SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीवनस्वामिन आर्यरक्षितस्य च वृत्त्रं श्रीआव अपहत्ते अणुओगो चत्तारि दुवार भासई एगो। पुहताणुओगकरणे ते अत्थ तओ उ वुच्छिन्ना ॥ ७७३॥ हयक मल अपृथक्त्वे सति एकोऽनुयोगश्चत्वारि द्वाराणि-चरणकरणधर्मकालद्रव्याणि भापते, वर्तमाननिर्देशफलं प्राग्वत् , १० वत्तौहपृथक्त्वानुयोगकरणे पुनस्तेऽर्थाः-चरणादयस्तत एव-पृथक्त्वानुयोगकरणात् व्यवच्छिन्नाः॥ सम्प्रति येन पृथक्त्वं कृतं उपोद्घातेxतमभिधातुकाम आह देविंदवंदिएहिं महाणुभावेहिँ रक्खिअअजेहिं । जुगमासज्ज विहत्तो अणुओगो ता कओ चउहा ॥७७४॥ ॥३९॥ देवेन्द्रवन्दितैर्महानुभागैरार्यरक्षितैर्दुवंलिकापुष्पमित्रं प्राज्ञमप्यतिगुपिलतयाऽनुयोगस्य विस्मृतसूत्रार्थमवलोक्य युगमा. साद्य प्रवचनहिताय विभक्का-पृथक् पृथग् व्यवस्थापितोऽनुयोगः, ततः कृतश्चतुर्डा-चतुर्यु स्थानेषु नियुक्तश्चरणकरणा नुयोगादिरिति॥ ४॥ तेणं कालेणं तेणं समएणं दसपुरं नाम नयर, तत्थ सोमदेवो माहणो अड्डो, तरस रुद्दसोमा भारिया समणोवासिया, दतीसे पुत्तो रक्खतो, तस्स अणुमग्गजातो फग्गुरक्खितो। अच्छंतु ताव अजरविखया, दसपुरं नगरं कहमुप्पन्नं, तेणं कालेणं तेणं समएणं चंपा नयरी, तत्थ कुमारनंदी सुवण्णगारो इत्थिलोलो परिवसइ, सो जत्थ सुरुवं दारियं पासइ सुणेइ वा तत्य पंच सुवण्णसयाणि दाऊण परिणेइ, एवं तेण पंच सयाणि पिडियाणि, ताहे सो ईसालुओ एगवखंभ पासायं करेत्ता ताहिं समं ललइ, सस्स मित्तो नागिलो नाम समणोवासओ, अन्नया य पंचसेलगदीववत्थबातो वाणमंतरीतो सुरवइनियोगेण नंदीसरवरदीवं जताए पत्थिया, ता ताणं विजुमाली नाम पंचसेलाहिवई भचा सो चुतो, ततो पत॥ ३९१॥ - Jain Education international For Private & Personal Use Only - wwwjainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy