________________
S
ARKARISM
दहननिवृत्तौ सत्कृता काष्ठे अङ्गारता निवर्तते, तदसत्, यत इह किञ्चित् कचित् निवर्त्यविकारमापादयति, यथा अग्निः सुवर्णे द्रवतां, तथाहि-अग्निनिवृत्ती तत्कृता सुवर्णे द्रवता निवर्त्तते, किश्चित् पुनः क्वचित् अनिवर्त्यविकारारम्भकं, यथा स एवाग्निः काठे, न खलु श्यामतामात्रमपि काष्ठदहननिवृत्चौ निवर्चते, कर्म चात्मनि अनिवर्त्यविकारारम्भक भवेत्तहि यदपि तदपि कर्मणा कृतं न कर्मनिवृत्ती निवत, बया अमिना श्यामतामात्रमपि काष्ठे कृतमग्निनिवृत्ती, ततश्च यदेकदा कर्मणाऽऽपादितं मनुष्यत्वममरत्वं कृमिकीटत्वं शिरोवेदनादि च तत्सर्वकालं तवैवावतिष्ठेत, न चैतत दृश्यते,तस्मान्निवर्त्यविकारारम्भकं कर्म, ततः कर्मनिवृत्तौ रागादीनामपि निवृत्तिः, यदपि च प्रांगुपन्यस्त प्रमाणं 'यदनादिमत् न तद्विनाशमाविशति यथाऽऽकाश मिति, तदप्यप्रमाणं, हेतोरनैकान्तिकत्वात् , प्रागभावेन व्यभिचारात्, तथाहि-प्रागभावोऽनादिमानपि विनाशमाविशति, अन्यथा कार्यानुत्पत्तेः, भावनाधिकारी च सम्यग्दर्शनादिरत्नत्रयसम्पत्समन्वितो वेदितव्यः, इतरस्य तदनुरूपानुष्ठानप्रवृत्त्यभावेन तस्या मिथ्यात्वरूपत्वात् , आह च प्रवचनम्-"नाणी तवंमि निरओ चारित्ती भावणाए जोगो"त्ति, सा च भावना रागादिदोषनिदानस्वरूपविषयफलगोचरा यथागममवसातव्या, "जं कुच्छियाणुजोगो पयइविसुद्धस्स चेव जीवस्स । एएसिमो नियाण बुहाण न य सुंदरं एयं ॥१॥ रूवंपि संकिलेसोऽभिस्संगापीइमाइलिंगाउ । परमसुहपञ्चणीओ एयपि असोहणं चेव ॥२॥ विसओ य भंगुरो खलु गुणरहिओ तह य तहऽतहारूयो । संपत्तिनिष्फलो केवलं तु मूलं अणत्थाणं ॥३॥ जम्मजरामरणाई विचित्तरूवो फलं तु संसारो। बुहजणनिबेयकरो एसोवि तहाविदो चेव ॥४॥(धर्म. ११६९-७०-१-२) अपिच-सूत्रानुसारेण ज्ञानादिषु यो।
CCCAKACTRESAMAC
२) अपिच वाचतो फारहिओ तह
Jain Education International
For Private & Personal use only
www.jainelibrary.org