SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ वच्चामो, सबं अंतेडरं निग्गयं, सा य सेट्ठिधूया लोगस्स पासे सुणित्ता किह पिलिजामित्ति चिंतेंती अच्छइ, बिइयदि| वसे पिया विनवितो - तस्स देहि, अह नवि अप्पाणं वित्राएमि, ताहे सवालंकारविभूसिया अणेगाहिं घणकोडीहिं सह नीणिया, धम्मो कहितो, भयवं च खीरामवलद्धिओ, लोगो भणइ-अहो सुस्सरो भयवं, सबगुणसंपन्नो, नवरं स्वविणो, जइ रुवं होतं सवगुणसंपया होता, भयवं तसिं मणोगयं नाउं तत्थ सय सहस्सपत्तं परमं विउधर, तस्स उवारं निविट्ठो, रूवं विउबइ अतीव सोमं, जारिसं परं देवाणं, लोगो आउट्टो भणड़ एवं एयरस साभावियं रूवं, मा पत्थणिज्जो होहामित्तिविरूवेण अच्छति सातिसउत्ति, रायावि भणइ-अहो भयवतो एयमवि अत्थि, ताहे अणगारगुणे वनेइ, पभू असंखेज्जदीवसमुद्दे विउबित्ता आइण्णविप्पइण्णे करेत्तए, ताहे तेण रूवेण धम्मं कहेइ, ततो सेट्ठिणा निमंतिता, भयवंपि विसए निंदइ, भणइ - जइ ममं इच्छइ तो पवयउ । अमुमेवार्थ हृदि व्यवस्थाप्य आह जो कन्नाइ घणेण य निमंतिओ जुवणम्मि गिहवइणा । नयरम्मि कुसुमनामे तं वइररिसिं नम॑सामि ॥७६८ || यः कन्यया धनेन च यौवने निमन्त्रितो गृहपतिना- धनेन, क्व ?, नगरे कुसुमनाम्नि, पाटलिपुत्रे इत्यर्थः, तं वज्रा | नमस्यामि ॥ तेण य भगवता पयाणुसारित्तणओ पम्हुट्टा महापरिण्णातो अज्झयणातो आगासगामिणी विना उद्धरिया, तीए गयणगमणलद्धिसंपन्नो भयवंति । उक्तमर्थ मनस्याधायाह Jain Education International जेरिया विजा आगासगमा महापरिन्नाओ । वंदामि अज्जवहरं अपच्छिमो जो सुअधराणं ॥ ७६९ ॥ येनोद्धृता विद्या 'आगासगम'त्ति गमनं गमः, आकाशेन गमो यस्यां सा आकाशगमा, महापरिज्ञातो-महापरिज्ञानामका For Private & Personal Use Only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy