SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ आवश्यक श्रीमलयसमवसरणे ॥३०॥ ४ कनकमयो रजतमय इत्यर्थः । एष भावार्थ:--अभ्यन्तरः प्राकारो रानस्तं विमानाधिपतयः कुर्वन्ति, मध्यमः कनके भवः कानकः तं ज्योतिर्वासिनः कुर्वन्ति, बाह्यो राजतस्तं भवनपतयः कुर्वन्ति । मणिरयणमयाऽविय कविसीसा सवरयणिया दारा । सवरयणामयच्चिय पडागझयतोरणविचित्ता ॥ ५५०॥ | यथाक्रमं मणिरत्लहेममयानि कपिशीर्षकाणि, तद्यथा-प्रथमप्राकारे पञ्चवर्णमणिमयानि कपिशीषर्काणि, तानि वैमानिकाः कुर्वन्ति, द्वितीये रत्नमयानि तानि ज्योतिष्का विदधते, तृतीये हेममयानि तानि भवनपतयः कुर्वन्ति, तथा सर्वरत्नमयानि द्वाराणि, तानि भुवनपतयः कुर्वन्ति, तथा सर्वरत्नमयान्येव मूलदलापेक्षया पताकाध्वजप्रधानानि तोरणानि | विचित्राणि-कनकस्वस्तिकादिमिश्चित्ररूपाणि तानि व्यन्तरदेवाः कुर्वन्ति ॥ तत्तो असमंतेणं कालागुरुकुंदुरुक्कमीसेणं । गंधेण मणहरेणं धूवघडीओ विउचति ॥५५१॥ I ततः समन्ततः-सर्वासु दिक्षु कृष्णागुरुकुन्दुरुक्कमिश्रेण गन्धेन मनोहारिणा युकाः, किं-धूपघटिका विकुर्वन्ति 81 व्यन्तरा देवाः॥ उकिडिसीहनायं कलयलसद्देण सबओ सवं । तित्थयरपायमूले करिति देवा निवयमाणा ॥ ५५२ ॥ तीर्थकरपादमूले निपतन्तो देवा उत्कृष्टिसिंहनादं कुर्वन्ति, उत्कृष्टिः-हर्षविशेषप्रेरितो ध्वनिविशेषस्तत्प्रधानः सिंहनाद उत्कृष्टिसिंहनादस्तं, तथा कलकलशब्देन समन्ततः-सर्वासु दिक्षु युक्तं सर्वमशेषं कुर्वन्ति ॥ चेइदुम पीढछंदय आसण छत्तं च चामराओ अजं चऽन्नं करणिज्जं करिति तं वाणमंतरिआ॥ ५५३ ॥ Jain Educalon International For Private & Personal Use Only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy