SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ % %%% % % CCCCAUSACXAM-PM-MAK वार्थमाचार्याय कधित् वैयावृत्त्यकरत्वं प्रतिपद्यते, सचकालत इत्वरो यावत्कथिकश्च, क्षपकोऽपि उपसम्पद्यते द्विधाइत्वरो यावत्कथिकश्चेति गाथासलेपार्य: साम्प्रतमयमेवार्थों विशेषतः प्रतिपाद्यते, तत्रापि सन्दिष्टेन सन्दिष्टसोपसम्प हातोति मौलोऽयं गुणा, एतत्प्रभवत्वादुपसम्पद इत्यतोऽमुमेवार्थमभिधित्सुराहPI संदिह्रो संदिहस्स चेव संपञ्जई उ एमाई । घउभंगो इत्थं पुण पढमो भङ्को हवइ सुद्धो ॥७०० ॥ सन्दिष्टो-गुरुणाऽभिहितः सन्दिष्टस्यैवाचार्यस्य, यथा अमुकस्य सम्पद्यस्व, उपसम्पदं प्रयच्छतेत्यर्थः, एवमादिश्चतुर्भङ्गी, तद्यथा-संदिष्टः सन्दिष्टस्य, एष भङ्ग उत्क एव, सन्दिष्टोऽसन्दिष्टस्य अन्यस्याचार्यस्येति द्वितीयः, असन्दिष्टः संदिष्टस्य, न तावदिदानी गन्तव्यं गन्तव्यं त्वमुकस्येति तृतीयः, असन्दिष्टोऽसन्दिष्टस्य, न तावदिदानी न चामुकस्येति, अत्र पुनः प्रथमो भङ्गो भवति शुद्धः, पुनःशब्दस्य विशेषणार्थत्वात् द्वितीयपदेनाव्यवच्छिचिनिमित्तमन्येऽपि द्रष्टव्याः। सम्प्रति वर्चनादिस्वरूपप्रतिपादनार्थमाह अधिरस्स पुवगहिअस्स बत्तणा जं इहं थिरीकरणं । तस्सेव पएसंतरनट्ठस्सऽणुसंघणा घडणा ॥ ७०१॥ | गहणं तप्पहमतया मुत्ते अत्थे तदुभए चेव । अत्थगहणम्मि पायं एस विही होइ नायबो ॥ ७०२॥ पूर्वगृहीतस्य सूत्रादेरस्थिरस्य यत् स्थिरीकरणं सा वर्तना, तस्यैव सूत्रादेः प्रदेशान्तरनष्टस्य या घटना मीलनं साऽनु सन्धवा, तत्प्रथमतया च सूत्रे-पष्ठी अहम्योरर्थ प्रत्यभेदात् सूत्रस्य, एवमर्थस्य तदुभयस्य-सूत्रार्थोभयस्व बदादानमिति+ %25% E0 4-% Jain Education t For Private & Personal use only fw.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy