________________
आवश्यके
कारण दोवि पाए साहट्ट एगराइयं महापडिम उवसंपज्जित्ताणं विहरइ । सोमिले व माहणे समीघयस्स अट्ठाए बारवतीण भयोपको श्रीमलयचहिया पुवनिग्गए आसि, तं गहेऊण पडिनियत्तमाणे संझाकालसमयंसि पविरलमणूसंसि गयसुकुमालं तहापडिमडियं
सोमिलः समवसरणे
पासइ, पासित्ता आसुरुचो एवं चिंतेइ-एस भो गयसुकुमाले अपत्थियपत्थिए जेण मम धूयं सोमं वालं पडिपुन्नं अकय-१
वेमणस्सं विप्पजहिता पवइए, तं सेयं खलु मम एयस्स वेरनिजायणं करेत्तए, एवं चिन्तिता दिसाओ अवलोइऊण सरसं ॥३५८॥ मत्तियं गेण्हेइ, गेण्हिवा तस्स मत्यए मट्टियापालिं बंधइ, जलंतियाओ व चियगाओ फुल्लकिंसुयसमाणे स्वादिरंगारे कवल्लेणं
गिण्हिता तस्स मत्थए पक्खिवइ, ततो भीतो खिप्पामेव अवक्कमित्ता सगिहमागतो। तएणं तस्स गयसुकुमालस्स सरीरगंमि है वेयणा दुरहियासा पादुन्भूया, तं सोमिलस्स उवरिं मणसावि अप्पदुरसमाणे सम्म अहियासंतएणं तस्स सुभेणं अज्झव-1 साणेणं चउण्हं घाइकम्माणं खएण अणंते केवलवरनाणदंसणे उप्पण्णे, ततो पच्छा सिद्धे, अहासंनिहिएहिं वाणमंतरेहि ४ दिवसुरभिगंधोदयवासे बुढ़े दसद्धवन्ने य कुसुमप्पगरे निवातिते । बीयदिवसे कण्हे बारवईए मज्झमझेण सामि वंदतो है | निगच्छमाणो अंतरा जरापरिकलिय जुन्नमेगं पुरिसं महइमहालियातो इट्टगरासीतो एगमेगं इट्टगं गहाय रत्थापहातो अंतो गिहंसि अणुपविसमाणं पासइ, ततो णं कण्हे तस्सऽणुकंपणवाए हथिखंधवरगते चेव एग इट्टगं गहाय गिहंसिर अणुष्पवेसेइ, ततो अणेगेहिं पुरिससहस्सेहिं इगरासी खिप्पामेव अणुप्पविसितो, ततो कण्हे समोसरणे गंतूण सामी वंदा,
वंदिचा अवसेसे अणगारे चंदइ, ततो गवसुकुमालं अपासिंतो सामि वंदिऊण पुच्छइ-कहिणं भंते ! मम सहोयरए भाया| Pाजेण वंदामि, ततो सामी वासी-कण्हा ! गवसुकुमालेषं अणगारेणं अप्पणो अढ़े साहिए, कई, सामी भणइ-1
अणुष्पवेसेइ, ततो जगार बंदर, ततो गवा नवमुकुमालेणं आ
॥३५॥
Jain Education inte!
For Private & Personal use only
-ulaw.jainelibrary.org