________________
राशिकाः
श्रीआव- विच्छ सप्पे मृसग मिगी वराही य कागि पोयाई । एआहिं विजाहिं सो उ परिवायगो कुसलो॥१३७॥ (भा. श्यक मल- 'वृश्चिकेति वृश्चिकप्रधाना विद्या गृह्यते, 'सप्पत्ति सर्पप्रधाना, 'मूसगे'त्ति मूषिकप्रधाना, तथा मृगी नाम विद्या, या य. वृत्ती मृगीरूपेणोपघातकारिणी, एवं वराही च, 'कागिपोयाई' इति काकविद्या पोताकीविद्या च, पोताकी शकुनिका, एताभिउपोद्घाते विद्याभिः, सप्तम्यर्थे तृतीया प्राकृतत्वात् , एतासु विद्यासु परिव्राजकः कुशलः, ततः स रोहगुप्तोऽवादीत्-किमिदानी
* शक्यं वापि नंष्टुम् !, आचार्योऽवोचत्-गृहाण वत्सेमाः पठितसिद्धाः सप्त प्रतिपक्षविद्याः, ता एवोपदर्शयति॥४१॥
मोरिय नउलि बिराली वग्घी सीहीय उलुगिओवाई। एआओविजाओ गिण्ह परिव्वायमहणीओ॥१३८॥(भा.) हा वृश्चिकविद्याप्रतिपक्षभूता मायूरी, सर्पविद्याप्रतिपक्षभूता विद्या नाकुली, मूपिकविद्याप्रतिपक्षभूता बिडाली-बिडालप्र
धाना, मृगीप्रतिपक्षभूता व्याघ्री, वाराहीप्रतिपक्षभूता सिंही, काकीप्रतिपक्षभूता उलूकी, ओवाई इति पोताकीप्रतिपक्षभूता उलावकी-उलावकप्रधाना, एता विद्यास्त्वं गृहाण परिव्राजकमथनीः, रयहरणं च से अभिमंतिऊण दिन्नं, जइ अन्नंपि उर्दुइ तो रयहरणं भमाडेजासि, तो अजेओ होहिसि, इंदेणावि न सक्किहिसि जेर्ड, ताहे तातो विज्जातो गहाय गतो सभं, भणियं चऽणेण-एस किं जाणइ !, एयस्स चेव पुवपक्खो होउत्ति, परिवायगोचिंतेइ-एते निउणा, तो एयाण चेव सिद्धतं गेण्हामि, इति विचिन्त्याभ्यधात्-इह जीवाश्चाजीवाश्चेति द्वावेव राशी, तथैवोपलभ्यमानत्वात् शुभाशुभराशिद्वयवदित्यादि, ततो रोहगुप्तोऽचिन्तयत्मत्पक्ष एवानेन गृहीतस्तत एतद्बुद्धिपरिभवोत्पादनार्थ त्रीन राशीन् व्यवस्थापयामीति चेतसि परिभाव्य तत्पक्षमदूदुषत्, असिद्धोऽयं हेतुरन्यथोपलम्भात्, जीवा अजीवा नोजीवाश्चेति राशित्रयदर्शनात्,
15-2511592-%
॥४१॥
Jain Education
For Private & Personal use only
NAww.jainelibrary.org