________________
न कदाचन निलेपीभवति, यथाऽनागतकालः, तथा च अनन्तानन्तसङ्ख्योपेता भव्या इत्यनुच्छेदः, अथ सिद्धा अप्य
नन्तास्तेषामपि प्रवाहतोऽनादित्वात्ततः कथं तेषां तोवत्सङ्ख्याकानां परिमितक्षेत्रेऽवस्थानाविरोधः, उच्यते, अमूर्तत्वात ४ तथा ह्यमूर्तानां प्रतिद्रव्यमनन्तानां केवलज्ञानदर्शनानां सम्पातोऽस्ति न च विरोध इति,
छिन्नंमि संसयम्मी जाइजरामरणविप्पमुक्केण । सो समणो पवइओ अद्भुट्ठहिं सह खण्डियसएहिं ॥ ६२ व्याख्या पूर्ववत्, नवरम् अर्द्धचतुर्थैरिति-साड्रैस्त्रिभिः सह खण्डिकशतैरिति ।
षष्ठो गणधरः समाप्तः॥
SAARCRA%AMACRECTC%
ते पचइए सोलं, मोरिअ आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पजुवासामि ॥ ६२२॥ व्याख्या पूर्ववत्, नवरमिह मौर्य आगच्छति जिनसकाशमिति नानात्वम् ।
आभट्ठो य जिणेणं जाइजरामरणविष्पमुक्केणं । नामेण य गोत्तेण य सवन्सबदरिसीण ॥२३॥
अस्या अपि सपातनिका व्याख्या पूर्ववत् । ४ किं मन्ने अस्थि देवा उआहु नस्थित्ति संसओ तुज्झं। वेयपयाण य अत्थं न याणसी तेसिमो अत्यो॥६२४॥ ति किं सन्ति देवा उत न सन्तीति मन्यसे, व्याख्यान्तरं प्राग्वत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिप्रभवो वर्त्तते,
तानि चामूनि वेदपदानि-"स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोकं गच्छती"त्यादीनि, तथा "अपाम सोमं अमृता
Jain Education International
For Private & Personal use only
www.jainelibrary.org