________________
किम् -'केवलमत्तं हवइ सहो केवलं शब्दमात्रमेव भवति, न भावत इति गाथार्थः (भा०१२१हा.)यदि नामैवं तत एकार्थतायाः किमायातमिति, उच्यते, निषिद्धात्मनो नैषेषिकी भवतीति उक्तं, सच__ आवस्सयम्मि जुत्तोनिअमनिसिद्धत्ति होइ नायवो। अहवावि निसिद्धप्पा नियमा आवस्सए जुत्तो॥१३६॥
आवश्यके-मूलगुणोत्तरगुणानुष्ठानरूपे युक्तो 'नियमनिसिद्धत्ति होइ नायवों' इति नियमेन निषिद्ध इत्येवं भवति ४ ज्ञातव्यः, आवश्यक्यपि चावश्यकयुक्तस्यैवेत्यत एकार्थता, अथवेति प्रकारान्तरदर्शनार्थः, अपिशब्दस्य व्यवहितः सम्वन्धः, | निषिद्धात्माऽपि नियमादावश्यके युक्तोऽतोऽप्येकार्थतेति, पाठान्तरं 'अहवावि निसिद्धप्पा सिद्धाणं अंतियं जाई' इति, अस्यायमर्थः-तदेवं तावत् क्रियाया अभेदेन एकार्थता उक्ता, इह तु कार्याभेदेनैकार्थतोच्यते-अथवेति प्रकारान्तरे, निषिद्धात्मापि सिद्धानामन्तिक-समीपं याति-च्छति,अपिशब्दादावश्यकयुक्तोऽपि,अतः कार्याभेदादेकार्थता(भा०१२२हा०) साम्प्रतमापृच्छादिद्वारचतुष्टयमेकगाथयैव प्रतिपादयन्नाह___ आपुच्छणा य कज्जे पुवनिसिद्धेण होइ पडिपुच्छा । पुच्चगहिएण छंदण निमंतणा होअगहिएणं ॥ ६९७ ॥ ४] आपृच्छनमापृच्छा, सातु कर्तुमभीष्टे कार्ये प्रवर्त्तमानेन गुरोः कार्या-अहमिदं करोमीति । द्वारं । तथा पूर्वनिषिद्धेन सता
यथा भवतेदं न कार्यमिति, उत्पन्नेऽथ प्रयोजने क कामेन 'होइ पडिपुच्छ' त्ति भवति प्रतिपृच्छा कर्त्तव्या, पाठान्तरं 'पुवनिउत्तेण होइ पडिपुच्छा पूर्वनियुक्तेन सता यथा भवतेदं कार्यमिति, तत् कर्नुकामेन गुरोः प्रतिपृच्छा भवति कर्त्तव्याअहं तत्करोमि, तत्र हि कदाचिदसौ कार्यान्तरमादिशति समाप्तं वा तेन प्रयोजनमिति । द्वारं । तथा पूर्वगृहीतेनाश-१
Jain Education Intematon
For Private & Personal Use Only
www.jainelibrary.org