________________
CREKARSAARCARAK
मटुं नो सद्दहइ, असद्दहते सामिस्स अंतियातो अवक्कमइ, अवक्कमित्ता बहूहिं असम्भावुभावणाहिं मिच्छत्ताभिनिवेसेण अप्पाणं परं च बुग्गाहेमाणे बहूई वासाई सामनपरियागं पाउणित्ता बहूहिं छहढमाईहिं अप्पाणं भाविता अद्धमासियाए संलेहणाए अत्ताणं झोसित्ता तस्स ठाणस्स अणालोइयपडिक्कते कालं किच्चा लंतए कप्पे तेरससागरोवमहिईए किबिसएसु देवेसु उववन्नो॥ अक्षराणि त्वेवं नीयते-ज्येष्ठा-महती सुदर्शनाभिधाना भगवतो भगिनी तस्याः पुत्रो नाम जमालिः, तस्य अनवद्याङ्गी नाम भगवतो दुहिता गृहिणी, अन्ये तु व्याचक्षते-ज्येष्ठा सुदर्शना अनवद्याङ्गीति जमालिगृहिणीनामानि, श्रावस्त्यां नगर्या तिंदुकोद्याने, जमालेनिहवस्य दृष्टिरुत्पन्नेति वाक्यशेषः, तत्र पञ्च शतानि साधूनां सहस्रं चार्यिकाणाम् , एतेषां च मध्ये यः स्वयं न प्रतिबुद्धः स जमालिं मुक्त्वा शेषः सर्वोऽपि ढड्डेन प्रतिबोधितः । गतः प्रथमो निवः। साम्प्रतं द्वितीयं प्रतिपादयतिसोलस वासाणितया जिणेण उप्पाडिअस्सनाणस्स। जीवपएसिअदिट्ठी उसभपुरम्मी समुप्पन्ना॥१२७॥(म.भा.)
जिनेन भगवता महावीरेणोत्पादितस्य ज्ञानस्य-केवलज्ञानस्य यदा षोडश वर्षाणि अतिक्रान्तानि तदा जीवप्रदेशिकदृष्टिः ऋषभपुरे समुत्पन्ना । कथमुत्पन्ना !, रायगिह नगरं, तत्थ गुणसिलयं चेइयं, तंमि वसू नाम भयवंतो आयरिया चोद्दसपुवी समोसढ़ा, तस्स सीसो तीसगुत्तो नाम, सो आयप्पवायपुबे इमं आलावगमज्झाइ-'एगे भंते ! जीवप्पएसे जीवेत्ति वत्तवं सिया', नो इणद्वे समद्वे, एवं दो जीवप्पएसा तिन्नि संखेजा असंखेजा वा जाव एगपएसूणेऽविय णं नो जीवेत्ति वचवं सिया, जम्हा कसिणे पडिपुन्ने लोगागासपएसतुल्लपएसे जोवेत्ति वत्तवं सिया' इत्यादि, एवमहिनंतो
For Private & Personal Use Only
Ww.jainelibrary.org
Jain Education inte