपहाः, दाततस्ते वस्त्रपात्राद्युपकरणरहिता अपि न यथोक्तं दोषमामुवन्तीति न कुर्वते वस्त्रादिग्रहणं, केवलमस्माभिः svstro। RAMMARRIER Jain Education in For Private & Personal use only wjainelibrary.org Page #255 -------------------------------------------------------------------------- ________________ RECORRECRACK धर्मः प्ररूपयितव्य इति अभिनिष्क्रमणकाले शक्रेण समर्पितमेकं देवदूष्यं प्रतिगृह्णन्ति, उक्तं च-"निरुवमधीसंघयणा चउनाणाऽतिसयसत्तसंपण्णा । अच्छिद्दपाणिपत्ता जिणा जियपरीसहा sance ॥ 1 ॥ तम्हा जहुत्तदोसे पायंति न वत्थपत्तर|हियावि । तदसाहणंति तेसिं तो तग्गहणं न कुवंति ॥ 2 ॥ तहवि गहिएगवत्था सवत्थतित्थोवएसणथंति । अभि-* निक्खमंति सधे तम्मि चुएऽचेलया होंति ॥ 3 ॥ " (वि. 2581-3) ततः कथं तैः सह सर्वसाम्यं प्रतिपत्तुं शक्यम् , अन्यच्च-सर्वसाम्यप्रतिपत्तौ तीर्थकरैरिव न परोपदेशोऽपेक्षणीयः, नापि छद्मस्थैः सद्भिः परेभ्य उपदेष्टव्यं, न च शिष्यवर्गों दीक्षणीय इत्यापन्नस्तीर्थव्यवच्छेद इति नैष पक्षः, आह च-"न परोवएसवसया न य छउमत्था परोवएसपि । देति नय । सीसवगं दिक्खंति जिणा जहा सवे ॥ 1 ॥ तह सेसेहि वि सवं, कज्जं जै तेहिं सबसाहम्मं । एवं च कतो तित्थं? na8 चेदचेलोत्ति को गाहो ? ॥2॥"(वि.2586-7) देशपक्षस्त्वस्माभिरभ्युपगत एव, वेषानुकारस्य लोचकरणमात्रेण चरितानुकारस्यैषणीयाहारपरिभोगानियतवासादिना (च) क्रियमाणत्वात् , यदप्युक्तम्-'वस्त्रं च ग्रन्थ' इत्यादि, तदपि न सुन्दरं, संयमोपकारितया वस्त्रे धर्मोपकरणत्वेन ग्रन्थत्वायोगात्, तथाहि-यद्धर्मोपकरणं न स ग्रन्थः, धर्मोपकरणं च वस्त्रमिति व्यापकविरुद्धव्याप्तोपलब्धिः, ग्रंथत्वं हि बन्धुहेतुत्वेन व्याप्तं, प्रश्नाति जीवं कर्ममलेनेति ग्रन्थ इति व्युत्पत्ते, *कर्मबन्धहेतुताप्रतिपक्षभूतेन च कर्मामलापगमहेतुत्वेन व्याप्तं धर्मोपकरणत्वं, तथाहि-धर्मः सम्यग्दर्शनज्ञानचारित्ररूपः, स उपक्रियते-उपष्टभ्यते स्फीति नीयते इतियावद् अनेनेति धर्मोपकरणं, यच्च सम्यग्दर्शनादिकं धर्ममुपष्टभ्राति तत् परं-18 परया कर्ममलापगमहेतुः, सम्यग्दर्शनादिप्रभावतः सकलकर्मापगमलक्षणस्य मोक्षस्याभ्युपगमात्, वस्त्रमपि च शुभध्या-16 CAKACACAMACHAR Jain Education liten For Private & Personal use only Page #256 -------------------------------------------------------------------------- ________________ श्रीआव-18 नहेतुतया प्राणिरक्षकतया च धर्मोपष्टम्भकम्, अतो वस्त्रे यत् ग्रन्थत्वस्य व्यापकं कर्मबन्धहेतुत्वं तस्य विरुद्धं यत्कर्म- बोटिकश्यक मल- मलापगमनिबन्धनत्वं तेन व्याप्तस्य धर्मोपकरणत्वस्योपलब्धेः ग्रन्थत्वप्रतिषेधः, अथ वस्त्रपरिग्रहाभ्युपगमे साधूनां पर- निरासः य. वृत्ती स्परं शुभेतरवस्त्रविशेषदर्शनतो मात्सर्यादिरुपजायते, तस्करादीनां च तद्विषयो लोभादिः, अतः कपायहेतुत्वात् ग्रन्थः, उपोदयात प्रयोगश्च-यत् कषायहेतुस्तत् ग्रन्थो यथा स्वापतेयं, कषायहेतुश्च वस्त्रमिति, तदसमीचीनं, हेतोरसिद्धत्वात्, तथाहि-न |भावितजिनवचनानां साधूनां शुभेतरवस्त्रविशेषदर्शनेऽपि मात्सर्यादिः, इतरेषां च तत्सम्भव आहारेऽपि समः, त्स्क्रादी॥425॥ नामपि च परिजीर्णाल्पमूल्यवस्त्रविषये न लोभादि, क्षुद्रसत्त्वानां तु तत्सम्भवे पिच्छिकादिष्वपि समानं, तस्मात् तत्त्वतो न कषायहेतुता, अनैकान्तिकोऽपि चायं हेतुः, भगवतः सङ्गमकगोशालादीन् प्रति धर्मपराणां जिनमतस्य च 31 प्रत्यनीकान् प्रति कषायहेतुत्वेऽपि ग्रन्थत्वायोगात्, उक्तं च-"अत्थि य किं किंचि जए जस्स व कस्स व कसायवीयं jN। vatthu na hoja ? एवं धम्मोवि तुमे न घेत्तवो ॥ 1 ॥ जेण कसायनिमित्तं जिणोऽवि गोसालसंगमाईणं । धम्मो धम्मपरावि 4आय पडिणीयाणं व जिणमयं च ॥ 2 ॥ " ( वि. 2559-60) तस्माद्यत्किञ्चिदेतत्, एवं स्थविरेस्तस्य कथनं कृतं ॥ अमुमे-13 वार्थमुपसञ्जिघृक्षुराहरहवीरपुरं नगरं दीवगमुजाणमजकण्हे य । सिवभूइस्सुवहिम्मी पुच्छा थेराण कहणा y॥146॥ (मू. भा.) ॥ 425 ॥ | रथवीरपुरे नगरे दीपकं नाम उद्यान, तत्रार्यकृष्णो नामाचार्यः समवसृतः, तत्र शिवभूतेर्जिनकल्पिकप्ररूपणावसरे * उपधौ पृच्छा, स्थविराणां च-आर्यकृष्णानां कथनेति गाथासंक्षेपार्थः, भावार्थः प्रागेवोक्ः। स च शिवभूतिस्तथा स्थविरैः -MARCHURESCAMARCLOSAUGACAS For Private & Personal use only __ Page #257 -------------------------------------------------------------------------- ________________ प्रज्ञाप्यमानोऽपि मिथ्यात्वोदयात् कुलिङ्गभावो जिनमतमश्रद्धधानश्चीवराणि परित्यज्योपाश्रयाद्विनिर्गतः, तस्योत्तरा भगिनी, सा उद्याने स्थितं वन्दितुमागता, तं च तथाभूतं दृष्ट्वा तयापि चीवराणि तदनुरागेण परित्यक्तानि, ततो द्वावपि तो भिक्षार्थ प्रविष्टौ, गणिकया च तदवस्था दृष्टा, साऽचिन्तयत्-नूनमेवं स्त्रीणां बीभत्सं रूपं दृष्टा लोकोऽस्माकं विरक्तो भविष्यतीति, ततस्तया सा परिपूर्ण परिधापिता, सा नैच्छदिति मुक्तवती, ततो बलादपि तस्या उरसि कटिप्रदेशे चैक वस्त्रं सन्दधे, तदपि त्यजन्ती भ्रात्रा कथमपि दृष्ट्वा भणिता-तिष्ठत्वेतत्तव देवतया दत्तम्, आह च भाष्यकृत्-"तस्स भगिणी समुझियवस्था तह चेव तदणुरागेण । संपत्थिया नियत्या तो गणियाए पुणो मुयै ॥1॥तीए पुणोवि बद्धोरसेगवस्था तयंपि छ्द्देती। अच्छौ ते तेणं चिय समणुण्णाया धरेसी य ॥ 2 ॥ " (वि. 2607-8) तेन शिवभूतिना दो शिष्यो प्रनाजितो-कौण्डिन्यः कोट्टवीरश्च, ततः परम्परास्पर्शः समुत्पन्नः, उक्तंच-"कोडिन्नकोट्टवीरे पवावेसी य दोन्नि सो सीसे । तत्तो परंपराफासतो व सेसा समुप्पन्ना ॥ 1 ॥ " (वि.2609) एवं बोटिका उत्पन्नाः, अमुमेवार्थ मूलभाध्यकारः सञ्जिहीर्घराहऊहाए पन्नत्तं योडिअ सिवभूइउत्तराहिं इमं । मिच्छादसणमिणमो रहवीरपुरे समुप्पन्नं ॥ 147 ॥ (म. भा.) __ऊहया-स्वतर्कबुद्ध्या प्रज्ञप्त-प्रणीतं बोटिक शिवभूत्युत्तराभ्याम् 'इणमोत्ति एतच्च मिथ्यादर्शनं क्षेत्रतो रथवीरपुरे स्मुत्प्न्न्म्। बोडिअसिवभूईओ बोडिअलिंगस्स होइ उप्पत्ती । कोडिन्नकुट्टवीरा परंपराफासमुप्पन्ना ॥ 148 ॥(m.bhaa.) ECICIALOGANESAGE For Private & Personal use only Page #258 -------------------------------------------------------------------------- ________________ श्रीआव- बोटिकशिवभूतेः सकाशात् बोटिकलिङ्गस्य-बोटिकदृष्टर्भवत्युत्पत्तिः, वर्तमाननिर्देशप्रयोजनं प्राग्वत्, पाठान्तरं या निववदयक मल- बोडियलिंगस्स आसि उप्पत्ती', ततः कौण्डिन्यश्च कोट्टवीरश्च कौण्डिन्यकोट्टवीरं समाहारो द्वन्द्वस्ततः परम्परास्पर्शम्- कव्यतोय0 वृत्ती:आचार्यशिष्यसम्बन्धलक्षणमधिकृत्योत्पन्ना-सञ्जाता, वोटिकदृष्टिरिति vaakyshessH। सम्प्रति निववक्तव्यतां निगमयन्नाह-181 पसंहारः उपोद्घाते एवं एए कहिआ ओसप्पिणिए उ निण्हता सत्त । वीरवरस्स पवयणे सेसाणं पवयणे नत्थि ॥ 784 ॥ एवम्-उक्तेन प्रकारेण एते अनन्तरोक्ताः कथिताः-प्रतिपादिता अस्यामवसपिण्यां निन्हवाः सप्त, अष्टमस्तु वोटिकः tush॥426॥ ब्दसमुच्चितो, वीरवरस्य भगवतः प्रवचने-तीर्थे, शेषाणां तु तीर्थकृतां प्रवचने नस्थित्ति प्राकृतत्वान्नासीरन् निन्हवाः ॥ मुत्तूणमेसिमिक सेसाणं जावजीविया दित्त्त्थी। इकिकस्स य इत्तो दो दो दोसा मुणेअबा ॥ 785 ॥ मुक्त्वा एषामेकं गोष्ठामाहिलं निन्हवानां शेषाणां-जमालिप्रभृतीनां प्रत्याख्यानमङ्गीकृत्य यावजीविका दृष्टिरासीत् , न ते प्रत्याख्यानं गोष्ठामाहिल इवापरिमाणमिच्छुरिति भावना, आह-प्रकरणादेवेदमवसीयते किमर्थमस्योपन्यासः 1, उच्यते, प्रतिदिवसोपयोगेन प्रत्याख्यानस्यातीवोपयोगित्वात् , मा भूत् कश्चित्तथैव प्रतिपद्यते, ततः प्रज्ञाप्यते-निन्हवानामपि प्रत्याख्यानविषये इयमेव दृष्टिरिति, 'एत्तोऽत्ति प्राकृतत्वादमीषां मध्ये एकैकस्य निन्हवस्य द्वौ द्वौ दोपौ ज्ञातव्यो, मुक्त्वैकमिति वर्त्तते, तथाहि-बहुरता जीवप्रदेशिकान् प्रत्यूचुः-भवन्तो द्वाभ्यां कारणाभ्यां मिथ्यादृष्टयः, तत्रैकमिदं 4 ॥ 426 ॥ यद्भणय एकः प्रदेशो जीव इति, द्वितीयं क्रियमाणं कृतमिति, जीवप्रदेशिका अपि बहुरतान् प्रत्यवादिषुः-यूयमपि कारणद्वयेन मिथ्यादृष्टयः, एक तावदिदं यद्वदथ क्रियमाणमकृतं (द्वितीयं च चरमप्रदेशं) जीव iti pratipadyadhve, AIRAGALANKAR lain Educalan inte For at & Personal Use Only jainelibrary.org Page #259 -------------------------------------------------------------------------- ________________ एवं शेषाणामपि परस्परं भावनीयं, गोष्ठामाहिलमधिकृत्य पुनरेकैकस्य त्रयो दोषाः, तथाहि-बहुरतान् प्रति गोष्ठामा. |हिलोऽब्रवीत्-कारणत्रयाद् भवन्तो मिथ्यादृष्टयः, तत्र-एकमिदं यत्कृतं कृतमिति (यूयं) वदतेति, द्वितीयं स्पृष्टं बद्धं कर्म, तृतीयमपरिमाणं प्रत्याख्यानमिति, बहुरता अपि तं प्रत्यवोचन, भवानपि कारणत्रयान्मिथ्यादृष्टिः-एक तावदिदं यत् क्रियमाणं कृतमिति वदति, द्वितीयं स्पृष्टमवद्धं कर्म, तृतीयं सपरिमाणं प्रत्याख्यानमिति, एवं सर्वान् प्रति योजनीयम् .. अन्ये त्वाहुः-एकैकस्य द्वौ द्वौ दोषावेवं वेदितव्यो, एकं तावत्स्वयं विप्रतिपन्ना द्वितीयं परानपि व्युग्राहयन्तीति ॥ नन्वेता दृष्टयः संसाराय आहोस्विदपवर्गायेत्याशङ्कानिवृत्त्यर्थमाह। सत्तेया दिट्ठीओ जाइजरामरणगन्भवसहीणं । मूलं संसारस्स उ हवंति निग्गंथरूवेणं ॥ 786 ॥ सधाप्येता दृष्टयो, बोटिकास्तु मिथ्यादृष्टय एवेति न तद्विचारः, 'जातिजरामरणगर्भवसतीनाऽमिति जातिग्रहणं नारकादिप्रकृतिग्रहे चरितार्थमिति गर्भवसतिग्रहणमदुष्टं, मूलं-कारणं, भवतीति योगः, मा भूत्सकृद्भाविनीनां जातिजरामरणगर्भवसतीनां मूलमिति प्रत्ययस्तत आह-संसारस्स u' इति संसरणं संसार:-तिर्यग्नरनारकामरभवानुभूतिरूपः प्रदीर्घः तस्येव, तुशब्दस्यावधारणार्थत्वात्, केन रूपेणेत्याह-निर्ग्रन्थरूपेण ॥ अथैते निन्हवाः किं साधव उत तीर्थान्तरीया आहों स्विन्मिथ्यादृष्टयः 1, उच्यते, न साधवो, यतः साधूनामेकस्याप्यर्थाय यत्कृतमशनादि तच्छेषाणां न कल्पते, नैवं 4 निन्हवानां, तथा चाह पवयणनीदआणं जं तेसिं कारिअं जहिं जत्थ । भजं परिहरणाए मूले मह उत्तरगुणे a ॥ 787 ॥ A.sa.72 Jain Education Inter jainelibrary.org Page #260 -------------------------------------------------------------------------- ________________ निवार्थ कृतस्य विभागः श्रीआव-11 नियत्ति देशीवचनमकिश्चित्करार्थे, ततः प्रवचने पारमेश्वरे यथोक्कक्रियाकलापं प्रत्यकिञ्चित्कराणां,अथवा niya'tti । श्यक मल- आषत्वात् निन्हुतं, तत्र प्रवचनं निन्हुतम्-अपलपितं यैस्ते प्रवचननिन्हुताः, सुखादिदर्शनात् निष्ठांतस्य पाक्षिकः परनिपातः, व. वृत्ती तेषां यद् अशनादि तेषामुपभोगो(गाय) यत् कारितं यस्मिन् काले यत्र क्षेत्रे तद्भाज्य-विकल्पनीयं परिहरणे, कदाचित्परिउपोद्घाते हियते कदाचिन्नेति, यदि लोको न जानाति यथैते निन्हवाः साधुभ्यो भिन्नास्तदा परिहियते, अथ जानाति तदा नपरि हारः, अथवा परिहरणा नाम परिभोगः, तथा चोक्तम्-"धारणया उवभोगो परिहरणा (होइ) तस्स परिभोगों ततः क्दा॥427॥ चित् परिभुज्यते कदाचिन्नेति, निन्हवत्वे परिज्ञाते भुज्यते, शेषकालं नेति, कथंभूतं तत् अशनादि तन्निमित्तं कारितमित्यत आह-'मूले मूलगुणविषयं आधाकादि, तथोत्तरगुणविषयं च-क्रीतकृतादि, ततो नैते साधवो, नापि गृहस्था नाप्यन्यतीर्थ्याः, यतस्तदर्थाय कृतमेकान्तेन कल्पमेव भवति, यत्र तु भजना ततोऽव्यका इति ॥ आह-यद्बोटिकानां कारितं मूले-मूलगुणविषयमुत्तरगुणे-उत्तरगुणविषयं तत्सर्वमपि, तत्र का वार्ता !, उच्यते। मिच्छादिट्टीआणं जं तेर्सि कारिअं जया जत्थ । सबंपि तयं सुद्धं मूले तह उत्तरगुणे a॥ 788 ॥ | तेषां मिथ्यादृष्टीनां बोटिकानामुपभोगाय यत्कारितमशनादि, गृहस्थैः कारितं, 'मूले मूलगुणविषयमुत्तरगुणे-उत्तरगुणविषयं तत्सर्वमपि शुद्ध, कल्पनीयमिति भाव्ः॥ उक्तं समवतारद्वारम् , अधुनाऽनुमतद्वारव्याख्यावसरः, तत्र यत् यस्य नयस्य सामायिक मोक्षमार्गत्वेनानुमतं तदुपदर्शयन्नाह तवसंजमो अणुमओ निग्गंथं पवयणं च व्व्हारो। सहु-जुसुआणं पुण निधाणं संजमो ceva ॥ 789 ॥ // 427 // RESS Jain Education Interational For Private & Personal use only Page #261 -------------------------------------------------------------------------- ________________ तापयत्यष्टप्रकारं कम्र्मेति तपः, तपतेरौणादिकोऽसूप्रत्ययः, अनशनोनोदरतादि तत्प्रधानः संयमतपःसंयमः, असावनमत:-अभीष्टो मोक्षांगतया, तथा निर्ग्रन्थानामिदं नैन्यं, आहेतमित्यर्थः, किं', प्रवचन-श्रुतं, इह तपोग्रहणेन द्वादशप्रकारमपि तपः परिगृह्यते, संयमो नाम पापोपरमः, स च सप्तदशप्रकारः, एतेन च चारित्रसामायिकं परिगृहीतं, नैन्थं प्रवचन-श्रुतं, चशब्दः सम्यक्त्वादिसामायिकसमुच्चयार्थः, विवहारोऽत्ति एवं व्यवहारो व्यवस्थितः,व्यवहारग्रहणात् तदधोवर्तिनी नेगमसंग्रहावपि गृहीती, तत एतदुक्तं भवति-नैगमसङ्ग्रहव्यवहारास्त्रिविधमपि सामायिकं मोक्षमार्गतयाऽनुमन्यन्ते । इति । आह च भाष्यकृत्-कस्स नयस्साणुमयं किं सामइयमिह मोक्खमग्गोत्ति । भण्णइ नेगमसंगह-यवहाराणं तु सबाई शतवसंजमा चरितं निग्गंथं पवयणंति सुयनाणं । तग्गहणे सम्मत्तं तग्गहणातो य नायवं ॥ 2 ॥ (विशे. 2622-3) आह-यदि नेगमादयस्त्रिविधमपि सामायिक मोक्षमार्गतयाऽनुमन्यन्ते किमिति तर्हि ते मिथ्यादृष्टयः', उच्यते, व्यस्ताना। मेव तेषां तेः मोक्षमार्गतयाऽनुमाननात्, न सापेक्षाणामेवेति, शब्दऋजुसूत्रयोः पुनः कारणे कार्योपचारात् निर्वाणमार्गों निर्वाणं संयम एवेत्यनुमतं, इह ऋजुसूत्रमुलझयादौ शब्दनयोपन्यासोऽशेषोपरितननयपरिग्रहार्थः, तत एतदुक्तं भवतिऋजुसूत्रादयः सर्वे चारित्रमेवैकं मोक्षमार्गमनुमन्यन्ते, न ज्ञानदर्शने, तद्भावेऽपि मोक्षासम्भवात् , तथाहि-न सर्वज्ञानसर्वदर्शनलामेऽपि तत्कालमेवापवर्गप्राप्तिः, किन्तु सर्वसंवरलाभे, ततः स एवैको मोक्षमार्ग इति, उक्कं च-"उज्जुसुयाइमयं पुण निवाणपहो चरित्तमेवेगं । न उ नाणदसणाई भावेवि न तेसि जं mokkho ॥1॥jN सबनाणदसणलंभेवि न तक्षणं चिय विमोक्खो। मोक्खो य सबसंवरलाभे मग्गो स एवातो॥2॥" (विशे. 2625-6) एवं ब्रुवाणान् ऋजुसूत्रप्रभृतीन् Page #262 -------------------------------------------------------------------------- ________________ नयानु मतिः श्रीआव- प्रति नैगमादयो ब्रुवते-ननु ज्ञानदर्शनाभ्यामपि चिना न प्रकर्षप्राप्तः सर्वसंवरलाभ उपजायते, तत्सहितस्यैव तद्भावाभ्युश्यक मल- पगमात्, ततः कथं न त्रितयं मोक्षमार्ग? इति, ऋजुसूत्रादयः प्राहुः, तदसम्यक्, वस्तुतत्त्वापरिज्ञानात्, तथाहि-यदि य. वृत्तीनाम न ज्ञानदर्शनाभ्यां विना यथोक्तसंवरलाभस्ततस्ते तस्य कारणं भवताम् , नतु मोक्षस्य सर्वसंवरसाध्यस्य, कथं ?, उपोदयाते तद्भावे भाव एवेत्यन्वयानुगमाभावात् , इह यत् यस्यान्वयं व्यतिरेकं वा नानुविधत्ते न तस्य तत्कारणं, यथा कुशलन्यस्तं । वीजमकरस्य, न भवति च मोक्षः सर्वज्ञानसर्वदर्शनसम्भवेऽपि तत्कालमेवेति, अथ सतोरेव सर्वज्ञानसर्वदर्शनयोः स्र्व्॥428॥ संवरलाभो, न तदभावे, तेन ते अपि मोक्षकारणस्य सर्वसंवरस्य कारणत्वान्मोक्षकारणमिति, तदयुक्तं, परम्परयापि । कारणत्वाभ्युपगमे सकलस्यापि भुवनस्य मोक्षकारणत्वासः, भवनोदरवर्तिनां सर्वेषामपि वस्तूनां ज्ञेयश्रद्धेयप्रवृत्तिनिवृत्तिविषयतया ज्ञानदर्शनचारित्रोपयोगित्वात्, तथा च सति ज्ञानादित्रिके एव को भवतामाग्रहः?, ततो यथा न समस्तं भुवनं मोक्ष(कारणं तद)कारणत्वादेवं ज्ञानदर्शने अपीति स्थितम् । तथा चाह भाष्यकृत्-आह नणु नाणदंसण-| सरहियस्स न सबसंवरो दित्त्त्थो। तस्सहियस्सेव तओ तम्हा तिययंपि मोक्खपहो ॥1॥(वि.2627)॥जि तेहिं विणा नस्थिति संवरो तेण ताई तस्सेव । जुत्तं कारणमिह न उ संवरसज्झस्स मोक्खस्स ॥2॥(वि.2628)॥ अह कारणोवगारित्ति कारणं तेण कारणं सर्व । भुवणं नाणाईणं जइणो नेयाइभावणं ॥3॥(वि.2629)|अः पच्चासन्नतरं नेय्र्मिहोव्गार्गारिण्पि। तो सबसंवरमयं चारित्तंचेव mokkhpho॥4॥(vi.2630)| तदेवं यत् यस्य नयस्य सामायिकं मोक्षमार्गत्वेनानुमतं तदभिहितं, भगवतस्तु मतेन त्रीण्यपि ज्ञानादीनि सामाधिकानि परस्परसापेक्षाणि मोक्षमार्गः, एकस्याप्यभावे मोक्षस्यासंभवात् , 'तस्मात्सर्वस्य ॥ 428 ॥ Jain Educaron inte Page #263 -------------------------------------------------------------------------- ________________ कार्यस्य, सामग्री जनिका मते ऽति वचनात् उक्तमनुमतद्वारं, तद्भणने च व्याख्याता 'उद्देसे निद्देसे य' इत्यादिका उपोद्घा तनिर्युक्तिगता प्रथमद्वारगाथा ॥ सम्प्रति द्वितीयद्वारगाथाप्रथमावयवः किमिति द्वारं व्याख्यायते - तत्र सामायिकं नाम किं जीवः ? उताजीवः ? अथोभयम् ? आहोस्विदनुभयं 1, जीवत्वेऽपि किं द्रव्यमुत गुण ? इत्याशङ्कापनोदार्थमाह आया खलु सामइअं पञ्चक्खायंतओ हवै आया । तं खलु पञ्चक्खाणं आवाए सङ्घदवाणं ॥ 790 ॥ आत्मा-जीवः, खलुशब्दोऽवधारणे, आत्मैव-जीव एव सामायिकम्, एतेन प्रागुपन्यस्तशेषाजीवादिविकल्पव्युदासः, स च न सामान्येन, किन्तु प्रत्याचक्षाणः - प्रत्याख्यानं कुर्वन् प्रत्याख्यान परिणामे वर्त्तमान इति भावः, 'हवै आया' इति स एव च प्रत्याचक्षाणः परमार्थतो भवत्यात्मा, श्रद्धानज्ञानसावद्य विनिवृत्तिरूपस्वभावावस्थितत्वात् शेषः संसारी पुनरात्मैव न भवति, प्रचुरघातिकर्म्मपरमाणुभिस्तस्य स्वाभाविकगुणतिरस्करणात्, अत एव यथोक्तात्मप्रतिपत्त्यर्थं । द्वितीयात्मग्रहणं, 'तं खलु पच्चक्खाणं' ति खलुशब्दः सामायिकस्य जीवपरिणतिरूपत्वज्ञापनार्थः, तत् खलु प्रत्याख्यानं । जीवपरिणतिरूपं विषयमधिकृत्य सर्वद्रव्याणामापाते - आभिमुख्येन सन्निपतने, निष्पद्यते इति वाक्यशेषः, सर्वद्रव्याणां श्रद्धेयतया (ज्ञेयतया ) यथायोगं प्रवृत्तिनिवृत्तिविषयतया च तद्विषयत्वात् ननु किं सामायिकमिति स्वरूपप्रश्ने प्रक्रान्ते विषयनिरूपणमस्यान्याय्यम्, अप्रस्तुतत्वात्, बाह्यशास्त्रवत्, उच्यते, अप्रस्तुतत्वादित्यसिद्धं तथाहि - सामायिक विषयनिरूपणं प्रस्तुतं सामायिकाङ्गत्वात्, यत् यत्सामायिका तत्प्ररूपणं प्रस्तुतं यथा सामायिकस्वात्मप्ररूपणमित्यलं विस्त|रेण ॥ तत्र यदुक्तम् 'आत्मा खलु सामायिक' मिति तत्र यथाभूतोऽसौ सामायिकं तथाभूतमभिधित्सुराह-- d Page #264 -------------------------------------------------------------------------- ________________ श्रीआवश्यक मलय0 वृत्तो उपोद्घाते ॥ 429 ॥ AKA EGAONKARIXE+%96%ONG सावजजोगविरओ, तिगुत्तो छसु स्ण्जो। उवउत्तो जयमाणो, आया सामाइ होइ । / 149 ॥ (मू. भा.)/ नयैः sA___ अवयं-मिथ्यात्वकषायनोकषायलक्षणं, सह अवद्यं यस्य येन वा स सावधः स चासौ योगश्च सावद्ययोगः तस्माद् मायिकम् विरतो-निवृत्तः सर्वसावद्ययोगविरतः, तथा त्रिमिः-मनोवाक्कायैर्गुप्तः, तथा पसु जीवनिकायेषु संयतः-प्रयत्नवान , अथ अवश्यकर्त्तव्येषु योगेषु सततमुपयुक्तो, यतमानः, यतनं-तेपामासेवनं, इत्थंभूत आत्मा सामायिकमिति, इयं मूलटीकानुसारेण व्याख्या ॥ साम्प्रतमियमेव गाथा कथं कालिकसूत्रेऽपि प्रतिसूत्र पूर्वमवतेरुनया इति सकौतुकविनेयजनानुग्रहाय पूर्वसूरिकृतव्याख्यानुसारेण नयास्यायते, सङ्ग्रहनयः प्राह-आत्मा सामायिक-सामायिकशब्दवाच्यो, न तदतिरिक्तं गुणान्तरं, गुणानां द्रव्यात् पृथग्भूतानामसम्भवाद्, अपृथग्भूतानां द्रव्ये एवान्तर्भावात्, एवं ब्रुवाणं सङ्ग्रहं प्रति व्यवहारोऽजोचत्-न शक्यमेतत् प्रतिपत्नुमतिप्रसङ्गदोपात्, तथाहि-यद्यात्मा सामायिकं ततो यो य आत्मा स सामायिकमिति प्रसक्तं, तत एवं प्ररूपय 'जयमाणो आया सामाइयं होई' इति, यतमानो नाम प्रयत्नपरः, तथाभूत आत्मा सामायिक, न शेष इति, एवं व्यवहारेणोके सति जुजुसूत्रनय उवाच-यदि नाम यतमान. आत्मा सामायिकं तत एवं तामलिषभृतयोऽपि स्वच्छंदसा यतमानाः सामायिकं प्रसक्ताः, तेषामपि स्वसमयागतयतनामात्रसम्भवात्, न चैतदिष्टं, तेषां मिथ्यादृष्टित्वात् , तत एवमवबुधव-उपयुक्तो यतमान आत्मा सामायिकमिति, उपयुक्तो नाम ज्ञेयप्रत्याख्येयज्ञा ॥ 429 ॥ नप्रत्याख्यानपरिणामः, एवं सति तामलिप्रभृतीनां व्यवच्छेदः, तेषां सम्यग्ज्ञानसम्यक्प्रत्याख्यानासम्भवात् , एवमृजुसू-18 श्रेणोके शब्दनयोऽभाणीत्यापयुक्तो यतमान आत्मा सामायिकम् , एवं तीविरतसम्यग्दृष्टयो देशविरताश्च सामायिक Jan Education in FO wjainelibrary.org Page #265 -------------------------------------------------------------------------- ________________ प्राणवन्ति, तेषामपि यथायोग ज्ञेयज्ञानप्रत्याख्येयप्रत्याख्यानसम्भवात् , तत एवमाचक्ष्व-पट्सु संयत उपयुक्तो यतमान आत्मा सामायिकमिति, पटसु-पृथिवीकायिकादिषु सम्यक्-सूत्रोक्कनीत्या यतः-सहद्दलपरितापनादिम्यो विरतः संयतः । एवं चाविरतसम्यग्दृष्टिदेशविरतव्यवच्छेदः, तेषां त्रिविधंत्रिविधेन Sar3अजीवनिकायपरितापनादिम्यो विरत्यभावात, एवमुक्त समभिरूदः प्राह-यदि षट्सु जीवनिकायेंषु संयत उपयुक्तो यतमान आत्मा सामायिकं ततः प्रमत्तसंयतानामपि सामायिकत्वप्रसंगः, तेषामपि पसु संयतत्वात् , तत एवमवगच्छ-त्रिगुप्तः षट्सु संयत उपयुक्तो यतमान आत्मा सामायिकमिति, त्रिगुप्तो नाम मनोवाकायगुप्तः, किमुक्तं भवति-अकुशलमनोवाकायप्रवृत्तिनिरोधी कुशलमनोवाकायो-| दीपकः, एकग्रहणे तज्जातीयग्रहणमिति न्यायात् पञ्चसु ईयभापैषणाऽऽदानभाण्डमात्रनिक्षेपणोच्चारप्रश्रवणादिपरिष्ठापनरूपामु समितिषु समित इत्यपि गृह्यते, ततः प्रमत्तसंयतानां व्यवच्छेदः, तेषां निद्राविकथादिप्रमादोपेतानां यथोकरूपगुप्तिसमित्यभावात् , एवं समभिरूढेनाभिहिते एवंभूतो वदति-यदि नाम यथोक्तस्वरूप आत्मा सामायिकं ततोऽप्रमत्तसंयतादयोऽपि सामायिकं भवेयुः, तेषामपि यथोक्तविशेषणविशिष्टत्वभावात् , तत एवं प्रतिपद्यस्व-सावद्ययोगविरतत्रिगुप्तः षट्सु संयतः उपयुक्तो यतमान आत्मा सामायिकमिति, सावद्ययोगविरतो नाम अवयं-कर्मबन्धः, सहावा यस्य येन वास सावद्यः, योगो व्यापारः सामयं वीर्यमित्येकार्थ, "जोगो विरियं थामो उच्छाह परक्कमो तहा चेट्ठा है। सत्ती सामत्थं चिय जोगस्स हवंति पजाया ॥ 1 ॥ " इति वचनात् , सावद्यश्चासौ योगश्च सावद्ययोगस्तस्मात् विरत:प्रतिनिवृत्तः सावद्ययोगविरतो, परिज्ञया प्रत्याख्यानपरिज्ञया च परिज्ञातसमस्तसावद्ययोगः, किमुक्कं bhavati-niruddha Inin Educati onal Page #266 -------------------------------------------------------------------------- ________________ श्रीआवश्यक मलय. वृत्ती उपोद्घाते ARRICA ॥ 430 ॥ सूक्ष्मवादरमनोवाक्कायव्यापारो विगतक्रियानिवर्तिध्यानमधिरूढः शैलेशी प्रतिपन्नो नामात्मा सामायिकमिति, एवं चा-131 नयैः साप्रमत्तसंयतादीनां व्यवच्छेदः, तेषां मनोवाक्कायव्यापारवत्तया सावद्ययोगपरिकलितत्वात् , 'नधि हु सक्किरियाणं अबंधगं मायिकम किंचि इह aNadvANa'miti वचनात्, नैगमस्य त्वनेकगमत्वात् समस्तैतद्विशेषणविशिष्टो वा dvitrictuHpnycvishessnnvishisstto| वा सामायिकमिति ॥ अन्ये त्वेवमभिदधति-सङ्ग्रहो वक्ति-आत्मा सामायिक-सामायिकशब्दवाच्यः, भावना प्रागिव, एवमुक्त व्यवहारस्तं प्रति भाषते-यदि नामात्मा सामायिकमित्येतावन्मात्रमभ्युपगम्यते ततः सावधव्यापारवहुलानामपि सामायिकत्वप्रसङ्गः, ततो मा वादीरेवं, किन्त्वेवं वद-सावद्ययोगविरत आत्मा सामायिकमिति, एवं च सावधव्यापारनिषण्णानां सामायिकत्वब्युदासः, ऋजुसूत्रः पुनः संयममेव सामायिकं मन्यते, न सम्यक्त्वसामायिकं श्रुतसामायिक वा, विरत्यभावे तयोर्निष्फलत्वात, 'ज्ञानस्य फलं virati'riti वचनात्, विरतिभावे च तयोः तत्रैवान्तर्भावात् , तत उक्तप्रकारेण वदन्तं व्यवहारं प्रति स प्राह-विरतिर्नाम परिज्ञानमात्रेऽपि तदासच्यभावतो लोके व्यवहियते, तथाहि-केचित्प्रबल चारित्रावरणीयकर्मोदयसमेताः कदाचित्तीर्थकरादिसमीपे धर्मश्रवणवेलायां नरकादिदुःखाकर्णनतस्तद्भीता विषयान् नरकादिकुग-18 तिप्रपातहेतुनवबुद्ध तेभ्यो विरज्यन्ते-हा घिग्! वयमेतेष्वेवंरूपेष्वपि प्रसका इति, लोकानामपि च तथारूपचेष्टादिदनत एवं प्रत्यय उपजायते-यदेते विरक्ता इति, परं ते न तान् विषयान् त्यक्तुं शक्नुवन्ति, प्रबलचारित्रावरणीयको ॥ 430 ॥ दयात्, ततः सावद्ययोगविरत आत्मा सामायिकमित्येतावन्मात्रोको तेषामपि सम्यक्त्वसामायिकवतां च व्यवहारतः सावद्ययोगविरतानां सामायिकस्वं प्रामोति, तस्मादेवमभिधानीयं-सावद्ययोगविरतत्रिगुप्त आत्मा सामायिकमिति, trigupta AKADCALCACAACKAGCANCRACHAR Jain Education inte O w.jainelibrary.org Page #267 -------------------------------------------------------------------------- ________________ Jain Education Inter ityasya व्याख्यानं प्राग्वत्, त्रिगुप्त इत्युपलक्षणं, तेन पञ्चसमित इत्यपि द्रष्टव्यं शब्दनयः पुनर्देशविरतिसामायिकमपि नेच्छति, तत एवमभिदधानमृजुसूत्रं प्रति स ब्रूते-यदि नाम सावद्ययोगविरतस्त्रिगुप्तः सामायिकमित्युच्यते ततो देशविरता अपि सामायिकं प्राप्नुवन्ति तेषामपि सामायिकं कुर्वतां सावद्ययोगविरतत्वात् यथायोगं पञ्चसमितित्रिगुप्तिभावाच्च, ततस्तेषां सामायिकत्वप्रतिषेधार्थमेवमभिदध्याः - सावद्ययोगविरतस्त्रिगुप्तः षट्सु संयतः आत्मा सामायिकमिति, षट्सु संयतो नाम त्रिविधंत्रिविधेन षट्सु जीवनिकायेषु सङ्घट्टनपरितापनादिभ्यो विरतः, तत एव देशविरतानां सामायिकमपि कुर्वतां सामायिकत्वन्युदासः, त्रिविधंत्रिविधेन विरत्यभावाद्, द्विविधंत्रिविधेनेति सामायिकसूत्रोच्चारणात्, | समभिरूढः पुनः प्रमत्तसंयतानामपि सूक्ष्मसम्परायपर्यन्तानां सामायिकत्वं नेच्छति, तत उक्तप्रकारेण ब्रुवन्तं शब्दनयं प्रति स प्राह-यदि नाम सावद्ययोगविरतस्त्रिगुप्तः षट्सु संयत आत्मा सामायिकमिति ब्रूषे, ततः प्रमत्तसंयतादीनामपि सामायिकत्वप्रसङ्गः तेषामपि यथोक्तविशेषणाविशिष्टत्वात्, तस्मादेवं वद - सावद्ययोगविरतस्त्रिगुप्तः षट्सु संयत उपयुक्त आत्मा सामायिकमिति, उपयुक्तो नाम कपायोदयलेशेनाप्यकलङ्कितः सन् समभावव्यापृतः, ते च उपशान्तमोहादय एव न प्रमत्तसंयतादयः, ततस्तेषां व्युदासः, एवंभूतः पुनः समुद्घातादिगतं सयोगिकेवलिन मयोगिकेवलिनं वा सामायिकमिच्छति, न शेषं यतः सामायिकस्य फलं मोक्षः, ततो यैव सम्यक् समभावे व्यवस्थितस्य समस्तकर्म्मविमोक्षार्थमायोजिकाकरणसमुद्घातादिका विगतक्रियाऽनिवर्त्तिध्यानप्रतिपत्तिरूपा वा क्रिया सैव सामायिकशब्दस्य प्रवृत्तिनिमिचम्, अतस्तत्प्रतिपत्त्यर्थे विशेषणान्तरमा :-सावद्ययोगविरतस्त्रिगुप्तः षट्सु संयत उपयुक्तो यतमान आत्मा सामायिक w.jainelibrary.org Page #268 -------------------------------------------------------------------------- ________________ zyaka mala सामायिकाल्य. विषयः श्रीआव- मिति, एवं चोपशान्तमोहादीनां सामायिकत्वप्रतिक्षेपः, तेषां यथोक्तलक्षणक्रियारूपाया यतनाया असम्भवात्, नैग- मस्स्वनेकगमत्वादेव प्राग्वत् सामायिकमिच्छन् भाव्नीय्ः॥ सम्प्रति यदुक्तं-'तं खलु पञ्चक्खाणं आवाए सबदवाणं ति, य. वृत्तो तत्र साक्षान्महाव्रतरूपं चारित्रसामायिकमधिकृत्य सर्वद्रव्यविषयतामुपदर्शयतिउपोद्घाते 4 पढमम्मि सबजीवा बीए चरिमे अ सबदबाई सेसा महत्वया खलु तदिक्कदेसेण दवाणं ॥ 791 ॥ तत्र साक्षान्महाव्रते विषयद्वारेण चिन्त्यमाने (प्रथमे-प्राणातिपातविरमणरूपे आये महाव्रते) स्र्व्जीवा:-त्र्स्स्थाव्र्सूक्स्स्मे॥43॥ |तरभेदा विषयत्वेन द्रष्टव्याः, तस्य तदनुपालनरूपत्वात् , द्वितीये मृषावादविनिवृत्तिरूपे चरमे च-परिग्रहविनिवृत्तिलक्षणे दासर्वद्रव्याणि विषयत्वेनावगन्तव्यानि, कथमिति चेत्, नास्ति पञ्चास्तिकायात्मको लोक इति हि मृषावादः सर्वद्रव्यविषयः, तन्निवृत्तिरूपं च द्वितीयं महाव्रतं, तथा परिग्रहोऽपि मूर्छाद्वारेण समस्तद्रव्यगोचरः, तन्निवृत्तिरूपं च पञ्चमं महाव्रतम् , अतो द्वे अप्यशेषद्रव्यविषये, 'सेसा' इत्यादि, खलुशब्दोऽवधारणे, तस्य च व्यवहितः सम्बन्धः, शेषाणि महाव्रतानि द्रव्याणां विषये तदेकदेशनेव,भवन्तीति क्रियाध्याहारः,तेषां द्रव्याणामेकदेशस्तेनैव हेतुभूतेन भवन्ति, नतु समस्तद्रव्यविषयाणि,कथं ?, तृतीयस्य ग्रहणधारणीयद्रव्यादत्तादानविरतिरूपत्वात् चतुर्थस्य 'रूवेसुवा रूवसहगएसु वा दबेसु' इत्यादिवचनतो रूपरूपसहभगतद्रव्यसम्बन्ध्यब्रह्मविरतिरूपत्वात् षष्ठस्य च रात्रिभोजनविरमणरूपत्वादिति, एवं तावच्चारित्रसामायिक निवृत्तिद्वारेण सर्व द्रव्यविषयं, श्रुतसामायिकमपि श्रुतज्ञानात्मकत्वात् सर्षद्रव्यविषयमेव, सम्यक्त्वसामायिकमपि सर्वद्रव्याणां सगुणपर्यायाणां विषये श्रद्धानं, तद्रूपत्वात् सर्वविषयमित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमःतत्र सामायिकमजीवादिव्युदासेन जीव एवेत्युकं, जीवश्च CHUGARCANABASALSACH // 43 // Jain Education Inter For Private & Personal use only di Page #269 -------------------------------------------------------------------------- ________________ द्रव्यगुणसमुदायात्मक इति द्रव्यगुणयोः सामायिकमिति द्रष्टव्यम्, अत्र नयैश्चिन्ता, बतः केचिन्नया द्रव्यं सामायिक मिति प्रतिपन्नाः, अपरे गुण इति, सकलनयानां च आधारभूतौ द्वौनयो, तद्यथा-द्रव्यार्थिकः पर्यायार्थिकश्च, तत्र नैगमहासङ्घहव्यवहारा द्रव्याथिकनयाः, उपरितना ऋजुसूत्रप्रभृतयश्चत्वारः पर्यायार्थिकनयाः, आह पचूर्णिकृत्-"आइतिगं नयाणं। *दबडिओ, उवरिल्ला चत्तारि पज्जवद्वितो" इति, तत्र द्रव्यार्थिकः पर्यायाधिको वा यत् सामायिकमिच्छति तदुपदर्शयन्नाह। जीवो गुणपडिवन्नो नयस्स दबट्टियस्स सामइयं । सोचेव पज्जवट्ठियनयस्स जीवस्स एस गुन्नो॥792॥ ___ जीवः-आत्मा गुणैः-सम्यक्त्वादिभिः प्रतिपन्नः-आश्रितो गुणप्रतिपन्नः द्रव्यमेवार्थों यस्य न पर्यायाः स द्रव्यार्थिकः, अथवा 'दघट्टिय' इति द्रव्यस्थित इति संस्कारः, द्रव्ये वस्तुतत्त्वबुद्ध्या स्थितोन तु पर्याये इति द्रव्यस्थितः, यदिवा द्रव्यास्तिक इति संस्कारः, तत्र अस्तीति मतिरस्येत्यास्तिकः, 'दैष्टिकास्तिकनास्तिका' इति निपातनादिकण इत्यास्तिको, नतु । पर्याये इति द्रव्यास्तिकः, किमुक्तं भवति :-द्रव्यमेव तात्त्विकमस्ति न पर्याया इति यः प्रतिपन्नःस द्रव्यास्तिक इति, तस्य द्रव्यार्थिकस्य द्रव्यस्थितस्य द्रव्यास्तिकस्य वा नयस्य मतेन सामायिकं, इयमत्र भावना-गुणाः खल्वौपचारिकत्वादसन्त एव, परमार्थतो द्रव्यव्यतिरेकेण तेषामनुपलम्भात्, अथ यदि रूपादयो न सन्ति कथं तर्हि लोकस्य द्रव्ये तत्प्रतिपत्तिः, दाचित्रे निम्नोन्नतभेदप्रतिपत्तिवत्, गुणप्रतिपन्न इत्यत्रापि गुणस्य विशेषणीभावेन जीवस्यैव तात्त्विकत्वं, यथा पावक इत्यत्र पुरुषस्य पचनक्रियायाः, ततोऽस्य द्रव्यार्थिकनयस्य न्यम्भूतगुणग्रामो जीव एवं सामायिक, न पर्याय इति। पर्यायाधिकस्य पायस्थितस्य पर्यायास्तिकस्य वा पुनर्नयस्य स एव सामायिकादिर्गुणः परमार्थतो, नतु जीवद्रव्यं, गुणातिरेकेण Jain Educatan internete For Private & Personal use only Page #270 -------------------------------------------------------------------------- ________________ श्रीआवश्यक मलय. वृत्ती उपोद्घाते ॥ 432 ॥ GARCANESANCHAR | तस्यानुपलभ्भात, तथाहि-नास्ति गुणातिरिको जीवः, प्रमाणेनानुपलब्धेः, रूपाद्यर्थान्तरभूतघटवत्, यदप्युक्तं प्राक। sAmAyi'AtmA खलु सामायिक मिति तदपि यदेतत् ज्ञानादित्रिकरूपं सामायिकं स एव जीवस्य गुण इतिकृत्वा उपचारतो- द्रव्यपभिहितं, यथा शुक्लः परः पीता हरिद्रा कृष्णो भ्रमर इति, तत्त्वतस्तु स एव गुणः सामायिकमिति ॥ सम्प्रति पर्यायार्थिक योयएव स्वं पक्षं समर्थयमान आह विचारः उप्पज्जति वयंति य परिणामति अ गुणा न दवाई । दधप्पभवा य गुणा, न गुणप्पभवाइं दवाइं ॥ 793 ॥ उत्पद्यन्ते-उत्पत्तिमासादयन्ति व्ययन्ते-विनाशमुपगच्छन्ति, चशब्दः समुच्चये, तथा परिणमन्ति-सङ्ख्यातीतानि तारतम्यानि अनुभवन्ति प्रतिक्षणम् , अन्यथाऽन्यथा प्रायस्तरतमभावात् , चशब्द एवकारार्थः, स चावधारणे, तस्य चैवंद प्रयोगो-गुण एव, न द्रव्याणि, तेषामाकालमेकरूपत्वेनावस्थानाभ्युपगमात्, उक्तं च-"जीवे दवट्ठयाए सासए पज्जवढयाए असासए" इति, ततस्त एव गुणास्तत्त्वतः सन्ति, उत्पादव्ययपरिणामोपेतत्वात् , पत्रगतनीलतारक्ततादिवत् , तदतिरि-13 कस्तु गुणी नास्त्येव, उत्पादव्ययपरिणामरहितत्वात्, गगनेन्दीवरवत्, उक्तं च-"उप्पायविगमपरिणामतो गुणा पत्तनीलयाइव । संति न उ दवमिह तबिरहातो खपुषंव ॥ 1 ॥ " (विशे. 2649) किंच-दवप्पभवा व गुणा' द्रव्यात्प्रभवः-उत्पादो येषां ते द्रव्यप्रभवाः, चशब्दो युक्त्यन्तरसमुच्चये, गुणा न भवन्ति, किन्तु परस्परप्रत्ययभावप्रभवाः, 'न गुण-18 ॥ 432 ॥ प्पभवाइं दवाई' इति अत्रापि नेति सम्बध्यते, नापि गुणप्रभवानि द्रव्याणि, तेषां नित्यत्वेनाभ्युपगमात्, ततो न द्रव्याणां कारणत्वं नापि कार्यत्वमिति तदभावः, सतो नियमेन कारणरूपतया कार्यरूपतया वा सम्भवात् , तथा च नास्ति परा Jain Education Inter For Private & Personal use only Ruw.jainelibrary.org Page #271 -------------------------------------------------------------------------- ________________ mA. sU. 73 Jain Education Inte भिमतं द्रव्यं, कारणकार्यरूपविकलत्वात्, खरविषाणवत्, अस्तित्वं हि नामार्थक्रियाकारित्वं, 'यदेवार्थक्रियाकारि तदेव परमार्थस' दिति वचनात्, सर्वा अर्थक्रियाकारिता कारणकार्यरूपत्वेन व्याप्ता, द्रव्यस्य कारणकार्यरूपविकलस्यार्थक्रियाया अदर्शनात् किं हि तदस्ति वस्तु यदकारणरूपमकार्यरूपं वा सत् अर्थक्रियां कुर्यात् ?, ततः कारणकार्यरूपत्वं व्यावत्तंमानं स्वव्याप्यमप्यस्तित्वं निवर्त्तयतीति व्यापकानुपलब्धिरेषा, तस्माद् गुण एव समभावलक्षणः सामायिकमिति । एवं पर्यायार्थिकेन स्वमते प्रतिपादिते द्रव्यार्थिक आह जं जे जे भावे परिणमै पओग-वीससा दवं । तं तह जाणेइ जिणो अपज्जवे जाणणा नत्थि ॥ 794 ॥ यत् यत् आत्ममृदादिकं वस्तु यान् यान् भावान्- पर्यायान् विज्ञानघटादीन् परिणमति तदात्वेन प्रतिपद्यते प्रयोगतो विवसातो वा, तत्र प्रयोगश्चेतनावतो व्यापारः, विस्वसा स्वभावः, तत्सर्वमुत्प्रेक्षितपर्यायं द्रव्यमेव, उत्फणविफणत्वकुंडलिका दिपर्यायसमन्वितसर्प्यद्रव्यवत्, तथाहि - न तत्र केचन उत्फणतादयः सर्पद्रव्यातिरिक्ताः पर्यायाः सन्ति, प्रमानानुपलब्धेः, गगनकुसुमस्य मुकुलितार्द्धमुकुलितत्वादिपर्यायवत् तस्मात्तदेव द्रव्यं, तत्र (च्च) परमार्थसदिति । किचतत् द्रव्यं तथैव - अन्वयपर्यायोपसर्जनं जानाति परिच्छिनत्ति जिनो - भगवान् केवली, कस्मात् पर्यायोपसर्जनं जानाति, नतु पर्यायरहितमित्यत आह-'अपजवे जाणणा नत्थित्ति' अपर्याये - पर्यायरहिते यतो जाणणा-परिज्ञा केवल्यादीनामपि नास्ति, ततस्ते उत्प्रेक्षामात्रेण व्यवह्रियन्ते, नतु परमार्थतः सन्ति, ततो द्रव्यमेव तात्त्विकमिति जीव एव सामायिकमिति । गाथार्थः । अथवा 'दप्पभवा य गुणा' इत्यादि द्रव्यार्थिकनयमतेन व्याख्यायते, उत्पद्यन्ते व्ययन्ते परिणमन्ति च यस्मात् * Bww.jainelibrary.org Page #272 -------------------------------------------------------------------------- ________________ श्रीआव-1 गुणा एव, न द्रव्याणि, तस्मात्त एव तात्त्विका इति पर्यायाधिकेनोके द्रव्याधिकः प्राह-द्रव्याण्येव च परमार्थतः सन्ति, सामायिके श्यक मल- न गुणाः, यतो द्रव्यप्रभवा गुणाः, न गुणप्रभवानि द्रव्याणि, किमुक्तं भवति ?-द्रव्यत्वेनोत्पादविगमपरिणामप्रकारेस्तेषां किमिति ya0 वृत्ती तेषां गुणानामुत्पादो भवति, तेषां परोपादानत्वात् , नतु गुणेषुक्तप्रकारेण द्रव्याणां, तेषामपरोपादानत्वात् , तस्मात् तान्येव ता द्वारं उपोद्घाते द्रव्याण्यन्तविशेषणीभूतगुणानि तात्त्विकानि, न गुणा इत्यात्मैव सामायिकम्, एवं पर्यायाधिकेन द्रव्यार्थिकेन च स्वमते उद्भाविते परस्परविरुद्धमताकर्णनतो व्याकुलीचित्तः सन् शिष्यः प्रश्नयति-भगवन् ! किमत्र तत्त्वमिति !, ॥ 433 ॥ तत आचार्यः स्वसिद्धान्तमुपदर्शयति-जं जं जे जे भावे' गाथा, यत् यत् द्रव्यमात्ममृदादिकं यान् यान् भावान्पर्यायान् विज्ञानघटादीन् परिणमति-तादात्म्येन प्रतिपद्यते प्रयोगतो विवसातो वा 'तं तहेति-अगृहीतवीप्सोऽपि प्राग्वीप्सोपन्यासादयं शब्दो वीप्सां गमयति, तत् तत् तथा तथा परिणमन्तं जानाति जिनो-भगवान् केवली, यस्मादपर्याये-पर्यायरहिते 'जाणणा' केवलज्ञानेनापि परिज्ञा नास्ति, तस्मात् द्रव्यपर्यायात्मकं वस्तु तात्त्विक, केवलिना तथास्-| वगतत्वाद्, अतः सामायिकभावपरिणत आत्मा सामायिकमिति स्थितं । व्याख्यातं किमिति द्वारं, अधुना कतिविधमिति द्वारं व्याचिख्यासुराह-- सामाइयं च तिविहं समत्त सुंअं तहा चरितं च । दुविहं चेव चरितं अगारमणगारिचेव ॥ 795 ॥ 4 ॥ 433 // ___सामायिक प्राग्निरूपितशब्दार्थ, चः पूरणे, त्रिविध-त्रिभेद, तद्यथा-सम्यक्त्वम्, अत्रानुस्वारलोप आपत्वात्, श्रुतं चारित्रं, सम्यक्त्वसामायिक श्रुतसामायिक चारित्रसामायिकमित्यर्थः, चशब्दः स्वगतानेकभेदप्रदर्शनार्थः, tatra For Private & Personal use only Page #273 -------------------------------------------------------------------------- ________________ CXXX सम्यक्त्वसामायिकं विविधं, तद्यथा-निसर्गसम्यक्त्वसामायिकमधिगमसम्यक्त्वसामायिकं च, तत्र निसर्गः स्वभावः, तेन सम्यक्त्वसामायिक निसर्गसम्यक्त्वसामायिकं, यदुपदेशमन्तरेणापि जीवस्य तथास्वभावत एवोपजायते तनिसर्गसम्यक्त्वसामायिकमिति भावः, परोपदेशतो जीवादिपदार्थाधिगमपुरस्सरमुपजायते तदधिगमसम्यक्त्वसामायिक, अथवा दशविधम्' एकैकस्य औपशमिकसास्वादनक्षायोपशमिकवेदकक्षायिकभेदात् , तत्र औपशमिकमुपशमश्रेणी प्रथमसम्यक्त्वलाभे वा अन्तरकरणव्यवस्थितस्य, सास्वादनमौपशमिकसम्यक्त्वाद्धायां व्यवस्थितस्य मिथ्यात्वं गन्तुमनसो मिथ्यात्वमनावस्य, क्षायोपशमिकं सम्यक्त्वपुद्गलान् वेदयमानस्य, वेदकं दर्शनत्रिक क्षपयतश्चरमग्राससम्यक्त्वाणुवेदनस्वभावं, क्षायिक दर्शनत्रिकक्षयनिष्पन्नं शुद्धात्मस्वभावरुचिरूपं, अथवा त्रिविध-क्षायिकमौपशमिकं क्षायिकं च, सास्वादनस्यौपशमिके वेदकस्य च क्षायोपशमिके अन्तर्भावविवक्षणात्, यदिवा त्रिविधमेवं-कारकं रोचकं दीपकं च, तत्र यस्मिन् सम्यक्त्वे सति सदनुष्ठानं श्रद्धत्ते सम्यक् करोति (च, करोति) सदनुष्ठानमिति कारक, यत्तु सदनुष्ठानं रोचयत्येव केवलं न पुनः कारवति तत् रोचकं, यत् स्वयं तत्त्वश्रद्धान (हीन) एव मिथ्यादृष्टिः परस्य धर्मकथादिभिस्तत्त्वश्रद्धानं दीपयति-उत्पादयति तस्य परिणामविशेषः कारणे कार्योपचारात् सम्यक्त्वं दीपकमुच्यते, उक्तं च-"सयमिह मिच्छद्दिट्ठी धम्मकहाईहिं दीवै परस्स । सम्मत्तमिणं दीवग कार्न्न्क्ज्जोव्यारातो॥1॥" श्रुतसामायिकं त्रिविधं, तद्यथा-सूत्रमर्थ-10 स्तदुभयं च, अक्षरानक्षरादिभेदादनेकविधं वा, चारित्रसामायिकं त्रिविध-क्षाविकमौपशमिकं बायोपशमिकं च, तत्र क्षीणमोहादेः क्षायिकम् , उपशान्तमोहस्यौपशमिक, प्रमत्तसंयतादीनां क्षायोपशमिकं, अथवा पञ्चविर्व-सामायिकं chedopa Jain Education Interational For Private & Personal use only Page #274 -------------------------------------------------------------------------- ________________ h श्रीआव- स्थाप्यं परिहारविशुद्धिक सूक्ष्मसम्परायं यथाख्यातं च, अथवा गृहीताशेषविकल्पं द्विविधर्म-अगारसामायिकमनगार- सामायिक श्यक मल च, तथा चाह-दुविहं चेव चरितं अगारमणगारियं चेव ॥ 796 ॥ सामायिक द्विविधमेव-द्विभेदमेव मूलभेदेनहातिविधया वृत्तीचारित्रं-चारित्रसामायिकम् , अगाः-वृक्षास्तैः कृतत्वाद् आ समन्तात् राजते इति अगारं-गृहं, 'क्वचिदिति (ड) नितिद्वार उपोद्घाते प्रत्ययः, तदस्यास्तीति 'अनादिभ्य' इति मत्वर्थीयोऽकारप्रत्ययः, अगारो-गृही तस्मिन् भत्रमागारिकम् , अध्यात्मादिभ्य इतीकण् प्रत्ययः, इदं चानेकभेदं, देशविरतेश्चित्ररूपत्वात् , अनगार:-साधुः, न विद्यते वस्वामिभावेनागारमस्येति ॥ 434 ॥ व्युत्पत्तः, तस्मिन् भवमानगारिकं चैव, पूर्ववदिकण्प्रत्ययः, आह-सम्यक्त्वसामायिकश्रुतसामायिके विहाय चारित्र सामायिकस्य साक्षाद्भेदाभिधानं किमर्थम् , उच्यते, तस्मिन् सति तयोर्नियमेन भाव इति ख्यापनार्थ, यद्वा चरमत्वादस्य यथा भेद उक्तः तथा शेषयोरपि वाच्य इति ज्ञापनार्थ । साम्प्रतं मूलभाष्यकारः श्रुतसामायिकमध्ययनरूपत्वात् ब्याचिख्यासुस्तस्य भेदानाहहै। अज्झयणपि य तिविहं सुत्ते अत्थे (य) तदुभए चेव्। सेसेसुवि अज्झयणेसु होइ एसेव निजुत्ती॥150॥ (भाष्य) अध्ययनमपि च त्रिविधं-सूत्रविषयमर्थविषयं तदुभयविषयं च, अपिशब्दात् सम्यक्त्वसामायिकमप्यौपशमिकादिभे- 43 ॥ दात् त्रिविधमिति ॥ प्रक्रान्तोपोद्घातनियुक्तरशेषाध्ययनव्यापितां दर्शयति- शेषेष्वपि चतुर्विशतिस्तवादिष्वन्येप्वध्य4.यनेषु भवत्येषेव-उद्देशनिर्देशादिका निरुतिपर्यवसाना नियुक्तिः । आह-अशेषद्वारपरिसमाप्तावतिदेशो न्याय्यः, kimartha RAGAOKS Jain Education Inters M w.jainelibrary.org Page #275 -------------------------------------------------------------------------- ________________ BOORNAKANGAROKARAN hai अपान्तरालेऽभिहितः ?, उच्यते, मध्यग्रहणे आद्यन्तयोर्ग्रहणं भवतीति न्यायप्रदर्शनार्थ, गतं कतिविधमिति द्वारम् , इदानीं कस्येति द्वारावसरः, तत्र यस्य तद्भवति तदभिधित्सुराहजस्स सामाणिओ अप्पा, संजमे नियमे तवे । तस्स सामाइयं होइ, ई केव्लिभासिअण्॥796॥ यस्य साधोरात्मा-जीवः, 'सामाणिओऽत्ति समानीतः-सकारस्य सूत्रे दीर्घः प्राकृतत्वात् , सम्यक् सन्निहितीकृतः, स्ववीर्योल्लासविशेषेणेति गम्यते, व समानीत इत्याह-संयमे-मूलगुणेषु नियम-उत्तरगुणेषु तपसि-द्वादशप्रकारेऽनश6 नादिलक्षणे, तस्यैवंभूतस्याप्रमादिनः सामायिक भवति, इतिशब्दः परिसमाप्त्यर्थः, एतेषु त्रिषु संयमादिषु ( समाहितस्य ) सम्पूर्ण सामायिक भवतीति केवलिभिः-सर्वज्ञैर्भाषितम् ॥ जो समो सवभूएसुं, तसेसु थावरेसु य । तस्स सामाइ होइ, ई केवलिभासि ॥ 797 ॥ यः समो-मध्यस्थः आत्मा, त(स्व)मिव परं पश्यतीति भावः, सर्वभूतेषु-सर्वेषु प्राणिषु, तद्यथा-त्रसेषु-द्वीन्द्रियादिषु स्थावरेषु-पृथिव्यादिषु तस्य सामायिकं भवति, इति-एतावत् केवलिभिर्भाषितं ॥ सम्प्रति फलदर्शनद्वारेणास्य करणविधानं प्रतिपादयन्नाह सावजजोगप्परिवजणहा, सामाइअं केवलिअं पसत्थं । गिहत्थधम्मा परमंति नचा, कुजा बुहो आयहिअं परत्था । / 798 ॥ सावधयोगपरिवर्जनार्थ सामायिक केवलिकमिति-पूर्ण प्रशस्तं-पवित्रम् , आत्मनः पवित्रीकरणात् , तथा गृहस्थधर्मात् Jain Education Inte For Private & Personal use only A w.jainelibrary.org Page #276 -------------------------------------------------------------------------- ________________ श्रीआव- परम-प्रधानं ज्येष्ठमित्येतत् ज्ञात्वा कुर्यात् बुधो-विद्वान् आत्महितम्-आत्मोपकारकम् , एतदेव परिपूर्ण सामायिक, किम- सामायिके श्यक मल- पार्थमित्याह-परार्थ' परो-मोक्षः, तस्याप्यपरस्य परस्याभावात् , तदर्थ, न तु सुरलोकाद्यवाप्त्यर्थ, अनेन निदानपरिहारमाह, कस्येति य. वृत्ती परिपूर्णसामायिककरणशक्त्यभावे गृहस्थोऽपि गृहस्थसामायिकं 'करेमि भंते ! सामाइयं सावज जोगं पचक्खामि जाव- द्वार उपोद्घाते नियम पजुवासामि दुविहं तिविहेणेऽत्येवं कुर्यात् , आह-तस्य सर्व त्रिविधं त्रिविधेन प्रत्याचक्षाणस्य को दोषः?, उच्यते, प्रवृत्तकारम्भानुमत्यनिवृत्त्या कारणसम्भव एव, तथापि तत्करणे भङ्गदोषः, तथा चाः॥435॥ | सबंति भाणिऊणं विरई खलु जस्स सविआ नत्थि । सो सबविरहवाई चुक्का देसं च सव्वं च ॥ 799 ॥ __'sarca'ti उपलक्षणमेतत् , तत एवं द्रष्टव्यं-सर्व सावा योग प्रत्याख्यामि त्रिविधं त्रिविधेनेत्येवं भाणिऊण-अभिधाय विरतिः-निवृत्तिः, खलु सर्वका-सर्वा नास्ति, प्रवृत्तकारम्भानुमतिसद्भावात् , स सर्वविरतिवादी 'चुक्का' इति भ्रश्यति 'देसं च सवं वेति प्राकृतत्वात् पञ्चम्यर्थे द्वितीया, देशविरतेः सर्वविरतेश्च, देशविरतेरनभ्युपगमात्, सर्वविरतेरकरणात्, दानन्वागमे गृहस्थस्यापि प्रत्याख्यानं त्रिविधं त्रिविधेनोकं, तथा च व्याख्याप्रज्ञप्तौ सूत्रं-'समणोवासगस्सणभंते ! पुवामेव थूले पाणाइवाए पच्चक्खाए भवति,सेणं पच्छा पच्चाइक्खमाणे किं कीरै?, गोयमा! तीयं पडिक्कमै जाव एगविहेण वा पडिक्कमई' इति, ततः कथं गृहस्थस्य सावधयोगानुमतिप्रत्याख्यानप्रतिषेधः, उच्यते, यदिदं सूत्रे गृहस्थस्यापि त्रिविधं विविधेना ॥ 435 ॥ प्रत्याख्यानं तत् स्थूलप्राणातिपातमृषांवादादिविषयं द्रष्टव्यं, यथा कोऽपि सिंहसरभगजादीनां वधं कन्यादिविषयमलीक त्रिविधं त्रिविधेन प्रत्याख्यातीति, न पुनःसामान्येन सावद्ययोगविनयं, प्रवृत्तकारम्भानुमतेरवश्यंभावात्, tato na kazci CALCURROCAL www.ainelibrary.org Jain Education Interational Page #277 -------------------------------------------------------------------------- ________________ द्विरोधः, उक्तं च-"ननु तिविहंतिविहेणं पच्चक्खाणं सुर्यमि गिहिन्नोऽवि|त्ण् थूलवहादीणं न सबसावजजोगाणं ॥ 1 ॥ " (वि. 2686) अपिच-यत्किश्चिदप्रयोजनं काकमांसादिकं यदपि चाप्राप्यं मनुष्यक्षेत्राहिईन्तिदन्तचित्रकचर्मादिक तद्विशेषितं वस्त्वधिकृत्य यदि त्रिविधं त्रिविधेनापि प्रत्याचष्टे तथापि न कश्चिद्दोषः, यथा स्वयंभूरमणसमुद्रादिमत्स्या ंमया न हन्तव्याः त्रिविधं त्रिविधेनेति प्रत्याचक्षाणस्य, यदिदा यो व्रतं प्रतिपत्तुकामः पुत्रसन्तत्यादिनिमित्तं विलम्ब कुर्व|न्नेकादशीप्रतिमा प्रतिपद्यते तत्समात्यनन्तरं चावश्यमेव व्रतं ग्रहीष्यति स त्रिविधं त्रिविधेनापि सर्वसावद्ययोगप्रत्याख्यानं कुर्वाणो न दोषभाग् भवति, ये पुनः पूर्वारब्धानुज्झितसावद्यकर्मसन्तानः सन् सामायिकं करोति स त्रिविधं त्रिविधेन प्रत्याख्यानं कर्तुं न शक्नोति, तदनुमतिपरिणतेनिवर्तयितुमशक्यत्वात् , आह च भाष्यकृत्-"जै किंचिदप्पओयणमप्पप्पं वा विसेसि वत्थु । पच्चक्खेज न दोसो सयंभुरमणाइमच्छव ॥1॥जो वा निक्खमिउमणो पडिमं पुत्ताइसंततिनिमित्तं । पडिवजेज तओ वा करेज तिविहंपि तिविहेणं ॥ 2 ॥ जो पुण पुवार्द्धान्नुज्झिय्साव्ज्ज्क्म्म्स्ण्तान्नो। तदणुमैपरिणतिं सो न तरै सहसा नियत्तेउ ॥ 3 ॥ " मिति (विशे. 2687-9) यद्यपि च गृहस्थस्य सामायिक कुर्वतो न त्रिविधं त्रिविधेन प्रत्याख्यानं तथापि तद् गृहस्थेन परलोकार्थिना गृहस्थसामायिकमवश्यं कर्त्तव्यं, तस्यापि |विशिष्टफलसाधकत्वात् , तथा चाह नियुक्तिकृत् सामाइअम्मि उकए समणो इव सावओ हवै जम्हा । एएण कारणेणं बहुसो सामाइअंकुज्जा ॥ 801 ॥ सामायिके, तुशब्द एवकारार्थः, "तुः स्याद्भेदेऽवधारणे" इति वचनात् , सामायिके एव कृते सति यस्मात् श्रावकः MARRERANCE या चाह नियुक्तिवै ज्म्हा। सामायिके eva Jain Education Intematon Page #278 -------------------------------------------------------------------------- ________________ श्रीआवश्यक मलय. वृत्ती उपोद्घाते ॥ 436 ॥ KARNE श्रमण इव भवति, प्रायोऽशुभयोगरहिततया श्रमण इव वहुतरकर्मनिर्जरको भवतीति भावः, अनेन कारणेन बहुशः-18सामायिक अनेकवारं सामायिकं कुर्यात् इति गाथार्थः ॥ किंच ककिमिति जीवो पमायबहुलो बहुसोविय बहुविहेसु अत्थेसुण्। एएण कारणणं बहुसो सामाइयं कुजा ॥ 802 ॥ द्वारे जीवः प्रमादबहुल: बहुशः-अनेकधापि च बहुविधेषु अर्थेपु-शब्दादिषु, प्रमादवांश्च एकान्तेनाशुभवन्धक एव, अत:अनेन कारणेन तत्परिजिहीर्षया बहुशः सामायिकं कुर्यात्, मध्यस्थो भूयादिति गाथार्थः । सामायिकं च मध्यस्थस्य । / सामायिकवतो लक्षणमाह जो नवि वहद रागे नवि दोसे दुण्ह मज्झयारम्मि । सो होइ उ मज्झत्थो सेसा सवे अमज्झत्था ॥ 8.3 ॥ यो नापि वर्तते रागे, नापि द्वेष, किन्तु द्वयोरपि-रागद्वेषयोः मध्यकारे-मध्ये, कारशब्दस्य प्राकृतलक्षणवशतः स्वार्थे उत्पन्नत्वात् , अपान्तराले इत्यर्थः, स भवति मध्यस्थः, मध्ये तिष्ठतीति मध्यस्थः-रागद्वेषापान्तरालवी, शेषाः सर्वे अम-18 | ध्य्स्थाः॥ गतं कस्येति द्वारम् , अधुना क किं सामायिकमिति प्ररूपयितुकामो द्वारगाथात्रयमाह खित्त दिसा काल गहभविअसनि ऊसास दिहि आहारे। पञ्चत्त सुत्त जम्म ठिई वेअसन्ना कसाया53 804 नाणे जोगुवओगे सरीर संठाण संघयण माणे । लेसा परिणामे वेअणा समुग्धाय कम्मे य ॥ 805 ॥ ॥ 433 // निधिह्न्न्मुब्। आसवकरणे तहा अलंकारे । सयणासणठाणत्थे चंकम्मते अ किं कहि ॥ 806 ॥ आसां समुदायार्थः क्षेत्रदिकालगतिभव्यसंज्ञिउच्छासदृष्टिआहारकानङ्गीकृत्यालोचनीयम् , क किं सामायिकमिति Jain Education Inte For Private & Personal use only R w.jainelibrary.org Page #279 -------------------------------------------------------------------------- ________________ योगः, तथा पर्याप्त सुप्तजन्मस्थितिवेदसंज्ञाकषायायुषि च, तथा ज्ञान योगोपयोगी शरीरसंस्थानसंहननमानानि लेश्याः परिणाम वेदनां समुद्घातकर्म च, क्रियायोजना पूर्ववत्, तथा निर्वेष्टनोदत्तने आश्रवं करणानि तथा अलङ्कारान् तथा शयनासनस्थानचकमतश्चाश्रित्य पर्वालोचनीयम्, क कि सामायिकमिति । अवयवार्थ तु प्रतिद्वारं स्वयमेव वक्ष्यति-तत्रो लोकादिक्षेत्रमङ्गीकृत्य सम्यक्त्वादिसामायिका दीनां लाभादिभावमभिषित्सुराह। सम्म-सुआणं लंभो उहुंच अहो य तिरियलोए य । विरई मणुस्सलोए दिरयाविरई अतिरिएम ॥ 807 ॥ सम्यक्त्वश्रुतसामायिकयोर्लाभ:-प्राप्तिः, 'उहुंचेऽति ऊर्ध्वलोके च 'अहे यत्ति अधोलोके च तिर्यग्लोके च, इयमत्र भावना-उर्वलोके मेरुसुरलोकादिषु ये सम्यक्त्वं प्रतिपद्यन्ते तेषां श्रुताज्ञानमपि तदैव सम्यक्श्रुतरूपतया परिणमते इति द्वयोरपि सामायिकयोस्तत्र लाभसम्भवः, एवमधोलोकेऽपि महाविदेहगताधोलौकिकग्रामेषु नरकेषु च निसर्गतोऽधिगमाद्वा सम्यक्त्वं प्रतिपद्यमानानां द्वयलाभो भावनीयः, एवं तिर्यग्लोकेऽपि, 'विरई मणुस्सलोगेऽत्ति अत्र विरतिशब्देन सर्वविरतिसामायिकं गृह्यते, तच्च लाभापेक्षया मनुष्यलोके एव, नान्यत्र, मनुष्या एवास्य प्रतिपचारः, न शेषा जन्तव इति भावना, क्षेत्रनियमं तु विशिष्टश्रुतविदो नाभिहितवन्तः, सम्भावयामः ततस्त्रिष्वपि लोकेषु, मेरावपि कथासु प्रव्रज्याप्रतिपतिश्रवणात्, 'विरयाविरई य tiriema'tti विरताविरतिश्च देशविरतिसामायिकलक्षणा लाभविचारेऽपि-1* शब्दस्य गम्यमानत्वात् तिर्यक्ष्वपि भवति मनुष्येषु च । पुबपडिवन्नतो पुण तीमुवि लोगेसु नियमतो तिण्डं । चरणस्स दोसु नियमा भयणिज्जा उडलोगम्मि ॥ 808 ॥ X w Jain Education .jainelibrary.org Page #280 -------------------------------------------------------------------------- ________________ श्रीआव- त्रयाणां-सम्यक्त्वसामायिकदेशविरतिसर्वविरतिसामायिकानां पूर्वप्रतिपन्नकाः पुनर्नियमेन त्रिष्वपि लोकेषु विद्यन्ते, दिग्द्वारं कामदापण्डकवनादिष्वपि देशविरतानां तिरश्चां सम्भवात्, चरणस्य-विरतिसामायिकस्य द्वयोः-अधोलोकतिर्यग्लोकयोः य. वृत्ती नियमात्-नियमेन पूर्वप्रतिपन्नाः, भजनीयाः पुनरू लोके, कदाचिद् भवन्ति कदाचिन्नेति भावः, गतं क्षेत्रद्वारम् । उपोद्घाते अधुना दिग्द्वारमभिघित्सुर्दिस्वरूपप्रतिपादनार्थमाह-. नाम ठवणा दविए खित्तदिसा तावखित्त प्न्न्वे। 1437 ॥ सत्तमिआ भाव दिसा सा होअट्ठारसविहा उ (परूवणा तस्स काय्द्या)॥809॥ नामदिकू स्थापनादिक् द्रव्यदिक् क्षेत्रदिक् तापक्षेत्रदिक् प्रज्ञापकदिक् सप्तमी भावदिक, तस्य नामस्थापना (दि) दिक्सप्त* कस्य प्ररूपणा कर्त्तव्या, पाठान्तरं 'सत्तमिया भावदिसा सा होइट्ठारसविहा u' सप्तमी भावदिक सा भवत्यष्टादशविधैवेति । तत्र नामस्थापने क्षुण्णे, द्रव्यदिवस्वरूपप्रकटनार्थमाह-तेरसपएसियं खलु तावइएसुं भवे पएसेसुं । जं दवं ओगाई जहन्नगं तं दसदिसागं ॥ 1 ॥ (विशे. 2698 आचा. नि. 41) द्रव्यमेव च दशदिगुत्थापनहेतुत्वादिक द्रव्यदिक, तच्च द्विधा-जघन्यत उत्कर्षतश्च, तत्र त्रयोदशप्रदेशिकं-त्रयोदशप्रदेशवत्, तावत्सु-त्रयोदशसु प्रदेशेषु यद्रव्यमवगाढं भवति तत् जघ-* न्यतो दशदिक्प्रभवं, तच्चैवम्-एकैकः प्रदेशो विदिक्षु, एते चत्वारः,मध्ये त्वेक इत्येते पञ्च, तथा चतसृषु दिक्ष्वायतावस्थितौ स्वता । ॥ 437 ॥ द्वौ द्वाविति, स्थापना-'एकेको विदिसासुं, मज्झे य, दिसासु आयया दो दो' इति, उत्कर्षतस्त्वनन्तप्रदेशात्मक, सातदपि च क्षेत्रमधिकृस्य जघन्यतस्त्रयोदशप्रदेशावगाहम्, एकैकस्मिन्नाकाशप्रदेशे ब्यणुकादीनामनन्ताणुकपर्व SAMACHAR SAGE Jan Education inte arjainelibrary.org Page #281 -------------------------------------------------------------------------- ________________ न्तानां स्कन्धानामवगाहेऽपि अधिकृतत्रयोदशप्रदेशावगाढस्कन्धत्वपरिणाममापन्नानामवगाहनासम्भवात्, उत्कर्षतस्त्वसैरूयातप्रदेशावगाढमिति । सम्प्रति क्षेत्रदिकूप्रतिपादनार्थ रुचकवक्तव्यतामाह अहपएसोरुभगो तिरिअंलोगस्स म्ज्झ्यार्म्मि। एस पभवो दिसाणं एसेव भवे अन्नुदिसान्न्ण्॥1॥(आचा.42) तिर्यग्लोकस्य मध्यकारे-मध्येऽष्टप्रदेशक:-अष्टनभःप्रदेशात्मको रुचका, तथाहि-तिर्यग्लोकस्य मध्यभागे आयामविष्कम्भाभ्यां रजुप्रमाणौ सर्वप्रतराणां क्षुल्लको द्वौ नभम्प्रदेशप्रतरौ, तयोश्च मेरुमध्यप्रदेशे मध्यं, तत्र च मध्ये उपरितनप्रतरस्य% ये चत्वारो नभ-प्रदेशा ये चाधस्तनस्य चत्वारस्तेषामष्टानामपि गोस्तनाकाररूपतया व्यवस्थितानामाकाशप्रदेशानां समये रुचक इति परिभाषेति, एष रुचको दिशां-क्षेत्रदिशांपूर्वादीनांप्रभव:-उत्पत्तिकारणम्, एष एव च भवति प्रभवोऽनुदिशाक्षेत्रविदिशामाग्नेय्यादीनामिति ॥ सम्प्रत्यस्माच्च रुचकादिशो विदिशश्च यथा भवन्ति तथा प्रतिपादयन्नाहदुपएसाइ दुरुत्तर एगपएसा अणुत्तरा चेव्। चौरो चौरोय दिसा चौराइ अणुत्तरा दुन्नि॥(आचा. नि.43) द सगडुद्धिसंठिआओ महादिसाओ हवंति चत्तारि । मुत्तावली अचौरो दो चेव य hu~ti रुअग्निभा॥ (आचा. नि. 44) तस्मात् यथोक्तरूपात् रुचकात् बहिश्चतसृष्वपि दिक्षु प्रत्येकमादौ द्वौ द्वौ नभ प्रदेशौ भवतः, तदांतश्चत्वारश्चत्वारः, तेषामपि पुरतः षट् षद् , ततोऽप्यग्रतोऽष्टावष्टावित्येवं द्वाभ्यां प्रदेशाभ्यामारम्य धुत्तरवृद्धिःप्रत्येकं चतसृष्वपि दिक्षु परिभावनीया, तथा चाह-दुपएसाइ दुरुत्तर' अत्र 'चौरों' इति सम्बन्धः, चतस्रः पूर्वादिका महादिशो द्विप्रदेशादयो RAASE For Private & Personal use only Page #282 -------------------------------------------------------------------------- ________________ X श्रीआव- मूले, प्रत्येक यथोत्तरं द्विद्विप्रदेशवृद्धयः, अत एवैताः संस्थानतः चिन्त्यमानाः शकटोद्धिसंस्थाना प्रतिपत्तव्याः, दिग्द्वारं श्यक मल- 'एगपएसा अणुत्तरा चेव' अत्र 'चौरो य' इति द्वितीयपदेन सम्बन्धः, चतस्रः-आग्नेय्यादिका दिशो, विदिशामपि य. वृत्तौ दिक्त्वाव्यभिचारात् उभयत्रापि सामान्येन दिसा इत्युक्तं, एकप्रदेशाः पूर्वादिमहादिशां चतसृणां चतुर्वन्तरालकोणेषु .उपोद्घाते एकैकनभम्पदेशनिष्पन्ना अनुत्तरा-यथोत्तरं वृद्धिरहिताः, अत एवैताः संस्थानतः परिभाव्यमाना मुक्तावलीसंस्थिताः, 'चौरादि अणुत्तरा दोन्नि' इति द्वे ऊचाधोदिशौ चतुरादिके अनुत्तरे, तथाहि-ऊर्व चतुरो नभःप्रदेशानादौ कृत्वा ॥ 438 ॥ यथोत्तरं वृद्धिरहितत्वात् चतुष्पदेशिकैव रुचकनिभा चतुरस्रदण्डाकारा एका दिग्भवति, अधोऽप्येवंप्रकारा द्वितीयेति ॥ सम्पत्येता एव संस्थानतो निरूपयति-चतस्रः पूर्वादिका महादिशो भवन्ति शकटोद्धिसंस्थिताः, प्रदेशयादारभ्य यथोत्तरं प्रदेशद्विकवृद्धिभावात् , तथा चतस्रः-आग्नेय्यादिका विदिशो मुक्कावल्य इव मुक्तावल्यः, मुक्तावलीसंस्थानसं-12 स्थिता इत्यर्थः, एकैकनभः प्रदेशनिष्पन्नत्वात्, तथा द्वे ऊवाधोदिशौ भवतो रुचकनिभे, चतुष्प्रदेशनिष्पन्नत्वात्, अत्र स्थापना ॥ आसां च दशानामपि दिशां नामानि प्रतिपादयन्नाह-इंदग्गेई जम्मा य नेरई वारुणी अवायवा । सोमा ईसाणाविअ विमला य तमा य बोद्धवा ॥ (आचा. नि. 43) या रुचकात् विजयद्वारानुसारेण विनिर्गता दिक सा ऐन्द्री नामा, पूर्वेत्यर्थः, अस्या अनन्तरं वामपा आग्नेयी, तस्या अपि तथैवानन्तरं याम्या, ततो नैरृती, तदनन्तरं वारुणी, तितो वायव्या, ततः सोमा, उत्तरा इत्यर्थः, तदनन्तरमीशानी, एता अष्टावपि तिर्यग्दिशाः, तत्रापि पूर्वा याम्या वारुणी, सोमेति महादिशा, रुचकादूलविनिर्गता विमला, अधःप्रयायिनी तामसी, तथा चैतदेव व्याख्यानमाह-इंदा ya vijaya RMANCHCRACANCCOM Jain Education liten For Private & Personal use only G w.jainelibrary.org Page #283 -------------------------------------------------------------------------- ________________ COCCALCCCCCCCCCA-90% हाराणुसारओसेसया प्याहिन्नो। अट्ठ य तिरियदिसाओ उहूं विमला तमा वाऽहो॥1॥ऐन्द्री दिक् विजयद्वारानुसारतः प्रतिपत्तव्या, यत्र विजयद्वारं साऐन्द्रीति भावार्थः, शेषाः सप्त ऐशानीपर्यन्तास्तस्याः प्रदक्षिणात:-प्रादक्षिण्येन बोद्धव्याः, ताश्च तथैव प्राग्भाविताः, एताश्चाष्टावपि रुचकात् (तिर्यक) प्रव्यूढत्वात् तिर्यग्दिश इति व्यवहियन्ते, रुचकादू प्रवृत्ता विमला, रुचकस्याधः प्रवृत्ता तमा इति । उक्ता क्षेत्रदिक, सम्प्रति तापक्षेत्रदिकू वक्तव्या, तत्र तपनं तापः सूर्यकिरणस्पर्शाजनितःप्रकाशात्मकः परितापः तदुपलक्षित क्षेत्रं तापक्षेत्रं तदेव दिक्, अथवा तापयतीति तापः-सविता तदनुसारेण क्षेत्रात्मिका दिक्तापक्षेत्रदिकू, सा च सूर्यायत्तत्वादनियता, तथा चाह-जेसिं जत्तो सूरो उदेइ तेसिं तई हवै पुवा । तावक्खित्तदिसाओ पयाहिणं सेसयाओसि ||||(आचा.नि.41) येषां-भरतादिक्षेत्रनिवासिनां मनुष्याणां यतो-यस्यां दिशि सूर्य उदेति-उद्गच्छति सा तेषां पूर्वा भवति, पूर्वेति व्यवहियते, तासां चैवमनियतानां पूर्वदिशां प्रदक्षिणं-प्रादक्षिण्येन शेषा अपिआग्नेय्यादिकास्तापक्षेत्रदिशः प्रतिपत्तव्याः, एवं च सति सर्वेषामपि भरतैरावतपूर्वविदेहापरविदेहवास्तव्यानां मनुष्याणां । मेरुरुत्तरतो लवणसमुद्रो दक्षिणतः, उक्का तापक्षेत्रदिक, साम्प्रतं प्रज्ञापकदिग वाच्या, तत्र प्रज्ञापयति-सूत्रार्थ प्ररूपयति शिष्येभ्य इति प्रज्ञापको-व्याख्याता तदाश्रयेण दिक् प्रज्ञापकदिक, तत्स्वरूपनिरूपणार्थमाह-पन्नवओ जयभिमुहो सा पुवा सेसिआ प्याहिन्नो। tasseva'NugantabA अग्गेआई दिसा निय्मा॥1॥ प्रज्ञापको यस्या दिशोऽभिमुखस्तिष्ठति सा पूर्वा, शेषास्त्वाग्नेय्यादिका दिशो नियमात् तस्यैव प्रज्ञापकस्य प्र्द्क्स्सिन्नात्ः-प्राद्क्स्सिन्न्येनानुग्न्त्व्याः। उक्का प्रज्ञापकदिक, सम्प्रति भावदिगु वक्तव्या, सा चाष्टादशविधा, दिश्यते अयममुकासंसारीति यया सा दिक् भावः-पृथिवीत्वादिलक्षणः पर्यायः sa mA.sU.74 Jain Education in For Private & Personal use only ( ww.jainelibrary.org Page #284 -------------------------------------------------------------------------- ________________ श्रीआवैयक मल ॥ 439 ॥ एव दिक् भावदिक् सा च यथा भवत्यष्टादशविधा तथा प्रतिपादयति- पुढवि-दल- जळण - वाया मूल-संघ -म- पोर बीआय । बि-ति-चर- पंचिंदिय तिरिय नारया देवसंघाया ॥ 1 ॥ संमुच्छिमकम्माकम्मभूमिग नरा तहंतरद्दीवा । भावदियः वृत्ती- OM सा दिस्सइ जं संसारी निययमे आहिं ॥ 2 ॥ ( आचा. नि. ) पृथिवी - मृत्तिका, जलम् - आपः, ज्वलनो - वैश्वानरः, वातः पवनः, उपोद्घाते * 'मृलखंधग्गपोरबीया य' इति बीजशब्दस्य प्रत्येकमभिसम्बन्धात् मूलबीजाः स्कन्धबीजा अग्रबीजाः पर्वबीजा इति द्रष्टव्यं, तत्र मूलं बीजं येषां ते मूलवीजा:- उत्पलकन्दादयः, स्कन्धो बीजं येषां ते स्कन्धबीजाः - शलक्यादयः, अनं बीजं येषां ते अग्रबीजा:- कोरण्टकादयः, पर्व बीजं येषां ते पर्वबीजा: - इक्ष्वादयः, द्वीन्द्रिया- कृम्यादयः, त्रीन्द्रियाः- कीटिकादयः, चतुरि न्द्रिया-भ्रमरादयः, पश्चेन्द्रियाः - तिर्यञ्चः सिंहसरभगोमहिष्यजादयः, नारका - रत्नप्रभापृथिवीनारकादयः, देवसङ्घाताभवनपत्यादयः, नराश्चतुर्विधाः, तद्यथा - सम्मूच्छिमाः कर्म्मभूमका अकर्म्मभूमकास्तथा आन्तरद्वीपाः, तत्र सम्मूच्छिमा- वान्तादिसमुद्भवाः, कर्म्मभूमकाः - पञ्चदशकर्म्मभूमिजाताः, अकर्म्मभूमकाः - त्रिंशदकर्मभूमिजाताः (अन्तरद्वीपकाः ) पटूपश्चाशत्यन्तरद्वीपेषु जाताः, एवमेता अष्टादशभेदा भावतः - पृथिव्यादिपर्यायतो दिशो भावदिशः, कस्मात् दिक्त्वमेतासामत आह-यत: - यस्मात् संसारी नियतम् - अवश्यंभावेन एताभिर्दिश्यते - अपदिश्यते तत एता दिशः ॥ इह नामस्थापनाद्रव्य दिग्भिरनधिकार एव, शेषासु यथासम्भवं सामायिकस्य प्रतिपद्यमानकः पूर्वप्रतिपन्नो वा वाच्यः, तथा चाह चूर्णिकृत् - " एत्थं पुण चौहिं दिसाहिं अहिगारो - खेचदिसतावखेत्तपन्नवगं भावदिसाहिं, नामादी तिनि parUvaNAnimittaM"ti // तत्र क्षेत्रदिशोऽधिकृत्य तावदाह Jain Education le sAmAyike ka kimi तिद्वारे दिग्द्वारं ॥ 439 ॥ ww.jainelibrary.org Page #285 -------------------------------------------------------------------------- ________________ पुवाइआसु महादिसासु पडिवजमाणओ होइ । पुषपडिवनओ पुण अन्नयरीए दिसाए u॥10॥ पूर्वादिकासु क्षेत्रतो महादिक्षु विवक्षिते काले सर्वेषामपि सामायिकानां प्रतिपद्यमानको भवति, न न भवति, तत्सम्भवस्त्वस्ति, न पुनर्भवत्येव, कदाचित्तस्य तास्वभवनात्, पूर्वप्रतिपन्नः पुनश्चतुर्णामपि सामायिकानामन्यतरस्यां दिशि भवत्येव, पुन शब्दस्यैवकारार्घत्वात्, न पुनर्न भवति, एतदपि सामान्येनोक, विशेषतस्त्वेवमवंगन्तव्यम्-त्रयाणां सम्यक्त्वसामायिकश्रुतसामायिकदेशविरतिसामायिकानां चतसृष्वपि पूर्वादिकासु महादिक्षु नियमेन पूर्वप्रतिपन्नकोऽस्ति, सर्वविरतिसामायिकस्य तु पूर्वापरदिशोर्नियमेन, दक्षिणोत्तरयोस्तु भजनया,एकान्तदुष्पमादिकाले भरतैरावतेषु सर्वविरतेरुच्छेदात, विदिक्षु पुनश्चतसृष्वपि तथा ऊर्ध्वाधोदिगद्वये च चतुर्णामपि सामायिकानां न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानका, ताखेकप्रादेशिकत्वेन चतुष्प्रादेशिकत्वेन च जीवावगाहनानामसम्भवात् , स्पर्शनामात्रं भवेदपि पुनः, तथा चाह भाष्यकार:"छिन्नावलिरुअगागीदिसासु सामाइयं न जं तासु । सुद्धासु नावगाहै जीवो ताओ पुण फुसिज्जा||||" (वि. 270) तापक्षेत्रप्रज्ञापकदिशावधिकृत्याह-अट्ठसु चउण्ह नियमा पुवपवन्नो उदोसुदुण्हेव । दुण्ह उ पुवपवन्नो सिअनन्नो तावपन्नवए ॥ 2 ॥ तापक्षेत्रविषये प्रज्ञापकविषये च पुनरष्टसु पूर्वादिकासु दिक्षु चतुर्णामपि समायिकानां नियमात् पूर्वप्रतिपन्नोऽस्ति, प्रति पद्यमानस्तु भाज्य:-कदाचिद्भवति कदाचिन्नेति, तथा दयो:-ऊर्ध्वाधोरूपयोदिशोःदयोः-सम्यक्त्वसामायिकश्रुतसामादिआयिकयोरेवं पूर्वप्रतिपन्नो नियमादस्ति, प्रतिपद्यमानकस्तुभाज्य इत्यर्थः, 'दोण्ह u' इत्यादि, द्वयोः पुनः देशविरतिसामायि-1 कसर्वविरतिसामायिकयोरूर्वाधोदिशोः स्यात्-भजनया पूर्वप्रतिपन्नः, कदाचिद्भवति कदाचिन्नेति, अन्यः पुनः pratipadya CADAKAMGESCAMERASAX For Private & Personal use only Page #286 -------------------------------------------------------------------------- ________________ श्रीआव मानकः सर्वथा नेति । भावदिशमधिकृत्याह-उभयाभावो पुढवाइएसु vigalesu hunja u pvnno| पंचिंदियतिरिएसुं नियमा सामायिके तिण्हं सिअ पवजे ॥ 1 ॥ नारगदेवाकम्मगांतरदीवेसु दुण्ह भ्य्न्नाओ। कम्मगनरेसु चउसुं मुच्छेसु य उभयपडिसेहो ॥ 2 ॥ 8 किमिय. वृत्ती पृथिव्यादिषु-पृथिव्यप्तेजोवायुमूलवीजस्कन्धवीजाग्रवीजपर्वबीजेषु उभयाभावः चतुर्णामपि सामायिकानां, न पूर्वप्रतिपन्नो है। मसामायिकाना, न पूर्वप्रातपन्नागातिद्वारे नि प्रतिपद्यमानकः, विकलेषु-द्वित्रिचतुरिन्द्रियेषु पूर्वप्रतिपन्नो भवेत् , 'व्याख्यानतो विशेषप्रतिपत्तिरिति सम्यक्त्वसाउपोद्घाते है मायिकश्रुतसामायिकयोः कदाचित्पूर्वप्रतिपन्नो भवेत् , सास्वादनसम्यक्त्ववतां तेषु मध्ये उत्पादसम्भवात् , प्रतिपद्यमान । दिग्द्वारं ॥ 44 ॥ कस्तु नोपपद्यते, उपदेशश्रवणादिसामग्ययोगात् , देशविरतिसर्व विरतिसामायिकयोः पुनर्न प्रतिपन्नो नापि प्रतिपद्यमानकः, पञ्चेन्द्रियतिर्यक्षु सर्वविरतिवर्जानां त्रयाणामपि सामायिकानां पूर्वप्रतिपन्नो नियमादस्ति, नापि प्रतिपद्यमानकः, तथा भव-12 स्वाभाव्यात्, नारके देवेष्वकर्मभूमिजान्तरद्वीपजमनुष्येषु च द्वयोः सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्नो नियमादस्ति, यः पुनः प्रपद्यते स प्रतिपद्यमानकः, स भजनया-स्यात् कदाचिद्विवक्षिते काले कदाचिन्नेतिभावः, इतरयोस्तु-देशविरतिसर्वविरतिसामायिकयोन प्रतिपद्यमानकस्तथास्वाभाव्यात् , कर्मजनरेषु-कर्मभूमिजमनुष्येषु चतुर्णामपि सामायिकानां पूर्वप्रतिपन्नोऽस्त्येव, प्रतिपद्यमानकस्तु भाज्यः, सम्मूच्छिमेषु तु मनुष्येषु चतुर्णामपि सामायिकानां विषये उभयप्रतिषेधो-4 पूर्वप्रतिपद्यमानो नापि प्रतिपद्यमानक इति भावः । गतं दिग्द्वारम् , इदानीं कालद्वारमभिधित्सुराह Haon sammattassa suassa ya पडिपत्ती छविहम्मि कालम्मि । विरई विरयाविरई पडिवजा दोसुतिसु वावि॥811॥ * इह कालः त्रिविधः, तद्यथा-उत्सर्पिणीकालः अवसर्पिणीकालः उभयाभावतोऽवस्थितश्च, तत्र भरतैरावतेषु pratyeka COMMONSORDSCAM Jain Education inte For Private & Personal use only Page #287 -------------------------------------------------------------------------- ________________ विंशतिसागरोपममानस्य कालचक्रस्य द्वौ मूलभेदौ-उत्सप्पिणीच अवसर्पिणीच, एकैका षड्विभागा, तत्रावसर्पिण्यां सुषम-1 सुषमाख्यःप्रवाहतश्चतुःसागरोपमकोटीकोटीप्रमाणः प्रथमः कालविभागः, द्वितीयः सुषमाख्यस्त्रिसागरोपमकोटीकोटीमानः, दिला तृतीयः सुषमदुष्षमाख्यः सागरोपमद्वयकोटीकोटीमानः, चतुर्थो दुष्षमसुषमाख्यो द्वाचत्वारिंशद्वर्षसहस्रन्यूनसागरोपमको टीकोटीमानः, पञ्चमो दुष्षमाख्य एकविंशतिवर्षसहस्रमानः, षष्ठो दुष्षमदुष्षमाख्यः, सोऽप्येकविंशतिवर्षसहस्रमानः, अय-1 मेव चोत्क्रमेणोत्सर्पिण्यामपि यथोत्तरसख्यः कालक्रमो वेदितव्यः, avsthitshcturvidhstdythaa-सुस्स्म्सुस्स्मासुख्प्र्तिभाग्ः। सुषमासुखप्रतिभागः सुषमदुष्पमासुखप्रतिभागः दुष्पमसुषमासुखप्रतिभागश्च, तत्र प्रथमो देवकुरूत्तरकुरुषु, द्वितीयो । हरिवर्षरम्यंकयोः, तृतीयो हैमवतहैरण्यवतयोः, चतुर्थो महाविदेहेषु, तत्रोत्सपिण्यामवसर्पिण्यां च प्रत्येकं पडिधेऽपि कालविभागे सम्यक्त्वस्य श्रुतस्य च द्वयोरप्यनयोः प्रतिपत्तिः सम्भवति, प्रतिपद्यमानकः सम्भवतीति भावः, स च प्रतिपद्यमानकः सुषमसुषमादिषु देशन्यूनपूर्वकोव्यायुःशेष एव प्रतिपद्यते, नाधिकायुःशेषः, उक्तं च चूर्णो-"सुसमसुसमादिसु पुचकोडिदेसूणाउसेसा paDivajaMti"tti, पूर्वप्रतिपन्नकास्त्वेतयोईयोरपि सामायिकयोर्विद्यन्ते एव, तथा विरतिसमग्रचारित्रलक्षणां विरताविरतिं-देशचारित्रात्मिकां प्रतिपद्यते कश्चिद् द्वयोः कालयोस्त्रिषु वा कालविभागेषु, इयमत्र भावना-उत्सर्पिण्यांद्वयोः दुष्षमसुषमायां सुषमदुष्षमायां च, अवसर्पिण्यां त्रिषु, तद्यथा-सुषमदुष्षमायां दुष्षमसुषमायां दुषमायां च, विवक्षिते काले सर्वविरतिसामायिकस्य देशविरतिसामायिकस्य च प्रतिपद्यमानकः कदाचिद्भवति कदाचिन्न, पूर्वप्रतिपन्नस्तु विद्यत एव, 'दोसुतिसु vAvI'tyatrApizabdaH सम्भावने, स चैतत् सम्भावयति-संहरणं प्रतीत्य पूर्वपतिप Jain Education Inter For Private & Personal use only jainelibrary.org Page #288 -------------------------------------------------------------------------- ________________ श्रीभाव- नकः सर्वकालेषु सम्भवति, प्रतिभागकालेषु त्रिषु सम्यक्त्वश्रुतयोः प्रतिपद्यमानको भजनया, पूर्वप्रतिपन्नस्तु नियमादस्ति, श्यक मल-चतुर्थे तु दुष्षममुषमासुखप्रतिभागे चतुर्विधस्यापि सामायिकस्य प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्तु विद्यत एव, बाह्यद्वीय0 वृत्तौ पसमुद्रेष्वपि कालरहितेषु सम्यक्त्व श्रुतदेश विरतिसामायिकानां प्रतिपद्यमानको भजनया, पूर्वप्रतिपन्नस्तु नियमादस्ति, सर्वविउपोद्घाते रतिसामायिकस्यापि नन्दीश्वरादौ विद्याचारणादिगमने पूर्वप्रतिपन्नकः स्म्भाव्नीय्ः। गतं कालद्वारम्, इदानीं गतिद्वारमाह ॥ 441 ॥ 46 सुविगईसु नियमा सम्मत्तसुअस्स होइ एडिवन्ती । मणुएसु होइ विरई विरयाविरई अ तिरिए ॥ 812 ॥ चतसृष्वपि गतिषु नारकतिर्यङ्नरामररूपासु सम्यक्त्व श्रुतसामायिकयोर्नियमात् प्रतिपत्तिर्भवति, न पुनर्न भवति, एवं निषेधपरं नियम ग्रहणं, न तु सदैव तत्प्रतिपत्तिरिति प्रतिपत्यर्थ, कदाचिदन्तरस्यापि तत्प्रतिपत्तेरिहैव वक्ष्यमाणत्वात्, अपिशब्दः पृथिव्यादिषु गत्यन्तर्गतेषु न भवत्यपीति सम्भावयति, पूर्वप्रतिपन्नस्तु सदैव लभ्यते, तथा मनुष्येषु प्रतिपत्ति5 मङ्गीकृत्य भवति विरतिः - समग्रचारित्रात्मिका, किमुक्तं भवति ? - मनुष्यगतौ सर्वविरतिसामायिकस्य प्रतिपद्यमानको भजनया सम्भवतीति, पूर्वप्रतिपन्नास्तु सदा संत्येव, विरताविरतिश्च- देशचारित्रात्मिका तिर्यक्षु प्रतिपत्तिमङ्गीकृत्य भवतीति वर्त्तते, अत्रापीयं भाषना-तिर्यग्गतावपि देशविरतिसामायिकस्य प्रतिपद्यमानको भजनया, पूर्वप्रतिपन्नस्तु नियमादस्ति । सम्प्रति भव्यद्वारं संज्ञिद्वारं च प्रतिपिपादयिषुराह - Jain Education Inte bhavasiddhio u जीवो पंडितज्जइ सो चउण्हमन्नयरं । पडिसेहो पुण अस्सन्निमीसए सन्नि पडिवजे ॥ 813 ॥ भवैः सिद्धिर्यस्यासौ भवसिद्धिको भव्यः, स चतुर्णामपि सम्यक्त्व सामायिकादीनामन्यतरत् एकं द्वे त्रीणि सर्वाणि वा सामायिके क किमि तिद्वारे कालद्वारं ॥ 441 ॥ Page #289 -------------------------------------------------------------------------- ________________ k%A4% आ आ प्रतिपद्यते, व्यवहारनयापेक्षयेत्यमुच्यते, नतु निश्रयता, केवलस्य सम्यक्त्वसामायिकस्य श्रुतसामाधिकस्य वा प्रतिपत्तेरसम्भवात् , तयोः परस्परमनुगतत्वात् , तत एवं प्रतिपत्तव्यम्-कदाचित्सम्यक्त्वश्रुतसामायिके प्रतिपद्यते कदाचिद्देशविरतिं कदाचित्सर्वविरतिमिति, इयमत्र भावना-भव्याश्चतुर्णामपि सामायिकानां यथायोग प्रतिपद्यमानका भजनया, पूर्वप्रतिपनास्तु चतुर्णामपि सदैव, एवं संयपि चतुणां सामायिकानां कदाचित्प्रतिपद्यते, तथा चाह-सन्नि पडिबजे इति अपिशब्दस्य गम्यमानत्वात् संश्यपि चतुर्णा सामायिकानामन्यतरत् विवक्षिते काले प्रतिपद्यते, भावना प्रागिव, पूर्वप्रतिपन्नकास्तु संज्ञिनश्चतुर्णामपि सामायिकानां यथायोग सदैव लभ्यन्ते, 'पडिसेहो पुण अस्सन्निमीसए' इति (प्रतिषेधः पुनः) पूर्वप्रतिपन्नान् प्रतिपद्यमानकांश्चाश्रित्य असंज्ञिमिश्रके-सिद्धे, यतोऽसौ न संज्ञी नाप्यसंज्ञी न भव्यो नाप्यभव्यः अतो मिश्रा, उपलक्षणमेतत् , अभव्ये च चतुर्णामपि सामायिकानां प्रतिषेधः, पुनःशब्दो विशेषणार्थः, स चैतद्विशिनष्टि-असंज्ञी सास्वादनसम्यक्त्वमाश्रित्य जन्मकाले सम्यक्त्वश्रुतसामायिकयोः पूर्वपतिपन्नो भवेत् , भवस्थकेवली मिश्रः सम्यक्त्वचारित्रसामायिकयोः सिद्धो मिश्रः सम्यक्त्वसामायिकस्य पूर्वप्रतिपनो नियमादस्तीति ॥ साम्प्रतमुच्छासद्वारं दृष्टिद्वारं च प्रतिपादयन्नाह- . ऊसासगनीसासग मीसय पडिसेह दविह प्द्दिव्न्नो। दिट्ठीइ दो नया खलु ववहारो निच्छओचेव ॥ 814 ॥ उच्छुसितीत्युच्छासकः, निःश्वसितीति निःश्वासका, आनप्राणपर्याप्तिपरिनिष्पन्न इत्यर्थः, स चतुर्णामपि सामायिकानां प्रतिपद्यमानकः सम्भवति, कदाचिद्भवति कदाचिन्नेति भावः, पूर्वप्रतिपन्नकस्तु नियमादस्त्येवेति वाक्यशेषः, "मीसे पडि-18 CRORCA+ NSAGAR Jain Education Internationa For Private & Personal use only Page #290 -------------------------------------------------------------------------- ________________ श्रीआव-18 सेह' इति मिशः खल्वानापानपर्याप्त्या अपर्याप्तो भण्यते, तत्र चतुर्णामपि सामायिकानां प्रतिपत्तिमङ्गीकृत्य प्रतिषेधः,18 किमि श्यक मल न मिश्रश्चतुणामपि सामायिकानां प्रतिपद्यमानकः सम्भवतीति भावः, 'दुविह पडिवन्नोत्ति स एव मिश्रो द्विविधस्य सा- सा य. वृत्ती मायिकस्य, सम्यक्त्वसामायिकस्य श्रुतसामायिकस्य चेत्यर्थः, प्रतिपन्न:-पूर्वप्रतिपन्नो देवादिर्जन्मकाले भवति, अथवा पवातिभव्यर उपोद्घाते मिश्रः-सिद्धः, तत्र चतुर्णामपि सामायिकानां प्रतिपद्यमानस्य प्रतिषेधः, सम्यक्त्वरहितानां तु त्रयाणां सामायिकानां पूर्व-18 प्रतिपन्नस्य च, 'दुविह paDivanna'tti अत्र मिश्रः शैलेशीगतोऽयोगिकेवली गृह्यते, तस्य शरीरव्यापाररहिततया उच्छास । शिरच्छ निःश्वासविकलत्वात्स द्विविधस्य सामायिकस्य-सम्यक्त्वचारित्रसामायिकरूपस्य पूर्व्प्र्तिप्न्नोवेदित्व्य्ः। दृष्टौ विचार्यमाणायां सदृष्ट्याहा ॥ 442 ॥ द्वौ नयौ खलु विचारको व्यवहारनयो निश्चयनयश्च, एवकारोऽवधारणे, एतावेव द्वौ, न शेषाविति, तत्राद्यो यथा मति-18 रकपर्याप्त ज्ञानविचारे अज्ञानी ज्ञानं प्रतिपद्यते इत्यभ्युपगतवान् तथेहापि सामायिकरहितः सामायिक प्रतिपद्यते, निश्चयनयस्तु द्वाराणि क्रियाकालनिष्ठाकालयोरभेदात् यथा ज्ञानी ज्ञानं प्रतिपद्यते इति प्रतिपन्नवान् तथा सामायिकवान् सामायिक प्रतिपद्यते इत्यपि । उक्ते उच्छासदृष्टिद्वारे, साम्प्रतमाहारकद्वारं पर्याप्तद्वारं च pratipipAdayiSurAha"AhArao उ जीवो पडिवजह सो चउण्हमन्नयरं । एमेव य पज्जत्तो सम्मत्तसुए सिया इअरो॥ 815 ॥ __ आहारयतीत्याहारकः, स चतुर्णा सामायिकानां प्राग्वदन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्तु सर्वेषामपि नियमादस्त्येव, ॥ 442 ॥ पद पर्याप्तीः परिसमाप्तवान् पर्याप्तः, सोऽप्येवमेव प्रतिपत्तव्यः, किमुक्तं भवति?-चतुर्णा सामायिकानामन्यतरत् सामायिक प्रतिपद्यमानः सम्भवति, पूर्वप्रतिप्पन्नस्तु चतुर्णामपि नियमात् विद्यते इति, 'समत्तसुए सिया iyaroM'iti इतरः-अना करना CMCPM Jain Education inte For Private & Personal use only R wjainelibrary.org Page #291 -------------------------------------------------------------------------- ________________ हारकोऽपर्याप्तकश्च, तत्रानाहारकोऽपान्तरालगतौ सम्यक्त्वश्रुते अङ्गीकृत्यः स्यात्-कदाचिद्विवक्षितकाले भवेत् कदाचिन्न दापूर्वप्रतिपन्नः, प्रतिपद्यमानस्तु नियमान्न सम्भवतीति वाक्यशेषः, केवली तु समुद्घातावस्थायां शैलेश्यवस्थायां वाऽनाहा-6 रकः सम्यक्त्वसामायिकसर्वविरतिसामायिकयोः पूर्वप्रतिपन्नः कदाचित् स्यात्, प्रतिपद्यमानकस्तु नैव, सिद्धस्तु सम्यक्त्वसामायिकस्य प्रतिपन्नो नियमादस्ति, प्रतिपद्यमानको नैव, इतरेषां तु त्रयाणामपि सामायिकानामुभयथापि तस्य । प्रतिषेधः, अपर्याप्तोऽपि सम्यक्त्वश्रुतसामायिके अङ्गीकृत्य स्यात् सम्भवेत् पूर्वप्रतिपन्नः, प्रतिपद्यमानकस्तु नियमानास्ति, देशविरतिसर्वविरतिसामायिकयोः पुनरुभयथापि तस्य प्र्तिस्सेध्ः॥ सम्प्रति सुप्तजन्मरूपद्वारद्वयव्याचिख्यासयेदमाहनिदाइ भावओऽविअ जागरमाणो चुन्न्ह्म्न्न्य्र्ण्। अंडय-पोअ-जराज्य tiatiacauro bhave kmso||816|| iha supto द्विधा-द्रव्यसुतो भावमुप्तश्च, एवं जाग्रदपि, तत्र द्रव्यसुप्तो निद्रया, भावसुतस्तु मिथ्यादृष्टिरज्ञानी, तथा द्रव्यजागरो निद्रारहितः, भावजागरः सम्यग्दृष्टिः, तत्र निद्रया भावतोऽपि च जाग्रत् चतुर्णा सामायिकानां प्राग्वदन्यतरत् । प्रतिपंद्यमानः सम्भवतीति भावः, पूर्वप्रतिपन्नस्तु नियमादस्त्येवेति भावः, अपिशब्दो विशेषणे, स चैतद्विशिनष्टि-भावजागरः सम्यक्त्वसामायिक श्रुतसामायिकयोर्व्यवहारनयमतेन तु प्रतिपद्यमानकोऽपि देशविरतिसर्वविरतिसामायिकयोः पुनर्भयद्वयमतेनापि पूर्वप्रतिपन्नो नियमादस्ति, प्रतिपद्यमानकस्तु भाज्या, निद्रासुप्तस्तु चतुर्णामपि सामायिकानां पूर्वग्र|तिपनो नियमादस्ति, न तु प्रतिपद्यमानको, निद्राप्रभावतस्तथारूपचित्तशुवादिसामग्र्यसम्भवात् , भावसुप्तस्तूभयविकलः, वस्य मिथ्यादृष्टित्वात्, यदि निश्चयनयमन सम्यग्दृष्टिः सम्यक्त्वं प्रतिपद्यते व्यवहारनयमतेन तु मिथ्यादृष्टिरतो vyava Jain Education Inter For Private & Personal use only Page #292 -------------------------------------------------------------------------- ________________ श्रीआव- हारनयमताश्रयणे भावसुप्तः सामायिकादीनां प्रतिपत्ता सम्भवतीति प्रतिपत्तव्यं । जन्म त्रिविधम्-अण्डजपोतजजरायुज- काक किमिदयकमल-नाभेदात् , तत्र यथासङ्ख्यं 'तिग तिग चौरो भवे कमसोत्ति' अण्डजा-हंसादयस्ते सर्वविरतिवर्जानां त्रयाणां सामायि- तिद्वारे . व कानां विवक्षितकाले प्रतिपद्यमानका भाज्याः, पूर्वप्रतिपन्नास्तु नियमतः सन्ति, सर्वविरतिसामायिकस्य तूभयविकलास्तिर्य- सुप्तजन्मौपोद्घातग्योनिकत्वात् , पोतजा-हस्त्यादयस्तेऽप्येवमेव, जरायुजा मनुष्या अपि, ततस्ते चतुर्णामपि सामायिकानां विवक्षिते काले स्थितिद्वा प्रतिपद्यमानका भजनीयाः, पूर्वप्रतिपन्नास्त्ववश्यंभाविनः, उपलक्षणमेतत् , तेन औपपातिकाः सम्यक्त्वश्रुतसामायिकयोः राणि ॥ 443 ॥ प्रतिपद्यमानकाः सम्भवेयुः, पूर्वप्रतिपन्नका नियमतः, देशविरतिसर्वविरतिसामायिकयोस्तुभयविकलाः तथा भवस्वा 4 भाव्यात् । सम्प्रति स्थितिद्वार्माः। उक्कोसगढिईए पडिवजंते अनत्थि पडिवन्ने । अजहन्नमणुकोसे पडिवळते अपडिवने ॥ 817 ॥ आयुर्वर्जानां सप्तानां ज्ञानावरणीयादिकर्मप्रकृतीनामुत्कृष्टायां त्रिंशत्सागरोपमकोटीकोव्यादिमानायां स्थितौ वर्तमानो जीवश्चतुर्णामपि सामायिकानां 'पडिवजंते य नत्थि पडिवन्ने' इति प्रतिपद्यमानकः प्रतिपन्नश्च नास्ति, तस्यातिसङ्किष्टत्वे. नोभयविकलस्वभावत्वात् , चशब्दस्य व्यवहितः सम्बन्धः, आयुषस्तूत्कृष्टायां त्रयस्त्रिंशत्सागरोपमलक्षणायां स्थितौ वर्तमानोऽनुत्तरःसुरःप्रथमस्य सामायिकद्वयस्य पूर्वप्रतिपन्न एव, सप्तमपृथिवीनारकस्तु पूर्वप्रतिपन्नः प्रतिपद्यमानकश्च, देशविरति- ॥ 44 ॥ सर्वविरतिसामायिकयोस्तुभयविकलाः तथा भवस्वाभाव्यात् , अजघन्योत्कृष्टस्थितिरेवाजघन्योत्कृष्टः, स्थितिशब्दलोपात्, अष्टानामपि कर्मणां मध्यमायां स्थितौ वर्तमान इत्यर्थः, sa'paDivajaMteya पडिवन्ने' इति, अत्रापि चशब्दस्य व्यवहितः सम्ब MAGARCAN 989-989 बन्ने इति, आपत्कृष्टः, स्थितियादेशविरति Jain Education Interational For Private & Personal use only Page #293 -------------------------------------------------------------------------- ________________ न्धः, चतुर्णामपि सामायिकानां प्रतिपद्यमानकः सम्भवति, प्रतिपन्नश्च नियमादस्ति, ज्ञानावरणदर्शनावरणान्तरायमोहनीय है। जघन्यस्थितिकस्तु देशविरतिरहितस्य सामायिकत्रयस्य पूर्वप्रतिपन्नो लभ्यते, न तु प्रतिपद्यमानको, देशविरतिसामायिकस्य हतुभयविकलः, घातिकर्मचतुष्टयजघन्यस्थितौ वर्तमानः क्षपकः सूक्ष्मसम्परायादिर्भवति, न शेषः, ततः स यथोक्तस्वरूप एव, वेदनीयायुर्नामगोत्रजघन्यस्थितिकः पुनः सम्यक्त्वसामायिकसर्वविरतिसामायिकयोः पूर्वप्रतिपन्नोऽस्ति, नतु प्रतिपद्यमानकः, श्रुतसामायिकदेशविरतिसामायिकयोस्तु न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानका, वेदनीयादिजघन्यस्थितिको हि चरमसमये वर्तमानोऽयोगिकेवली, ततः स उक्तस्वरूप एव भवतीति, संसारापेक्षया त्वायुःकर्मजघन्यस्थितिचिन्तायां । क्षुल्लकभवोऽवाप्यते, तत्र च वर्तमानो जीवो निगोदादिश्चतुर्णामपि सामायिकानां न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, तस्य तथारूपपरिणामासम्भवात् ॥ सम्प्रति वेदद्वारं संज्ञाद्वारं कषायद्वारं च व्याचिख्यासुराह चौरोऽवि तिविहवेए चउमुवि सन्नासु होइ प्द्दिव्त्ती। हिट्ठा जहा कसाएसु वन्नि तहय इहयंपि ॥ 818 ॥ चत्वार्यपि सामायिकानि त्रिविधवेदे-स्त्रीपुंनपुंसकलक्षणे पूर्वप्रतिपन्नानि नियमतःसंप्रति प्रतिपद्यमानानि च सम्भवन्तीति वाक्यशेषः, किमुक्तं भवति ?-त्रिविधेऽपि वेदे चतुर्णामपि सामायिकानां विवक्षितकाले पूर्वप्रतिपन्ना नियमेन विद्यन्ते, प्रति-15 पद्यमानकास्तु भाज्या इति, अवेदकः सम्यक्त्वसर्वविरतिसामायिकयोः पूर्वप्रतिपन्नो नियमेन लभ्यते, सयोगिकेवलिनां सदैव भावात् , श्रुतसामायिकस्य तु कदाचिल्लभ्यते कदाचिन्न, क्षीणवेदक्षपकसम्भवेऽवाप्यते, न शेषकालमिति भावः, प्रतिपद्यमानकस्तु त्रयाणामपि न सम्भवति, देशविरतिसामायिकस्य तुभयविकलद्वारं । तथा चतसृष्वपि संज्ञासु-आहा ACAMER Page #294 -------------------------------------------------------------------------- ________________ 'श्रीआव-दरभयमैथुनपरिग्रहरूपासु चतुर्विधस्यापि सामायिकस्य प्रतिपत्तिर्भवति, प्रतिपद्यमानकः सम्भवतीति भावः, पूर्वप्रतिपन्नस्तु श्यक मल-नियमादस्त्येव |द्वार्ण् । तथा अधो यथा पढमिल्लुगाण उदए नियमा संजोयणा kasAyANa'mityAdinA कषायेषु वर्णितं तथेतिद्वारे वेय. वृत्तौ हापि वर्णनीयम् , सङ्केपार्थस्त्वयम्-सामान्येन कषायवान चतुर्णामपि सामायिकानां पूर्वप्रतिपन्नो नियमादस्ति, प्रतिपद्य- नाकौपोद्घाते ही मानस्तु भाज्यः, अकषायी तु छद्मस्थवीतरागो देशविरतिवर्जसामायिकत्रयस्य पूर्वप्रतिपन्नः कदाचिल्लभ्यते कदाचिन्न, | उपशान्तमोहादीनामन्तरस्यापि भावात् , प्रतिपद्यमानकस्तु नैव, देशविरतिसामायिकस्य तूभयविकला, स्योगिकेव्ल्यादि॥444॥ रकषायी सम्यक्त्वसर्वविरतिसामायिकयोः पूर्वप्रतिपन्नो नियमतोऽस्ति, प्रतिपद्यमानको नैव, श्रुतदेशविरतिसामायिकयोरु पायायुद्धनद्वाराणि SHASRASAILERS । संखेनाऊ वस्त्रयम् । इदानीमायुर्ज्ञानरूपद्वारद्वयमस्त, प्रतिपद्यमानको नैव, श्रुतदेशस्योगिकेवल्यादि संखेबाऊ चौरो भयणा सम्मसुअसंखवासाणं । ओहेण विभागेण य नाणी पडिवजई चौरो ॥ 819 ॥ सङ्ख्येयायुर्मनुष्यश्चत्वारि सामायिकानि प्रतिपद्यमानः सम्भवति, प्रतिपन्नस्तु नियमादस्त्येवेति वाक्यशेषः, 'भयणा sammasuyasaMkhavAsANa'miti असङ्ख्यवर्षाणाम्-असङ्ख्येयवर्षाणामसङ्ख्येयवर्षायुषां सम्यक्त्वश्रुतसामायिकयोः, असह्येयवर्षायुः प्रतिपद्यमानकः कदाचिल्लभ्यते कदाचिन्नेति, पूर्वप्रतिपन्नस्तु नियमेन विद्यते, deshvirtisrvvirtisaamaayikyostuubhyviklH|द्वार्म् । 'ओहेणेऽत्यादि, ओघेन-सामान्येन निश्चयनयमधिकृत्य ज्ञानी चत्वार्यपि सामायिहै कानि प्रतिपद्यते,व्यवहारनयमतेन त्वज्ञानी सम्यक्त्वश्रुतसामायिके देशविरतिसर्वविरतिसामायिके तु ज्ञानी, पूर्वप्रतिपन्नस्तु हैं ज्ञानी चतुर्णामपि सामायिकानां नियमादस्ति, विभागेन यदा ज्ञानी चिन्त्यते तदा मतिश्रुतज्ञानी yugapat samyaktvazruta // 444 // Jain Education Inter For Private & Personal use only buww.jainelibrary.org Page #295 -------------------------------------------------------------------------- ________________ सामायिके प्रतिपद्यते, देशविरतिसविरतिसामायिकयोस्तु प्रतिपद्यमानको भजनया, पूर्वप्रतिपन्नकश्चतुर्णामपि, अवधिज्ञानी सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्नास्तावन्नियमादस्ति, कदाचित् युगपत्प्रतिपद्यमानकोऽपि लभ्यते, यदा देवादिमिथ्याहष्टिःभवतीति (मिथ्यादृष्टिःसन् सम्यग्दृष्टिर्भवति तदा सम्यक्त्वश्रुतसामायिकाभ्यां युगपदवधिज्ञानं लभते) देशविरतिसामायिकस्य तु प्रतिपद्यमानको न घटते, देशविरतिहिं मनुष्यस्य तिरश्चो वा, सर्वदेशविरत्यादिगुणत एवावधिज्ञानं, प्रतिपन्नस्तु द्वयोरपि नियमादस्ति, मनःपर्यायज्ञानी देशविरतिरहितसामायिकत्रयस्य पूर्वप्रतिपन्न एव, न तु प्रतिपद्यमानकः, युगपद्धा सह तेन चारित्रं प्रतिपद्यते तीर्थकृत् , उक्तं च-"पडिवन्नम्मि चरित्ते, चउनाणी जाव छुम्त्था"| भवस्थकेवली सम्य क्त्वचारित्रयोः पूर्वप्रतिपन्नो, न प्रतिपद्यमानकः, श्रुतदेशविरतिसामायिकयोरुभयविकलः, सिद्धकेवली सम्यक्त्वसामायि13|कस्य पूर्वप्रतिपन्नो, न प्रतिपद्यमानकः, इतरसामायिकत्रयस्य पुनर्न प्रतिपन्नो( द्यमानो), नापि पूर्वप्रतिपन्नः । साम्प्रतं * योगोपयोगशरीरद्वाराणि प्रतिपादयन्नाह चौरोऽवि तिविह जोए उवओगद्गम्मि चौर प्द्दिव्जे। ओरालिए चउक्कं सम्मसुअविउविए भयणा । / 820 ॥ चत्वार्यपि सामायिकानि सामान्यतस्त्रिविधे योगे-मनोवाकायलक्षणे प्रतिपत्तिमाश्रित्य विवक्षिते काले सम्भवन्ति, प्राक्प्रतिपन्नतांत्वधिकृत्य विद्यन्ते एव, विशेषचिन्तायामौदारिककाययोगवति योगत्रये चत्वार्यपि सामायिकानि पूर्वपतिपन्नानि नियमतः सन्ति प्रतिपद्यमानानि तु भाज्यानि, वैक्रियकाययोगवति सम्यक्त्वश्रुते पूर्वप्रतिपन्ने नियमतः,प्रतिपद्यमानके भाज्ये, देशविरतिसर्वविरतिसानायिकेतुप्रतिप माने न स्तः, पूर्वप्रतिपनेतु स्यातामपि, यथा अम्बडश्रावकविष्णुकुमारप्रभृतीनाम् । मा.सू.75 ROCHUCACANCTROLOG ACCheckCARKHANE Jain Education Internal Konlinelibrary.org Page #296 -------------------------------------------------------------------------- ________________ श्रीआव- आहारककाययोगवति देशविरतिरहितानि त्रीणि सामायिकानि पूर्वप्रतिपन्नानि नियमतः सन्ति, प्रतिपद्यमानानि नैव, देशवि-6 किमीराक मल- रतिसामायिकं तु नोभययथापि, तैजसकार्मणकाययोगे केवलेऽपान्तरालगतावाद्यसामायिकद्वयं प्राक्प्रतिपन्नतामधिकृत्य है। तिद्वारे 4. दृत्ती भाज्यं, प्रतिपद्यमानं तु नास्ति, केवलिसमुद्घाते पुनः सम्यक्त्वचारित्रसामायिके प्राक्प्रतिपन्ने नियमतो विद्यते, प्रतिपद्यमाने योगौपोद्घातातुन स्तः, देशविरतिसामायिकं तूभयविकलं, मनोयोगे केवले न किञ्चित् , तस्यैवाभावात् , एवं वाग्योगेऽपि, काययोगेऽपि पयोगी * केवले न किञ्चित् , 'उभयाभावो पुढवाइएसु' इति वचनात् , कायवाग्योगद्वये तु सम्यक्त्वश्रुते प्राक्प्रतिपन्नतामधिकृत्य ॥ 445 ॥ भवेतां, द्वीन्द्रियादिषु जन्मकाले सास्वादनसम्यक्त्वसम्भवात् , प्रतिपद्यमाने तु न स्तः, देशविरतिसर्वविरतिसामायिके उभयविकले । द्वारम् । 'उवयोगदुगंमि चौरो पडिवजे' इति साकारानाकाररूपे उपयोगद्वये प्रत्येकं चत्वार्यपि सामायिकानि प्रतिपद्यमानानि सम्भवन्ति, प्राक्प्रतिपन्नानि नियमतः, आह-'सबातो लद्धीओ सागारोवयोगोवउत्चस्स भवंतीत्यागमवचनादनाकारोपयोगे सामायिकलब्धिविरोधः, नैष दोषः, तस्यागमवचनस्य प्रवर्द्धमानपरिणामजीवविषयत्वात्, अवस्थितोपशमिकपरिणामापेक्षया चानाकारोपयोगेऽपि सामायिकलब्धिप्रतिपादनमविरुद्धं, तथाहि-अंतरकरणे चतस्रोऽपि *सामायिकलब्धयो वर्ण्यन्ते, तस्मिंश्चान्तरकरणे औपशमिकः परिणामोऽवस्थितो, वृद्धिहान्यसम्भवात् , मिथ्यात्वोदयामा वाद्धि न परिणामस्य हानिः, सम्यक्त्वपुद्गलोदयाभावाच्च न वृद्धिः, ततः सोऽवस्थितपरिणामः सन् सम्भवत्यनाकारोप- 445 ॥ योगेऽपि लभमानः सामायिकचतुष्टयमिति, आह च भाष्यकृत्-सबातो लद्धीतो जै सागारोवयोगभावम्मि । इह कह*मुवयोगदुगे लब्भइ सामाइयचउक्कं ॥ 2731-3089 vishe0|| सो किर नियमो परिवहमाणपरिणामयं par3a इहंतु । jo'va MAMERICA Jain Education inte For Private & Personal use only Page #297 -------------------------------------------------------------------------- ________________ ट्टियपरिणामो लमेज स लभेज बीएऽवि ॥2732॥.उप्योगेऽनाकार्रूपे इति shessH। पायं पवद्धमाणो लभए सागारगहणया तेण । इयरो उ जइच्छाए उवसमसम्माइलाभंमि ॥ 2733 ॥ जमिच्छस्साणुदओऽन हायए तेण तस्स प्रिन्नामो। जं पुण सयमुवसंतं न वद्धए तेण परिणामो ॥ 2734 ॥ (विशेषा0) इति द्वारम् । 'ओरालिएऽइत्यादि, औदारिके शरीरे सामायिकचतुष्कं पूर्वप्रतिपन्नं नियमतोलभ्यते, प्रतिपद्यमानकंतु भाज्यं, सम्यक्त्वश्रुतयोक्रियशरीरे भजना, प्रतिपत्तिमङ्गीकृत्य देवादिः कदाचित्ते प्रतिपद्यते, कदाचिन्नेति, पूर्वप्रतिपन्नकस्तु नियमादस्ति, देशविरतिसर्वविरतिसामायिकयोः पुनः पूर्वप्रतिपन्नः कदाचिच्चारणश्रमणादेः सम्भवात् , प्रतिपद्यमानकस्तु नैव, वैक्रियप्रवृत्ती प्रमादभावात् , शेषशरीरविचारो योगद्वारानुसारतो भाव्नीय्ः॥ सम्प्रति संस्थानादिद्वारत्रयप्रतिपादनार्थमाह। सच्चेसुचि संठाणेमु लहै एमेव सबसंघयणे । उक्कोसजहन्नं वजिऊण माणं लभे मणुओ ॥ 821 ॥ . | संस्थानं समचतुरस्रादि षोढा तेषु सर्वेष्वपि संस्थानेषु लभते-प्रतिपद्यते चत्वार्यपि सामायिकानि, चतुर्णामपि सामा-IN यिकानां प्रतिपत्ता सम्भवतीति प्राक्प्रतिपन्नो नियमादस्ति, 'एवमेव सवसंघयणे' एवमेव सर्वसंहननविषयो विचारो वेदितव्यः, षट्स्वपि वज्रर्षभनाराचादिषु संहननेषु चतुर्णामपि सामायिकानां प्रतिपत्ता विवक्षिते काले भाज्यः, पूर्वप्रतिपन्नस्तु नियमादस्ति । 'उकोसजहन्नं वजिऊण माणं लभेमणुओं' इति मीयते इति मान-शरीरस्यावगाहना तत् जघ न्यम्-अङ्गुलासययभागलक्षणम् उत्कृष्ट-विगव्यूतप्रमाणं वर्जयित्वा मध्यमे शरीरमाने वर्तमानो मनुजो लभते-प्रतिपद्यदमानः सम्भवति, चत्वारि,सामायिका नीति प्रक्रमाद्गम्यते, पूर्वप्रतिपन्नस्तु नियमादस्ति, जघन्यावगाहनायां पुनर्वर्त्तमानो । ECAC For Private & Personal use only Page #298 -------------------------------------------------------------------------- ________________ श्रीआव श्यक मलच0 वृत्तौ उपोद्घाते ॥ 446 ॥ Jain Education Inte गर्भजमनुष्यः सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्नः सम्भवति नतु प्रतिपद्यमानकः, उत्कृष्टावगाहनस्तु विगव्यूतप्रमाणः सन्यक्त्वश्रुतयोः पूर्वप्रतिपन्नः नियमादस्ति, प्रतिपद्यमानस्तु भाज्यः, देशविरति सर्वविविरतिसामायिकयोस्तु द्वावपि जघन्योत्कृष्टावगाहनावुभयविकलौ, नारकदेवा अपि जघन्यावगाहनाः सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्नाः सम्भवन्ति, नतु प्रतिपद्यमानकाः, मध्यमावगाहना उत्कृष्टावगाहनाश्च पूर्वप्रतिपन्ना नियमतः प्रतिपद्यमानकाः सम्भवास्पदं तिर्यक्पञ्चेन्द्रियाः । जघन्यावगाहनाः सम्यक्त्व श्रुतयोः सम्भविनः, प्रतिपद्यमानकास्तु नैव, मध्यमावगाहना उत्कृष्टावगाहनाश्च यथासत्यं त्रयाणां सर्वविरतिवर्णानां द्वयोः सम्यक्त्वश्रुतसामायिकयोः प्रतिपद्यमानकाः सम्भविनः, पूर्वप्रतिपन्ना नियोगतः । गतं द्वारत्रयम्, अधुना लेश्याद्वारप्रतिपादनार्थमाह सम्मत्तसुअं सङ्घासु लहै सुद्धासु तीसु अ चरित्तं । पुछपडिवन्नओ पुण अन्नयरीए उ लेसाए ॥ 822 ॥ (सम्यक्त्वं च श्रुतं चेत्येकवद्भावः सम्यक्त्वश्रुतसामायिके कृष्णादिकासु शुक्लान्तासु षट्सु लेश्यासु लभते प्रतिपद्यमानः सम्भवतीति भावः, चारित्रं पुनर्द्देशविरतिलक्षणं सर्वविरतिलक्षणं वा शुद्धासु तेजःप्रभृतिष्वेव चशब्दस्यावधारणार्थत्वात्, लभते इति वर्त्तते, एवं प्रतिपद्यमानकमधिकृत्य लेश्याद्वारं निरूपितम्, अधुना प्राक्प्रतिपन्नमधिकृत्याह - 'पुञ्चपडिवन्नतो' इत्यादि, पूर्वप्रतिपन्नकः पुनरन्यतरस्यां लेश्यायां कृष्णाद्यभिधानायां भवति, आह-मतिश्रुतज्ञानलाभचिन्तायां । शुद्धासु तिसृषु तेजःप्रभृतिषु प्रतिपद्यमानक उक्तः, ततः कथमिदानीं सर्वास्वभिधीयमानः सम्यक्त्व श्रुतसामायिकयोः प्रतिपत्ता न विरुध्यते ? इति उक्तं च- "नषु मैसुयाइलाभोऽभिहितो सुद्धासु तीसु लेसासु । सुद्धासु असुद्धासु य कहमिह सम्मत्तसु कद्वारे संस्थानादि ॥ 446 ॥ Page #299 -------------------------------------------------------------------------- ________________ यलाभो ॥ 1 ॥ " (2141 विशे.) अत्रोच्यते-प्राक् लेश्याद्रव्यसाचिव्यजनितात्मपरिणामरूपां भावलेश्यामधिकृत्य |* मतिश्रुतज्ञानलाभ उक्तः, ततः स तेजःप्रभृतिष्वेव लेश्यासु घटते, इह स्ववस्थितकृष्णादिद्रव्यरूपां द्रव्यलेश्यामधिकृत्य सम्यक्त्वश्रुतयोः प्रतिपद्यमानक उक्तः, ततः स कृष्णादिष्वपि लेश्यासु घटते, कृष्णादिद्रव्यरूपद्रव्यलेश्यायामवस्थि-TU तायामपि तेजोलेश्यादिद्रव्यसम्पर्कतः प्रतिभागादिमात्रभावेन तेजोलेश्यादिपरिणामसम्भवतो विरोधाभावात्. तथाहिसप्तमपृथिवीनरयिकादेराभवमवस्थितास्वपि कृष्णादिद्रव्यलेश्यासु तेजोलेश्यादिद्रव्यसम्पर्कतः स्वस्वाकारभावमात्रमुपजायते, उक्तं च प्रज्ञापनायाम्-'से णूणं कण्हलेसानीललेसंपप्प नोतारूवत्ताए नो तावन्नत्ताए नोतारसत्ताए नो ताफासत्ताए भुज्जो भुजो परिणमै ?, हंता गोयमा! किण्हलेसा नीललेसं पप्प जाव नो परिणमै, से केणद्वेणं भंते ! एवं वुच्चै किण्हलेसा नीललेसं पप्प जाव नो परिणमै, गोयमा! आगारभावमायाए वा से सिया पलिभागमायाए वा से सिया, कण्हलेसा णं सा, नो खलु नीललेसा, तत्थ गया उस्सकै, से एएणडेणं गोयमा! एवं वुच्चै किण्हलेसा नीललेसं पप्प जाव नो परिणमई" अत्र आकार एव भाव आकारभावः, आकारभाव एवाकारभावमात्रा, मात्राशब्दः खल्वाकारभावव्यतिरिक्तप्रतिबिम्बादिधर्मान्तरप्रतिषेधवाचकः, तेन आकारभावमात्रयाऽसौ स्यान्नीललेश्या, नतु तत्स्वरूपापत्तितः, तथा प्रतिरूपो |भागः प्रतिभागः, प्रतिबिम्बमित्यर्थः, प्रतिभाग एव प्रतिभागमात्रा, अत्र मात्राशब्दो वास्तवपरिणामप्रतिषेधवाचकः, तया प्रतिभागमात्रयाऽसौ नीललेश्या स्यात् नतु तत्स्वरूपतः, स्फटिक इवोपधानवशादुपधानरूप इति दृष्टान्तः, ततः स्वरूपेण कृष्णलेश्येवासो, न नीललेश्या, किंह, वत्र गता उत्पति, तत्र मता-तत्रस्था तत्स्वरूपस्था इत्यर्थः, नीललेश्यादिक Jain Education Interra For Private & Personal use only H Dainelibrary.org Page #300 -------------------------------------------------------------------------- ________________ कद्वारे ति श्रीआर- लेश्यान्तरं प्राप्य उत्सर्पति-आकारभावं प्रतिविम्वभावं वा नीललेश्यादिसम्बन्धिनमासादयदि, 'एवं नीललेसा काउलेसं। D श्यक मल- पप्प जाव नीललेसा णं सा, नो खलु काउलेसा तत्थ गया उस्सकै वा ओसक्का वा तत्र गता उत्सर्पतीति, किमुक्तं भवति :- लेण्या, या वृत्ती स्वरूपस्यैव सती आकारभावं प्रतिभागं च कापोतलेश्यासम्बन्धिनमासादयतीति, अवसर्पति चेति नीललेश्यैव सती च परिणामः उपोद्घात कृष्णलेश्यां प्राप्य तदाकारभावमात्रमासादयति, 'एवं काउलेसा तेउलेसं पप्प तेउलेसा पम्हलेसं पप्प पम्हलेसा सुक्कलेसं पप्प भावार्थः सर्वत्रापि प्राग्वत्, एवं किण्हलेसा नीललेसं पप्प किण्हलेसा काउलेसं पप्प एवं जाव सुक्कलेसं पप्प एवमेकेकी। ॥ 447 ॥ सबाहिं चारिजई' इति, कृष्णादिद्रव्यलेश्यानां च तेजोलेश्यादिद्रव्यसम्पर्कतस्तदाकारभावादिमात्रोपपत्तौ तेजोलेश्यादि परिणामहेतुतोपजायते, तेजोलेश्यादिपरिणामे च सम्यक्त्वादिलाभ इति सप्तमपृथिवीनैरयिकादेरपि सम्यक्त्वादिलाभो दभावरूपां लेश्यामधिकृत्य तेजःप्रभृतिष्वेव लेश्यासु द्रव्यलेश्यामधिकृत्य कृष्णादिकास्वपि, ततः प्राक् मतिश्रुतज्ञानलाभो । भावलेश्यामधिकृत्य तेजोलेश्यादिषु इह तु सम्यक्त्वादिलाभो द्रव्यलेश्यामपेक्ष्य कृष्णादिष्वप्यभिधीयमानोन विरुद्ध इति ॥ 4 सम्प्रति परिणामद्वारप्रदर्शनार्थमाहता बहुंते परिणाम पडिवजइ सो चउण्हमन्नयरं । एमेव वहिअम्मिवि हायंति न किंचि पडिवजे ॥ 823 ॥ परिणामः-अध्यवसायविशेषः तस्मिन् शुभशुभतररूपतया वर्द्धमानपरिणामे प्रतिपद्यते, सवर्द्धमानपरिणामो जीवश्चतुर्णा ॥ 447 ॥ 4 सम्यक्त्वादिसामायिकानामन्यतरतू सामायिक एवमेव' पूर्वोकन्यायेनान्तरकरणावस्थितेऽपि शुभे परिणामे चतुर्णामन्यतरत: सामायिक प्रतिपद्यते, 'हायन्ते न किंचि पडिवज्जे' इति हायमाने-परिभ्रंशमुपगच्छति शुभे परिणामे न किञ्चित्पति For Private & Personal use only Page #301 -------------------------------------------------------------------------- ________________ padyate सामायिक, सङ्किष्टाध्यवसायत्वात्, प्राक्प्रतिपन्नस्तु त्रिष्वपि परिणामेषु चतुर्णामपि सामायिकानां भवतीति । सम्प्रति वेदनाद्वारं समुद्घातक्रियाद्वारं च प्रतिपिपादयिषुराह- दुविहार वेअणाए पडिवजह सो चउण्हमन्नयरं । असमोहओवि एमेव पुइपडिवन्नए भयणा ॥ / 824 ॥ द्विविधायामपि सातासातरूपायां वेदनायां सत्यां प्रतिपद्यते स जीवश्चतुर्णामपि सामायिकानामन्यतरत् सामायिकं, प्राक्प्रतिपन्नस्तु नियमादस्ति, 'असमोहतोऽवि एवमेव त्ति असमवहतोऽपि वेदनादिसमुद्घातरहितोऽपि एवमेव - पूर्वोकन्यायेन वेदितव्यः, सोऽपि चतुणां सामायिकानामन्यतरत् सामायिकं प्रतिपद्यमानः संभवति, प्राक्प्रतिपन्नस्तु नियमाद्विद्यत इत्यर्थः, समवहतस्तु केवलि समुद्घातादिना सप्तविधसमुद्घातेन न किञ्चित्प्रतिपद्यते, किन्तु 'पुछपडिवन्नए भयणा' इति पूर्वप्रतिपन्न के समवहते विचारयितुमारब्धे भजना - समर्थना कार्या, यथा समवहंता सामायिकद्वयस्य त्रयस्य वा प्राक्प्रतिपन्नो लभ्यते, तत्र केवलिसमुद्घाते सम्यक्त्वचारित्रसमायिकद्वयस्य पूर्वप्रतिपन्नकः, शेषसमुद्घातेषु पुनः सम्यक्त्वश्रुतसामायिकद्वयस्य यदिवा सम्यक्त्वश्रुतदेशविरतिसामायिकत्रयस्य अथवा सम्यक् श्रुतसर्वविरतिसामायिकत्र्यस्येति, समुद्घातश्च सष्टविधो, यतोऽन्यत्रोक्तं - "केव लिकसायमरणे वेयणा विडवितो य आहारे । सत्तविह समुग्धातो पण्णत्तो वीयरागेहिं ॥ 1 ॥ " गतं द्वारद्वयम् । अधुना निर्वेष्टनद्वारप्रतिपादनार्थमाह वेण य भावेण य निवेडितो चउण्हमन्नपरं । नरएस अणुइट्टे दुग तिग चौरो सिउबट्टे । / 825 / नर्वेष्टनं द्विधा द्रव्यतो भावतश्च तत्र द्रव्यतः कर्म्मप्रदेशविसंघातरूपं, भावतः क्रोधादिहानिलक्षणं, तत्र सर्वमपि कम् Page #302 -------------------------------------------------------------------------- ________________ श्रीआव- निर्वेष्टयन् चत्वार्यपि सामायिकानि लभते, विशेषतस्तदावरणं, तत्र ज्ञानावरणं निवेष्टयन् श्रुतसामायिकमामोति, मोहनीयं कद्वारे श्यक मल- तुनिवष्टयन् । तु निर्वेष्टयन शेषत्रयमिति, भावतस्तु क्रोधाध्यवसायान् निर्वेष्टयन् चतुर्णामन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येव, वेदनादि य. वृत्ती । संवेष्टयंस्त्वनन्तानुवन्ध्यादीन्न किञ्चित्प्रतिद्यते, शेषकर्म त्वङ्गीकृत्योभयथापि ॥ गतं निर्वेष्टनद्वारमुद्वर्तनाद्वारमधुना-नरस्पोत्यात दाएमु अणुबट्टे' इत्यादि, नरकेष्वधिकरणभूतेषु अनुद्वर्तयन् , तत्रस्थ एवेत्यर्थः, पाठान्तरम्-'नरयाओ अणबुट्टे' इति तत्र नरकादनुद्वर्तयन् , तत्रैव स्थितः सन्निति भावः, दुगंति आद्यसामायिकद्वयं प्रतिपद्यते, तदेवाधिकृत्य पूर्व्प्र्तिप्न्नो'॥448॥ हा प्यस्ति, ततः उद्धृत्तस्तु कदाचित् तिर्यस्त्पन्नः सर्वविरतिवर्ज सामायिकत्रिकं प्रतिपद्यते, मनुष्येषूत्पन्नश्चतुष्टयमपि ॥ तिरिएसु अणुवढे तिगं चौकं सिआ य उबढे । मणुएसु अणुबहे चौरो ति दुगं तु उबट्टे ॥ 826 ॥ देवेसु अणुवढे दुगं चउक्कं सिआ य उबढे । उबमाणओ पुण सवोऽवि न किंचि पडिवजे ॥ 827 ॥ तिर्यक्षु गर्भव्युत्क्रान्तिकेषु संज्ञिषु अनुद्वत्तः सन् त्रिकम्-आद्यं सामायिकत्रयमधिकृत्य प्रतिपत्ता लम्यते, पूर्वप्रतिपन्नस्तु । नियमादस्ति, 'चउक्कं सिया उ उबट्टे' इति उद्धृत्तो-मनुष्यादिष्वायातः सन् स्यात्-कदाचिच्चतुष्क, स्वाग्रहणादिदमपि द्रष्टव्यं-स्यात्रिकं स्याद, द्विकमधिकृत्योभयथापि भवतीति, 'मणुएमु अणुव चौरो' इति मनुष्येष्वनुद्वत्तः सन् चत्वारि 6 प्रतिपद्यमानः सम्भवति, उपलक्षणमेतत् त्रीणि द्विकं वा, प्राक्प्रतिपन्नस्तु विकल्पत्रयेऽपि नियमादस्ति, 'ति दुगंतु उबट्टे' ॥ 448 है इति मनुष्येभ्य उद्धृत्तस्तिर्यग्नरामरेष्वायातस्त्रीणि द्विकं वाऽधिकृत्योभयथापि भवति, किमुक्तं भवति ?-देवनारकेषूत्पन्न PAdyaM सामायिकद्वयमधिकृत्य प्रतिपद्यमानः पूर्वप्रतिपन्नो वा लभ्यते, तिर्यक्षु पुनरूत्पन्नः सर्वविरतिवर्जसामायिकत्रयम-16 NAGACASSAGARCISES Jain Education inte For Private & Personal use only Oldw.jainelibrary.org Page #303 -------------------------------------------------------------------------- ________________ . 4aa धिकृत्योभयथापि भवतीति, देवेष्वनुत्तः सन् प्रथमं सामायिकद्वयमाश्रित्य प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्तु नियमादस्ति, 'चौकं सिया उ उवहे' इति देवेभ्य उद्धृत्तः सन् चतुष्कमाश्रित्योभयथापि लभ्यते, syaatshbdgrhnnaat| त्रिकं द्विकं च, इयमत्र भावना-देवेभ्य उद्वत्तः सन् तिर्यक्ष्वायातः प्रथमं सामायिकत्रिकं द्विकं वा प्रतिपद्यमानः प्राक्प्रतिपन्नश्च लभ्यते,मनुष्येष्वायातःसामायिकचतुष्टयमपीति,उद्वर्तमानकः पुनरपान्तरालगतौ सर्वोऽप्यमरादिःन किञ्चित्यतिपद्यते, प्राक्प्रतिपन्नस्त्वाद्ययोः सामायिकयोर्लभ्यते ॥ आश्रवकरणद्वारमाह-- नीसवमाणो जीवो पडिवाइ सो चउण्हमन्नयरं । पुवपडिवन्नओ पुण सिअ आसवओ व नीसवओ ॥ 828 ॥ यत् सम्यक्त्वादिसामायिकं प्रतिपद्यते तदावारकं कर्म मिथ्यात्वमोहनीयादिकं निश्रावयन्-निजरयन् शेषकमानुबभन्नपि जीवः प्रतिपद्यते चतुर्णामन्यतरत्, किमुक्तं भवति?-चत्वार्यपि यथायोगमेवं प्रतिपद्यते, पूर्वप्रतिपन्नकः पुनः स्यादाश्रवको वा-बन्धकः निःश्रावको वा-निर्जरकः, वाशब्दस्य व्यवहितः सम्बन्धः, आह-निर्वेष्टनद्वारादस्य कः प्रतिविशेषः?, उच्यते, निर्वेष्टनं नाम कर्मप्रदेशविसङ्कगतरूपं, ततोऽनेन क्रियाकालो गृहीतः, निःश्रवणं तु निजरा, ततोऽनेन निष्ठाकालो गृहीत इति भेदः, अथवा प्राक् संवेष्टनवक्तव्यताऽर्थतोऽभिहिता, इह तु साक्षादिति ॥ साम्प्रतमलङ्कारशयनासनचमणद्वारकदम्बकं व्याचिख्यासुराह उम्मुक्कमणुम्मुक्के उम्मुच्चंते य केसालंकारे । paDivajeja'nayaraM सयणाईसुपि एमेव । / 829 ॥ उन्मुक्के-परित्यके अनुन्मुक्ते-अपरित्यक्ते, अनुस्वारोऽलाक्षणिकः, उन्मुंश्च केशालङ्कार-केशोपलक्षितः कटकक - - - Jain Education Inter For Private & Personal use only How.jainelibrary.org Page #304 -------------------------------------------------------------------------- ________________ श्रीवश्यक मलय. वृत्ती उपोद्घात यूरहारकङ्कणवत्राद्यलंकारः केशालङ्कारः, तं प्रतिपद्येतान्यतरञ्चतुर्णा सामायिकानां, प्रामतिपन्नश्च लभ्यते, अत्र भर- तचक्रवादय उदाहरणं, एवं 'शयनादिष्वपि शयनासनचङ्क्रमणरूपेषु चतुर्ता द्वारेषु योजना कार्या, उन्मुक्तशयनोऽनु- न्मुक्तशयन उन्मुंश्च चतुर्णामन्यतरत् सामायिक प्रतिपद्यते, प्राक्मतिपन्नश्च सम्भवति, एवमासनादिष्वपि योजना कार्या। तदेवमुक्त विस्तरतः, कति द्वारम् ॥ कद्वारे आश्रवादि ॥ 449 ॥ - 4th AstroGAR%%CE%AK iti zrImanmalayagiryAcAryavihitAyA AvazyakavRtteH dvitiiybhaagH|| STREACHERRIERESE // 449 // L avjainelibrary.org Jain Education Inte Page #305 -------------------------------------------------------------------------- ________________ For Private & Personal use only Page #306 -------------------------------------------------------------------------- ________________ pyrrrrrrrrrrrrrrrrrrrrllllllllllllllllllllll OLLLLLLLLLLLLLLLLLLLLLLLLCCCCCCCCCLECCCCCESEAN m l l l l l iti zrImanmalayagiryAcAryavihitAyA AvazyakavRtterdvitIyabhAgaH smaaptH|| TITD RECELLELETELLITTLEELLEEEEEEEEEEEEEEEEDS For Private & Personal use only Page #307 -------------------------------------------------------------------------- ________________ / namo नमः श्रीगुरुप्रेमसूरये । कम्ममसंखिज्जभवं । खवेइ अणुसमयमेव आउत्तो ॥ अन्नयरंमि वि जागे । सज्झायंमि विसेसेण ॥ जिनशासनना केईपण रोगमां प्रवृत्ति करनार असंख्यभवना बांधेला कमेने खपावे छे. परंतु स्वाध्यायमां प्रवृत्त आत्मा विशेषपणे कमखपावे छे. - मल्लधारी हेमचंद्रसूरि-पुष्पमाळा श्री जिनशासन आराधना ट्रस्ट ( 7, त्रीजो भाइवाडे, भुलेश्वर, मुंबई-2. For Private & Personal use only Page #308 -------------------------------------------------------------------------- ________________