SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आवश्यके ततो यथोक्तदोषानुपपत्तिः। इति द्वारगाथावयवार्थः, व्याख्यात उपक्रमकालः, सम्प्रति देशकालद्वारमभिधातव्यं, तत्र प्रशस्ताप्रश्रीमलय- देशकालो नाम प्रस्तावः, स च द्विधा-प्रशस्तोऽप्रशस्तश्च, तत्र प्रशस्तस्वरूपप्रतिपादनार्थमाह | शस्तदेशसमवसरणे ६ निद्धमगं च गाम महिलाथूभं च सुन्नयं दहूं। नीच कागा ओलिंति जाया भिक्खस्स हरहरा ॥ ७२७॥ हा कालो त ओदनादिपाकपरिसमाप्तौ नि मं ग्रामं महिलास्तूपश्च, कूपतटमित्यर्थः, महिलाभिःशून्यं दृष्टा, तथा नीचैश्च काका ओ. ति-अवलीयन्ते-गृहाणि प्रति परिपतन्ति, एतच्च दृष्ट्वा, पाठान्तरं नीयं च कागे ओलेते दृष्ट्लेत्यनुवर्तते, विद्यते यथा भैक्षस्य हरहरा-अतीव भिक्षाप्रस्ताव इत्यर्थः । अप्रशस्तदेशकालस्वरूपमभिधित्सुराहत निम्मच्छिमह पायडो निही खजगावणो सुन्नो। जायंगणे पसुत्ता पउत्थवइआ य मत्ता य॥ ७२८॥ निर्मक्षिकम्-अपगतमक्षिकं मधु तथा प्रकटः-आकाशीभूतो निधिः खाद्यकापणः-कलूरिकापण इति भावार्थः, अतो | मध्वादीनां ग्रहणप्रस्तावः, तथा जाया चाङ्गणे प्रसुप्ता प्रोषितपतिका च मत्ता च, तस्या अपि ग्रहणं प्रति प्रस्ताव एव, आसवेन, |मदनाकुलीभूतत्वात् । सम्प्रति कालकाला प्रतिपाद्यः, कालो-मरणं तस्य कालः कालकालः, तथा चाह-"कालोत्ति मयं मरणं जहेह मरणं गतोत्ति कालगतो। तम्हा स कालकालो जो जस्स मओ मरणकालो ॥१॥ (वि. २०६६)” अमुमेवार्थ | प्रतिपादयन्नाह कालेण को कालो अम्ह सज्झायदेसकालम्मि । तो तेण हतो कालो अकालि कालं करतेण ॥ ७२९॥ कालेन शुना कृतः काल:-कृतं मरणं अस्माकं स्वाध्यायदेशकाले-स्वाध्यायप्रस्तावे, ततस्तेन शुना हतो-भग्नः कालः Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy