SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीआव- समवतारः, पृथक्त्वे तु जाते समवताराभाव इति, उक्तं च-"अपुहुत्तमेगभावो सुत्ते सुत्ते सवित्थरं जत्थ । भन्नंतऽणुओगा अनुयोगपृश्यक मल- चरणधम्मसंखाणदवाणं ॥१॥ तत्थेव नयाणंपिहु पइवत्थु वित्थरेण सबेसि । देसंति समोयारं गुरवो भयणा पुहुत्तंमि थत्तया य. वृत्ती ॥२॥ एगोच्चिय देसिज्जइ जत्थऽणुजोगो न सेसया तिन्नि । संतावि तं पुहुत्तं तत्थ नया पुरिसमासज ॥३॥” (वि.13 पृथक्त्वे उपोद्घाते |२२८१-३) आह-कियन्तं कालमपृथक्त्वमासीत् ? कुतो वा समारभ्य पृथक्त्वं जातमित्यत आह- . जावंत अजवइरा अपुहुत्तं कालिआणुओगस्स । तेणारेण पुहुत्तं कालिअसुइ दिहिवाए अ॥१६३॥ । ॥३८३॥ यावदार्यवजा-आर्यवज्रस्वामिनो गुरवो महामतयस्तावत् कालिकानुयोगस्य-कालिक श्रुतव्याख्यानस्यापृथक्त्वं-प्रति-14 सूत्रं चरणकरणानुयोगादीनामविभागेन वर्तनमासीत् , तदा साधूनां तीक्ष्णप्रज्ञत्वात्, कालिकग्रहणं प्राधान्यख्यापनार्थ-16 साम्, अन्यथा सर्वानुयोगस्यापृथक्त्वमासीत् , तत आरभ्य, आर्यरक्षितेभ्यः समारभ्येत्यर्थः, कालिकश्रुते दृष्टिवादे चानुयो-12 गानां पृथक्त्वं-ग्रन्थविभागन विभागोऽभवदिति ॥ अथ क एते आर्यवज्रा इति स्तवद्वारेण तेषामुत्पत्तिमभिधित्सुराह तुंबवणसंनिवेसाउ निग्गयं पिउसगासमल्लीणं । छम्मासि छसु जयं माऊइ समन्निअं वंदे ॥ ७६४॥ तुम्बवनसनिवेशात् निर्गतं पितृसकाशमालीनं षण्मासिकं षटु जीवनिकायेषु यतं-प्रयत्नवन्तं मात्रा च समन्वितं वन्दे । है।एष गाथासमुदायार्थः, अवयवार्थस्तु कथानकादवसेयः,-वइरसामी पुवभवे सक्कस्स देवरण्णो वेसमणस्स सामाणिओ||॥३८३॥ आसि, इतो य भयवं वद्धमाणसामी पिट्ठपाए नयरीए सुभूमिभागे उजाणे समोसढी, तत्थ य सालो राया महासालो ६ जुवराया, तेसिं भगिणी जसमई, तीसे भत्ता पिरो, पुत्तो य से गागली नाम कुमारो, ततो सालो भयवतो समीवे Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy