SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ RECRACKC जीवं दानोजीवं जाइ तो पुणरजीवं । देइ चरिमंमि जीवं न उणोजीवं न जीवदलं ॥१॥" इत्यादि (वि. २५०४) एवं स पडुलूकः कुत्रिकापणे गुरुणा राजसमक्षं निर्जितः, ततो गुरुः श्रीगुप्तनामा नरपतेः सकललोकाच परमां पूजामवाप, पडुलूकोऽपि च गुरुपत्यनीकत्वात् जनप्रयुक्तधिक्कारोपहतो राज्ञा राजसभातो निष्कासितः । ततः किमित्याहदवाए पराजिओ सो निव्विसओ कारिओ नरिंदेणं । घोसाविअंच नयरे जयइ जिणो वद्धमाणुत्ति ॥१४०॥(भा.) स रोहगुप्तो गुरुणा वादे पराजितः सन् नरेन्द्रेण निर्विषयः कारितः, तथा पटहकप्रदापनेन समस्तेऽपि नगरे घोषित यथा जयति जिनः श्रीमान् वर्द्धमान इति, तस्य च रोहगुप्तस्य वादे निर्जितस्य भागिनेयेनापि सताऽनेन महती मम प्रत्य-10 नीकता कृतेति सञ्जातप्रबलकोपेन गुरुणा शिरसि खेलमल्लकः स्फोटितः, ततोऽभिनिवेशात्तेन भस्मखरण्टितवपुषैव | स्वमत्या द्रव्यादयः पदार्थाः परिकल्पिताः, तांश्च परिकल्प्य वैशेषिकमतं प्ररूपयामास, तच्चान्यैस्तच्छिष्यादिभिः परमा स्फातिमुपनीतम्, आह च भाष्यकृत-"तेणाभिनिवेसातो समइविगप्पियपयत्थमादाय । वइसेसियं पणीयं फाई कयमन्नमन्नेहिं ॥१॥"(वि. २५०७) गतः षष्ठो निन्हवः, सम्प्रति सप्तमं प्रतिपिपादयिषुराहदापंचसया चुलसीआ तहआ सिद्धिं गयस्स वीरस्स । अब्बद्धिगाण दिट्टी दसपुरनयरे समुप्पना ॥१४१॥ (भा ___यदा सिद्धिं गतस्य भगवतो वीरस्य पश्च वर्षशतानि चतुरशीतानि समतिक्रान्तानि तदा दशपुरनगरे अबद्धिकनिन्हवदृष्टिः समुत्पन्ना । कथमुत्पन्ना !, उच्यते-इह आर्यरक्षितवकव्यतायां कथानकं प्रायः कथितमेव यावत् गोधमाहिला CACAKACAMAKAMAL Jain Education Inte For Private & Personal use only 16 w .jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy