SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ आवश्यक रिकल्पितयोः पादौ, स्थापय निति वाक्मशेषः, 'मग्गेण य होंति सत्तन्ने मार्गतः-पृष्ठतो भगवतः सतान्यानि पद्मानि | श्रीमलय- भवन्ति, तेषां च यत् यत् पश्चिमं तत्पादन्यासं कुर्वतो भगवतः पुरतस्तिष्ठती ति । । समवसरणे 10 आय हिण पुवमुहो तिदिसि पडिरूवगा उ देवकया। जिट्ठगणी अन्नो वा दाहिणपुचे अदूरम्मि ॥५५६॥ स एवं भगवान् पूर्वद्वारेण प्रविश्य 'आयाहिण'त्ति चैत्यगुमप्रदक्षिणां कृत्वा पूर्वाभिमुख उपविशति, शेपासु तिसषु || दिक्षु प्रतिरूपकाणि तीर्थकराकृतिमन्ति सिंहासनादियुक्तानि देवकृतानि भवन्ति, शेषदेवादीनामप्यस्माकं कथयतीति | प्रतिपत्त्यर्थ, भगवतश्च पादमूलमेकेन गणधरेणाविरहितमेव भवति, स च ज्येष्ठोऽन्यो वा, प्रायो ज्येष्ठ इति भावः, स दूच ज्येष्ठगणी अन्यो वा दक्षिणपूर्वे दिग्भागे अदूरेऽप्रत्यासन्ने भगवतो भगवन्तं प्रणम्य निषीदतीति क्रियाध्याहारः, शेषगणधरा अप्येवमेव भगवन्तमभिवन्ध तीर्थस्य मार्गतः पार्श्वतश्च निषीदन्ति ॥ भुवनगुरुरूपस्य त्रैलोक्यगतरूपेभ्यः सुन्दरत्वात् त्रिदशकृतप्रतिरूपकाणां किं साम्यमसाम्यं वेत्याशङ्कानिरासार्थमाह जे ते देवेहिं कया तिदिसि पडिरूवगा जिणवरस्स।तेसिपि तप्पभावा तयाणुरूवं हवइ रुवं ।। ५५७॥ यानि तानि देवैः कृतानि जिनवरस्य तिसृषु दिक्षु प्रतिरूपकाणि तेषामपि तत्प्रभावात्-तीर्थकरप्रभावात् तदनुरूपं-तीर्थकररूपानुरूपं भवतिरूपमिति ॥ ॥३०॥ तित्थातिसेससंजय देवी वेमाणियाण समणीओ। भवणवइवाणमंतरजोइसियाणं च देवीओ॥५५८॥ तीर्थ-(प्रथमो) गणधरः, स पूर्वद्वारेण प्रविश्य तीर्थकरं त्रिकृत्वो वन्दित्वा दक्षिणपूर्वे दिग्भागे निषीदति, एवं शेषगण Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy