SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आवश्यके श्रीमलयसमवसरणे ॥३५॥ ACCESS नादिना छन्दना शेषसाधुभ्यः कर्त्तव्या, यथेदं मया अशनाद्यानीतं यदि कस्यचिदुपयुज्यते ततोऽसाविच्छाकारेण ग्रहणं । आपृच्छाकरोत्विति द्वारं। तथा निमन्त्रणा भवत्यगृहीतेनाशनादिना, यथाऽहं भवतेऽशनाद्यानयामीति ॥ इदानीमुपसम्पद्वारा-14 द्याःसामावयवार्थः प्रतिपाद्यते, सा चोपसम्पद् द्विधा भवति-गृहस्थोपसम्पत् साधूपसंपच, तवास्तां गृहस्थोपसम्पत्, साधूप-14 चायः |संपत् पोच्यते, सा च त्रिविधा-ज्ञानादिमेदात् , तथा चाह उवसंपया य तिविहा नाणे तह दंसणे चरित्ते अ। दसणनाणे तिविहा दुविहा य चरितअहाए । ६९८ ॥ उपसम्पत्तिः विधा, तद्यथा-'ज्ञाने' ज्ञानविषया, एवं दर्शनविषया चारित्रविषया च, तत्र दर्शनज्ञानयोः सम्बन्धिनी त्रिविधा, द्विविधा च चारित्रार्थायेति । तत्र यदुक्तम् 'दर्शनज्ञानयोस्त्रिविधेति तत्प्रतिपादनार्थमाह वत्तणा संघणा चेव, गहणं सुत्तत्थतदुभए। वेयावचे खमणे, काले आवबहाइव॥६९९॥ वर्चना सन्धना चैव ग्रहणमित्येतत् त्रितयं 'सुत्तत्थतदुभए'त्ति सूत्रार्थोभयविषयमवगन्तव्यमित्वेतदर्षमुषसम्पचते, तत्र वर्चना प्राग्गृहीतस्यैव सूत्रादेरस्थिरस्य गुणनमिति, सन्धना तस्यैव प्रदेशान्तरे विस्मृतस्य मेलना योजना घटनेत्येकोऽर्थः, ग्रहणं पुनस्तस्यैव तत्प्रथमतया आदानं, एतत्रितयं सूत्रार्थोभयविषयं द्रष्टव्यम्, एवं ज्ञाने नव मेदाम, दर्शनेऽपि दर्शनप्रमावनीयशास्त्र विषया एत एव मेदा द्रष्टव्याः, अत्र सन्दिष्टः सन्दिष्टस्वैवोपसंपवते इत्यादिचतुर्भलिका, स्त्र प्रथमो भङ्गः शुद्ध, शेषास्त्वशुद्धाः, द्विविधा चारित्रार्थे ति यदुवं तदुपदर्शयन्नाह-वेयावञ्चेखवणे काले आवकहाइवइति चारित्रोप- ॥३५॥ सम्पत् वैयावृत्त्यविषया अपणविषया च, इर्ष कामतो बाक्कयिका च भवति, पशब्दादित्वरा च, पवदुकं भवति-चारि-21 Jain Education For Private & Personal use only ww.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy