SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ श्रीआव-काकरणात्, तथा च परिहितपरिजीर्णपरिधाना काचित् युवतिः कोलिक प्रत्येवमाचष्टे-त्वर कोलिक! नग्नाऽहं वर्त्त इति, बोटिकश्यक मल- ततः संयमयोगस्फातिनिमित्तं तथारूपाणि वस्त्राणि धारयतो यतेः सदा ममत्वरहितस्य कथं न परीषहसहनम् ।, आह* निरासः य. वृत्तीच-"संयमयोगनिमित्तं परिजुन्नादीणि धारयंतस्स। कह न परिसहसणं जइणो सइ निम्ममत्तस्स! ॥॥" (वि. १०६०) उपोदयात अथ सूत्रे 'नगिणस्स वावि मुंडस्से त्यादिना साक्षान्नग्नत्वमभिहितं, परिजीर्णालमूल्यवस्त्रपरिधाने तु न तदनुपचरितं भवति, उपचरिते च नग्नत्वे परीषहसहनमप्युपचरितमेव प्रामोति, न चोपचारादर्थसिद्धिः, नहि माणवको दहनोपचारा-IN ॥४२३॥ 18 दाधीयते पाके इति प्रतीतमेतत् , तदप्यशोभनं, सम्यक् जिनवचनापरिज्ञानात्, न खलु क्षुत्परीषहसहनमप्युपचरितमेव प्राप्नोति, पिपासापरीषहसहनं च, सर्वथा वाऽशनपानप्रतिषेधत उपपद्यते, किन्त्वनेषणीयपरित्यागाद्, अन्यथा भगवतामप्यहतामजितपरीषहत्वप्रसक्तिः, तेषामप्येषणीयान्नपानोपादानात् ,ततो यथैषणीयानपानपरिभोगतः क्षुत्पिपासापरीषहसह-1 नमेवं परिजीर्णाल्पमूल्यवस्त्रपरिधानेऽप्यचेलपरीषहसहतेति, उक्तं च-"जइ चेलभोगमेत्तादजिताचेलयपरीसहो तेणं । अजियदिगिंछाइपरीसहोऽवि भत्ताइभोगातो॥१॥ एवं तुह न जियपरीसहा जिणिंदादि सबहाऽऽवणं । अहवा जो भत्तादिसु स विही चेलेवि किं नहो? ॥२॥जह भत्तादि विसुद्धं, रागद्दोसरहिओ निसेवंतो। विजियदिगिंछाइपरीसहो मुणी सपडियारोऽवि ॥३॥ तह चेलं परिसुद्धं रागहोसरहिओ सुयविहीए। होइ जियाचेलपरीसहो मुणी सेवमा ॥४२३॥ णोऽवि ॥४॥" (वि. २५९४-१७) स्यादेतत्-यदि परिजीर्णाल्पवस्तुपरिभोगेऽप्यचेलकपरीषहः सोढोऽभ्युपगम्यते ततः काणकुण्टादियुवतिरपि न परमार्थतो युवतिः, परिपूर्णयुवतिलक्षणायोगात्, ततस्तत्परिभोगेऽपि स्वीपरीषहः सोढो भवेत् , Notekxxx CAMERIKARANASALAAG Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy