SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ UNCAKCSC अभ्यन्तरमाकारख रखमयख बहुमध्यदेशमागे अशोकवरपादपो भवति,सब भगवत्प्रमाणात् द्वादशगुणा, तस्याघस्तात्सर्वरवमयं पीठं, तख पीठस्योपरि चैत्यवृक्षसाधो देवच्छन्दकः, तस्वाभ्यन्तरे सिंहासनं सपादपीठं स्फटिकमयं, तस्योपरि छत्रातिच्छत्रं, चशब्दः समुच्चये, चामरे च उभयोः पार्श्वयोः यक्षहस्तगते, चशब्दात् धर्मचक्रं पद्मप्रतिष्ठितं, यच्चान्यद्वातोदकादि करणीयं तद् न्यन्तरा देवाः कुर्वन्ति, एष सर्वतीर्थकृतां सर्वसमवसरणन्वाया, अस्मिंस्तु भगवतः समवसरणेऽशोकपादपं शक्रा नातिच्छत्रमीशानो विकुर्वितवान्, चामरे चामरधारौ बलिचमराविति सम्प्रदायः । आह-यत् यत्समवसरणं भवति तत्र सर्वत्रापि पूर्वोक्त एव नियोग उत नेत्यत आह साहारण ओसरणे एवं जत्पिड्डिमं तु ओसरह । इकुच्चिय तं सवं करेइ भयणा उ इयरेसि ॥ ५५४॥ साधारणं-सामान्यं यत्र सर्वे देवेन्द्रा आगच्छन्ति तस्मिन् साधारणसमवसरणे एवम्-उक्तप्रकारेण नियोगः, यत्र पुनर्ऋद्धिमान्-इन्द्रसामानिकादिः समवतरति तत्र एक एव तत्माकारादि सर्व करोति, 'भयणा उ इयरेसिं'ति यदि इंद्रा* इन्द्रसामाविका ग केचिन्महर्द्धिका नायान्ति ततो भवनवास्यादय इतरे समवसरणं कुर्वन्ति वा नवेत्येवं भजना इतरेषां। सूरुदयपच्छिमाए ओगाहंतीह पुत्वओ एइ । दोहिं पउमेहिं पाया मग्गेण य हुंति सत्तन्ने ॥ ५५॥ ४. एवं देवनिष्पादिते समवसरणे, सूर्योदये-प्रथमायां पौरुष्यां अन्यदा पश्चिमायां 'ओगाहंतीए'त्ति अवगाहमानायां आगच्छन्त्यामिति भावः, पूर्वद्वारेण 'एति' आगच्छति, प्रविशतीत्यर्थः, कथमित्याह-द्वयोः पद्मयोः-सहस्रपत्रयोर्देवप-* Jain Education Internatione For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy