SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern कण्हा ! गयसुकुमाले ममं आपुच्छिऊण महाकाले सुसाणे पडिमं ठिते, तं एगे पुरिसे पासित्ताणं आसुरुते सरसं मट्टियं गेव्हित्ता पालिं बंधइ, जाव सिद्धे, एवं खलु कण्हा ! गयसुकुमालेणं अप्पणो अट्ठे साहिए, ततो कण्डो भणइ-केस णं भंते ! से पुरिसे अपत्थियपत्थिए जेण मम सहोयरे अणगारे एवं कए ?, सामी आह-मा णं कण्हा ! तस्स पदोसमावज्जाहि, एवं खलु कण्हा ! तेणं तस्स साहिज्जे पदिने, कहं णं भंते १, सामी आह- कण्हा ! तुम मम बंदए आगच्छमाणे अंतरा जरापरिकलितं चैव जाव सज्जोवि इट्टगरासी खिप्पामेव गिमि अणुपवेसितो, जहा गं तुमं तस्स साहिज्जं दिन्नं एवामेत्र गयसुकुमालस्सवि अणेगभवसहस्ससंचियं कम्मं उदीरमाणेणं बहुकम्मनिज्जराए साहेज्जं दिण्णं, से णं भंते! पुरिसे भए कहं जाणियचे ?, सामी भणइ तस्स णं कण्हा ! तुमं नगरिं अणुपविसमाणं पासित्ता भएण सीसं फुट्टीहिइ तं जाणिज्जासि एस सोत्ति, सोय तहाकालं काऊण अप्पइट्ठाणे नरए उववज्जिहित्ति, तए णं से कण्हे सामिं वंदित्ता जेणेव सए गेहे तेणेव पहारित्या गमणयाए, सोमिलोवि य णं पभाए चिंतेइ एवं खलु कण्हे अरहतो वंदगे निग्गए, तं नियमतो अरिहया सिद्धमेयं भविस्सइत्ति भीते सयातो गिहातो पडिनिक्खमति २ वारवतीए इतो ततो पधावमाणे कण्हस्स पुरतो पडिदिसिं हबमा - गते, तए णं तस्स भयसंतसंतस्स सीसं तडत्ति सयसिक्करं फुटं तते णं कण्हे तं तहाकालगयं पासिऊण आमुरुत्ते कोडुंवियपुरिसे एवं वयासी - एएणं भो अप्पत्थियपत्थिएण मम सहोयरे अणगारे अकाले चैव जीवियातो ववरोविए, तं बारवतीए एयं घोसित्ता पाणेहिं एवं अंछविअंछियं कारवेत्ता तं ठाणं पाणिएणं अक्खावेह, ते तहेव करेंति, ततो कण्हे तस्स सक्षस्सहरणं करेइ, पुचदारे य निविस्ए करेति, समुहविजयाईणं अंतिए गंतूण सबं परिकहेइति, तए णं तं दसारकुलं For Private & Personal Use Only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy