SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ समयभाविना परस्परविलक्षणानां बडूनां कार्याणां, न त्वेकस्व, तेन बदुच्यते-'यदि क्रियमाणं कृतं तर्हि घटःप्रथमसमय एव क्रियमाणः कृत इति परिपूर्ण उपलभ्येत, न चोपलभ्यते, तस्मानैतत्सारमिति तदपाकृतमवसेवं, प्रथमसमये घटस्य करणानारम्भात्, घरमसमये हि घटः कर्तुमारब्धा, स च तस्मिन् समये उपलभ्यते एव, प्रथमसमये तु मृत्पिण्डादिक कर्तुमारब्धम् , अन्यारम्भे च कथमन्यदुपलभ्यते !, न खलु घटः पटारम्भे समुपलभ्यो भवति, उक्तं.च-"पइसमउम्पनाणं परोप्परविलक्षणाण सुबहूणं । दीहो किरियाकालो जइ दीसइ किंथ कुंभस्स? ॥१॥ अन्नारंभे अन्नं किह दीसइ जह घडो पडारंभे? । सिवगादओ न कुंभो किह दीसइ सो तदद्धाए ॥२॥" ( विशेषा.२३१५-६) लोकस्तु मृत्पिण्डादीन्यपि कार्याणि घटकार्यानुयायीनीति घटत्वेनाध्यवस्यति, भवानपि च स्थूलमतितया व्यवहारपतितः सन् तथैवानेकप्रभूतकार्यक्रियाफलमतिद्राधीयांसं कालं घटे लगयति, आह-"पइसमयकजकोडीनिरवेक्खो घडमयाभिलासोऽसि । पइसमयकज्जकालं थूलमइ घडंमि लाएसि ॥१॥” (विशेषा, २३१८) भगवद्वचनं च निश्चयमतानुगतं, तदेव च प्रमाणीकुर्वद्भिः साधुभिरपि यत् यत्र नभोदेशे यस्मिन् समये आस्तरीतुमारब्धं तत्तत्र तस्मिन् समये समा|स्तीर्णमेवेति तत्त्वमपेक्ष्य युष्मान् प्रत्यवादि-आस्तीर्णः संस्तारक इति, ततो न कश्चिद्दोषः । एवं सो जाहे न पडिवजइ | ताहे असद्दता तस्स वयणं गया सामिसगासं, अण्णे तेणेव समं ठिया, पियदंसणावि तत्थेव ढंको नाम कुम्भकारो समणोवासतो तस्स घरे ठिया, सा वंदिउमागया, तंपि तहेव पन्नवेइ, सा तस्साणुरागेण मिच्छत्तं पडियन्ना अजाणं पतिकहेइ, तं च दंकं भणइ, सो चिंतेइ-एसा विपडिवचा नाहच्चएणं, ताहे सो भणइ-अहं न याणामि एवं विसेस For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy