________________
राशिकाः
श्रीआव-14 गुणाः सप्तदश, तद्यथा-रूपं रसो गन्धः स्पर्शः सङ्ख्या परिमाणं पृथक्त्वं संयोगो विभागः परत्वापरत्वे बुद्धिः सुखं दुःखं श्यक मल- इच्छा द्वेषः प्रयलच, कर्म पञ्चविधम्-तद्यथा-उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति, उक्तं च-"रूवरसगंधफा-14 य. वृत्ती सा संखा परिमाणमह पुहुत्तं च । संजोगविभागपरापरतवुद्धी सुहं दुक्खं ॥१॥ इच्छा दोस पयत्ता एत्तो कम्मं तयं च पंचउपोद्घाते विहं । उक्खेवणमक्खेवणपसारणाऽऽकुंचणा गमणं ॥२॥" (वि. २४९१.२) सामान्यं त्रिविधं, तद्यथा-सत्ता १ सामान्यं २]
|सामान्यविशेपश्च ३, तत्र द्रव्यगुणकर्मलक्षणेषु पदार्थेषु सदुद्धिहेतुः सत्ता, सामान्यं द्रव्यत्वगुणत्वादि, सामान्यविशेषः पृधि-14 १४ ॥ वीत्वं जलत्वं कृष्णत्वं नीलत्वमित्याद्यवान्तरसामान्यरूपः, अन्ये त्वित्थं सामान्यस्य त्रैविध्यमुपवर्णयन्ति-अविकल्पं
महासामान्यं १ त्रिपदार्थसद्बुद्धिहेतुभूता सत्ता र सामान्यविशेषो द्रव्यत्वादि ३, महासामान्यसत्तयोविशेषणव्यत्यय इत्यन्ये, द्रव्यगुणकर्मरूपपदार्थत्रयसद्बुद्धिहेतुः (महा) सामान्यं, अविकल्पा सत्तेति, अन्त्या विशेषाः, अयुतसिद्धानामाधाराधे
यभूतानामिहेतिप्रत्ययहेतुर्यः सम्बन्धः स समवायः, अमीषां च नवानां द्रव्याणां सप्तदशानां गुणानां पञ्चानां कर्मणां तात्रयाणां सामान्यानां विशेषसमवाययोश्चैकत्र मीलने षट्त्रिंशद्भवन्ति, एकैकविषयाश्च चत्वारो विकल्पाः, पृथिवी अपृथिवी न
नोपृथिवी नोअपृथिवी च, एवमबादिष्वपि प्रत्येकं भावनीयं, ततः पत्रिंशच्चतुर्भिर्गुणिताश्चतुश्चत्वारिंशं शतं भवति, ततः पृथिवीं देहीत्युक्त मृत्तिकां ददाति, अपृथिवीं देहीत्युक्ते मृत्तिकाव्यतिरिक्त तोयादि, नोपृथिवीं देहीत्युक्त न किश्चिद् ददाति तोयादिकं वा प्रयच्छति,न पृथ्व्या राश्यन्तरं,नोअपृथिवीत्युक्तावपिन किञ्चिद्ददाति, यदिवा तामेव मृत्तिकां ददाति, एवं सर्वत्र पृच्छा, उत्तप्रकारेण दानं च,न च पुनः कापि तृतीयस्य राश्यन्तरस्य प्रदानमिति, आह च भाष्यकार:-"जीवम
॥४१४॥
Jain Education Inte
For Private & Personal use only
Audw.jainelibrary.org