________________
राया तत्थ तच्चण्णियसड्डो, तत्थ अम्हच्चयाण सड्डाणं तच्चण्णिओवासगाण य महाविरोहो, सवत्थ ते उवासगा पराइजति, ताहे तेहिं राया पज्जोसवणाए पुफाणि वारावितो, सड्डा अद्दन्ना जाया नत्थि पुष्पाणित्ति, ताहे सबालबुड्डा वइरसामि उवट्ठिया, तुब्भे जाणह जइ तुम्भेहिं संतेहिं पवयणमोहाविजइ, एवं बहुप्पगारं भणितो भयवं उप्पइतो, माहेसिरिंगतो, तत्थ हुयासणं नाम वाणमंतरं, तत्थ कुंभो पुप्फाण उद्वेइ, तत्थ भयवतो पिउमित्तो तडितो, सो संभंतो भणइकिमागमणपओयणं?,भगवया भणियं-पुप्फेहिं पओयणं, सो भणइ-अणुग्गहो, भयवया भणितो-ताव तुझे गहेह जाव एमि, पच्छा चुलहिमवंते सिरिसगासं गतो, सिरीए चेइयअच्चणियनिमित्तं परमं छित्तगं, ताहे वंदित्ता सिरीए निमंतिओ, तं गहाय हुयासणघरं एइ, तत्थ अणेणं विमाणं विउवियं, तत्थ कुंभं पुष्फाण छोण जंभगगणपरिवुडो दिवेणं गीयर्गधवनिनादेण आगासेण आगतो, तस्स पउमस्स वेटे वइरसामी ठितो, ततो ते तच्चण्णिया भणंति-अम्हं एवं पाडिहेरं, अग्धं गहाय निग्गया, तं विहारं वोलित्ता अरहंतघरं गया, तत्थ देवेहिं महिमा कया, लोगस्स अतीव बहुमाणो जातो, रायावि.आउट्टो समणोवासतो जाओ । उक्तमेवार्थ हृदि निवेश्याह
माहेसरीउ सेसा पुरि नीआ हुआसणगिहाओ । गयणयलमहवइत्ता वइरेण महाणुभागेण ॥ ७७२ ॥ माहेश्वर्या नगर्याः 'शेषा' पुष्पसमुदयलक्षणा पुरिकां नगरी नीता हुताशनगृहात्-हुताशननामकव्यन्तरदेवसमन्वितोद्यानात् , कथं -गगनतलमतिव्यतीव्य-अतीवोल्लङ्य वज्रेण महानुभागेन, भागः अचिन्त्या शक्तिः। एवं सो विहरंतो। भय सिरिमालं गतो। एवं सो नयविसारदो, एवं ताव अपुहुत्तमासी, एस्थ गाहा
मा.सू.६६
Jain Education inte
For Private & Personal use only
jainelibrary.org