________________
श्रीवनवृत्तं
K
श्रीआव- ध्ययनात, तमार्यवज्र-आरात् साहेयधम्र्येभ्यो यातः-प्राप्तः सर्वैरुपादेयगुणैरित्यार्यः, स चासौ वज्रश्चेति आर्यवनः श्यक मल- वंदे,अपश्चिमोयःश्रुतधराणां-दशपूर्वविदाम् । साम्प्रतमन्येभ्योऽधिकृतयायानिषेधख्यापनाय प्रदाननिराचिकीर्षुस्तदनु य. वृत्तौ दस्तावदिदमाहउपोद्घाते भणइ य आहिंडिजा जंबुद्दीवं इमाइ विजाए । गंतुं च माणुसनगं विजाए एस मे विसओ॥ ७७०॥
भणइ अ धारेअवा, नहुदायचा इमा मए विजा । अप्पिडिया उ मणुआ होहिंति अओ परं अन्ने ॥ ७७१॥ ॥३९॥ __भणति च, वर्चमाननिर्देशप्रयोजनं प्राग्वत्, आहिंडेत् , पाठान्तरं वा 'आभणिंसु य हिंडिजा' इति, वभाण हिंडेत्
पर्यटेत् जम्बूद्वीपमनया, तथा गत्वा च मानुषनगं-मानुषोत्तरपर्वतं, तिष्ठेयमिति वाक्यशेषः, विद्याया एष मे विषयो-1 गोचरः। भणति चेति पूर्ववत्, धारयितव्या प्रवचनोपकाराय, न पुनर्दातव्या इयं मया विद्या, हुशब्दः पुनःशब्दार्थः, | किमित्यत आह-अल्पर्द्धय एव, तुशब्द एवकारार्थः, भविष्यन्त्यतः परमन्ये-भविष्यत्कालभाविनः। सो भयवं एवंगुणविजाजुचो विहरंतो पुबदेसातो उत्तरावहं गतो, तत्थ दुभिक्खं जायं, पंथावि वोच्छिन्ना, ताहे संघो उवागतो-भयवं नित्यारेहि, ताहे पडविजाए संघो चडितो, तत्थ सेज्जायरो चारीए गओ एइ, ते य उप्पइए पासइ, चिंतेइ य जहाकोइ विणासो उवद्वितो ततो संघो जाइ, ताहे सो आसएण सिहि छिंदित्ता भणइ-अहंपि भयवं तुम्ह साहम्मिओ, ततो सोऽवि विलइतो इमं सुत्तमणुसरंतेणं-'साहम्मियवच्छल्लमि उजुया उज्जुया य सज्झाए । चरणकरणमि व तहा तित्थस्स पभावणाए य॥१॥ इच्चादि, ततो पच्छा भयवं उप्पइतो, पत्तो पुरियं नयरिं,तत्थ सुभिक्खं,तत्थ य सावगा बहुया,तत्थ उत्तिन्ना,
USUSNESAX
Jain Education Inter
For Private & Personal use only
W
w
.jainelibrary.org