________________
आवश्यके नरन्तर्येणाभ्यासस्तद्रूपा भावना वेदितव्या, तस्या अपि रागादिप्रतिपक्षत्वात्, नहि तत्त्ववृत्त्या सम्यग्ज्ञानावभ्यासव्या- प्रभासः श्रीमलय- पृतमनस्कस्य स्त्रीशरीररामणीकादिविषयः चेतःप्रवृत्तिमातनोति, तथानुपलम्भात् , यदप्युक्तं 'किञ्च-रागादय आत्मनो । निर्वाणसमवसरणे व्यतिरिका वा भवेयुरव्यतिरिक्का वा' इत्यादि, तदप्ययुक्तं, भेदाभेदपक्षस्य जात्यन्तरस्याभ्युपगमात्, केवलभेदाभेदपक्षेत सिद्धिः
दाधर्मधम्मिभावानुपपत्तेः, तथाहि-धर्माधर्मिणोरेकान्तेन भेदेऽभ्युपगम्यमाने धर्मिणो निःस्वभावतापत्तिः, स्वभाव
स्यापि धर्मवात् , तस्य च ततोऽन्यत्वात् , स्वः भावः स्वभावः स्वस्यैव चात्मीया सत्ता, नतु तदर्थान्तरं धर्मरूपं, 8 ततो न निःस्वभावतापत्तिरिति चेत् न, इत्थं स्वरूपसत्ताभ्युपगमे तदपरसत्तासामान्ययोगकल्पनावैयर्थ्यग्रसङ्गात् , अपिच
ज्ञेयत्वादिभिर्धम्मरननुवेधात् तस्य सर्वथाऽनवगमप्रसङ्गो, 'न ह्यज्ञेयस्वभावं ज्ञातुं शक्यते' इति न्यायात् , तथा च तदभावप्रसङ्गः, कदाचिदप्यवगमाभावात्, तथापि तत्सत्त्वाभ्युपगमेऽतिप्रसङ्गः, अन्यस्यापि यस्य कस्यचित् अनवगतस्य षष्ठभूतादेभावापत्तेः, एवं च धर्म्यभावे धर्माणामपि ज्ञेयत्वप्रमेयत्वादीनां निराश्रयत्वादभावापतिः, नहि धर्माधाररहिताः कापि धर्माः सम्भवन्तीति, अन्यच्च-परस्परमपि तेषां धर्माणामेकान्तेन भेदाभ्युपगमे सत्त्वाद्यभ्युपगमेऽपि सत्त्वाद्यननुवेधात् कथं भावाभ्युपगमः!, तदन्यसत्त्वादिधर्माभ्युपगमे च धम्मित्वप्रसक्तिरनवस्थावत्ता च, तन्नैकान्तभेदपक्षे धर्मिधर्मभावो.
॥३३६। पपत्तिः, नाप्येकान्ताभेदपक्षे, यतस्तस्मिन्नभ्युपगम्यमाने धर्ममात्रं वा स्यात् धर्मिमात्रं वा, अन्यथैकान्तभेदायोगात्, अन्यतराभावे चान्यतरस्याभावः, परस्परनान्तरीयकत्वात् , धर्मानन्तरीयको हि धी धर्मिनान्तरीयकाच धर्माः, ततः कयमेकस्याभावेऽपरखावस्थानमिति, कल्पितो धर्मपम्मिमावस्ततो न दूषणमिति चेत्, तर्हि वस्त्वभावप्रसङ्गः, नहि
SAGARNAGARNAKARAN
Jain Education in
For Private & Personal use only
www.jainelibrary.org