________________
पण्णो पुरावि गिहत्यत्तणे, सो य अहिंडतो न याणइ कत्तो दारं वा अदारं वा, ताहे सो एगं घरं अवदारेण अतिगतो, तत्थ अण्णदिवसं पगयं वत्तेलयं, तत्थ घरसामिणा भणितो-कतो अवदारेण पवइयतो अतिगतो?, घरस्स दारं किं नथि।
जेण अवदारेण अतीसि ?, ताहे तेणं तत्थुप्पण्णं चेव भणियं-सिरीए एंतीए कयरंदारं अवदारं वा!, जतो अतीति ततो। 8| सुंदरा, गिहसामिणा भणियं-देह से भिक्खं, तत्थ लड्डुगा बत्तीसं लद्धा, ते घेत्तूण आगतो, आलोइयमणेणं, पच्छा आयहरिया भणंति-तुझं बत्तीसं सीसा होति परंपरेण आवलियाठावगा, ततो आयरिएहिं भणितो-खंता! [जा होह तुम्भे पुर्व
राउलातो किंचि लहह सविसेसं ताहे कस्स देह ?, सो भणइ-वंभणाणं, एवं चेव अम्ह साहुणो पूयणिज्जा, एएसिं पढमलाभो दिजउ, एवं होउत्ति सबे साहूणं दिन्ना, ताहे पुणो अपणो अट्ठाए ओइण्णो, पच्छा अणेण परमन्नं घयमहुसंजुत्तं आणीतं, तो सयं समुद्दिट्ठो, एवं सो अप्पणा चेव हिंडंतो लद्धिसंपन्नो बहूणं बालदुबलाणं आहारो जातो, एवं आयरिएहिं सन्नायगा पवाविता ॥ तत्थ य गच्छे तिन्नि पूसमित्ता-एगो दुबलिअपूसमित्तो एगो घयपुस्समित्तो एगो वत्थपूसमित्तो,
जो दुब्बलितो सो सञ्झाएण झरइ, घयपूसमित्तो घयमुप्पाएइ, तस्सिमा लद्धी-दवतो ४, दवतो घयमुप्पाएयवं, त खेत्तओ जहा उजेणीए, कालतो जिहासाढमासेसु, भावतो एगा घिजाइणी गुविणी, तीसे भत्तूर्ण दिवसे थोवथोवं पिंडतेण छहिं मासेहिं वारओ घयस्स उप्पाइतो, वरं से वियाइयाए उवजुन्जिहिइ,सा य कल्ले वा परे वा वियाहिति, एयमि अवसरे तेण जाइयं, अण्णं नत्थि, तंपि सा हतुहा दिजा, परिमाणतो जत्तियं गच्छस्स उवजुज्जइ, सो य नितो पुच्छइकस्स कित्तिएण घएण कज्ज !, जत्तियं भणेइ तत्तियं आणेइ, वत्थपूसमित्तस्स एमेव लद्धी वत्थेसु उप्पाइयवेसु, दवतो
ASTROCHURCCCESCANCODE
Jain Education International
For Private & Personal use only
www.jainelibrary.org