SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ CARRANK" यदा सिद्धिं गतस्य वीरस्य भेगवतो पञ्च वर्षशतानि चतुश्चत्वारिंशदधिकानि गतानि तदा पुरि अंतरञ्जिकायां, मकारोऽलाक्षणिकः, त्रैराशिकानां दृष्टिरुत्पन्ना॥ कथमिति चेत् , उच्यते-अंतरंजिया नाम पुरी, तत्थ भूयगुहं नाम चेइयं, तत्थ सिरिगुत्ता नाम आयरिया ठिया, तत्थ बलसिरी नाम राया, तेसिं पुण सिरिगुत्ताणं नाम थेराण भायणिजो रोहगुत्तो नाम सीसो, सो पुण अन्नगामे ठियल्लतो, पच्छा आयरियं वंदओ एइ, तत्थ य एगो परिवायगो पोट्टं लोहपट्टेण बंधिचा * जंवूसालं च गहाय हिंडइ, पुच्छितो भणइ माणेण-पोट्ट फुट्टइ, ता लोहपट्टेण बद्धं, जंवूसाला जहा एत्थ जंबुद्दीवे नस्थि मम पडिवादी, ताहे तेण य पडहगो नीणावितो, जहा सुण्णा परप्पवाया, तस्स य पोट्टसालो नामं कयं, सो पडहगो रोहगुत्तेण वारितो, अहं वायं देमित्ति, ततो सो पडिसेहिता गतो आयरियसगासं, आलोएइ-एवं मए पडहगो वारितो। अमुमेवार्थमुपसंहरन्नाहपुरिमंतरंजि भूअगुह बलसिरि सिरिगुत्त रोहगुत्ते अपरिवाय पुट्टसाले घोसण पडिसेहणा वाए ॥१३६॥(भा.) म पुरी अन्तरञ्जिका, तस्या बहिर्भूतगुहं नाम चैत्यं, तत्र श्रीगुप्तनामाचार्यः स्थितः, तस्यां च पुरि बलश्रीनामराजा, तस्य | चाचार्यस्य भागिनेयो रोहगुप्तो नाम शिष्यः, सोऽन्यग्रामे स्थितः, तस्यां च नगर्या पोट्टशालो नाम परिव्राजकः, स वादे-18| वादविषये पटहेन घोषणां कारितवान् , तेन च रोहगुप्तेनान्यस्माद् ग्रामादागच्छता पदहकः प्रतिषेधितः, आगतेन चाचायेभ्यो निवेदितम् , आचार्याः प्राहुः-विरूपं कृतं, स विद्याभिर्बलीयान्, ततो वादे पराजितोऽपि विद्याभिरुपतिष्ठते, ताश्च विद्याखस्येमाः सक्ष CARRACKACCAMERIKA Jain Education in For Private & Personal use only w.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy