SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आवश्यके श्रीमलयसमवसरणे ॥३४९॥ नमेतत् द्विधा' इत्येतावत् ( गतिरूपावश्यकी ) स्थितिरूपनैषेधिकीप्रतिपादनव्यञ्जनभेदनिबन्धनमधिकृत्य व्याख्यातम् ॥ आवश्यसाम्प्रतममुमेवार्थमुपसञ्जिहीर्घराह भाष्यकार: कीने. आवस्सियं च नितो जं च अइंतो निसीहियं कुणइ । सेजानिसीहियाए निसीहिया अभिमुहो होइ ॥१३४॥ धिक्या ___ आवश्यकी निर्गच्छन् यां च आगच्छन् नैपेधिकीं करोति तदेतत् व्याख्यातमिति शेषः, उपलक्षणमेतत् ततः सह। तृतीयपादेन 'व्यञ्जनमेतत् द्विधे'त्यनेनेति द्रष्टव्यं, साम्प्रतम् 'अर्थः पुनर्भवति स एवे' ति गाथावयवार्थः प्रतिपाद्यते, तत्र इत्यमेक एवार्थों भवति, यस्मान्नैषेधिक्यपि नावश्यकर्त्तव्यव्यापारगोचरतामतीत्य वर्तते, यतः प्रविशन् संयमयोगानुपात नाय शेषपरिज्ञानार्थं चेत्थमाह । 'सेन्जानिसीहियाए निसीहियाअभिमुहो होई' इति शय्यैव नषेधिकी शय्यानषेधिको तस्यां । है शय्यानषेधिक्यां विषयभूतायां, किं?, शरीरमपि नैषेधिकीत्युत्यते इत्यत आह-शरीरनैषेधिक्या करणभूतया आगमनं प्रत्यभिमुखः, ततः संवृतगात्रैः साधुभिर्भवितव्यमिति संज्ञां करोति, ततोऽवश्यकर्त्तव्यव्यापाररूपत्वात् नैपेधिक्यप्यावश्यकीत्येक एवार्थः ॥ (भा० १२० हा०) एतदेव सुव्यकं भावयतिजो होइ निसिद्धप्पा निसीहिआ तस्स भावओहोइ। अनिसिद्धस्स निसीहिआ केवलमित्तं हवइ सद्दो॥१३॥ ॥३४९॥ यो भवति 'निषिद्धात्मा' निषिद्धो मूलगुणोचरगुणातिचारेभ्य आत्मा येनेति समासः, नैषेधिकी 'तस्य निषिद्धात्मनो * 'भावतः' परमार्थतो भवति, न निषिद्धोऽनिषिद्धः-उक्तभ्य एवातिचारेभ्यस्तस्यानिषिद्धस्यानुपयुक्तमागच्छतो नैषेधिकी, www.jainelibrary.org Jain Education For Private & Personal Use Only temational
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy