________________
* सिरिगुत्तेणवि छलुगो छम्मास विकड्डिऊण वायजिओ।आहरण कुत्तिआवण चोयालसरण पुच्छाण॥१३९॥(भा.) 21 श्रीगुप्ताचार्येण षटपदार्थप्ररूपणात् उलूकगोत्रत्वाच्च षडुलूको-रोहगुप्तः, उक्कं च-"नामेण रोहगुत्तो गोत्तेणालप्पए इस वोलूगो। दवाइछप्पयत्थोवएसणा सो छलूगत्ति ॥॥” (वि.२५०८) पूर्व षण्मासान् विकृष्य-अतिवाह्य वादे जितो-नि
गृहीतः, कथमित्याह-'आहरणकुत्तियावणे'त्यादि, स्वर्गमर्त्यपातालभूमीनां त्रिकं कुत्रिकं, तात्स्य्याचव्यपदेश इति भुव
नत्रयेऽपि यद्वस्तु जातं तत् कुत्रिकमित्युच्यते, तस्य पणायानिमित्तमापणो-हट्टः कुत्रिकापणः, यदिवा को-पृथिव्यां हात्रिकस्य-जीवधातुमूलात्मकस्य समस्तलोकभाविनो वस्तुजातस्यापणः कुत्रिकापणः, अस्मिंश्च कुत्रिकापणे वणिजः कस्यापि
मन्त्राधाराधितः सिद्धो व्यन्तरः सुरः क्रायकजनसमीहितं समस्तमपि वस्तु कुतोऽप्यानीय सम्पादयति, तन्मूल्यद्रव्यं तु यणिग् गृह्णाति, अन्ये त्वभिदधति-णिग्विवर्जिताः सुराधिष्ठिता एव ते आपणाः सन्ति, मूल्यद्रव्यमपि स एव व्यन्तरसुरः स्वीकरोति, एते च कुत्रिकापणाः प्रतिनियतेष्वेव नगरेषु भवन्ति, न सर्वत्र, एए च कुत्रिकापणो दृष्टान्त इति वादिप्रतिवादिप्रतिज्ञातार्थनिर्णयसमर्थ इत्याहरणं, आहरणं च स कुत्रिकापणः तस्मिन् यत् वक्ष्यमाणभूजलज्वलनादिविषयाणां पृच्छानां चतुश्चत्वारिंशं शतं तेन, तत्र चतुश्चत्वारिंशं शतमिदं-तेन रोहगुप्तेन षट् पदार्थाः प्रकल्पिताः, तद्यथा-द्रव्यगुणकर्मसामान्य विशेपसमवायाः, उक्कं च-"दवगुणकम्मसामन्नविसेसा छडओ य समवाओ। एए मूलपयत्था छलुगेण पकप्पिया पढमं ॥१॥ तत्र द्रव्यं नवभेदं, तद्यथा-पृथिवी जलं तेजः पवनं आकाशं कालो दिक् आत्मा मनश्च, उकं च-"भूजलजलणानिलनहकालदिसाऽऽया मणो य दवाई। भन्नति नवेयाइं सचरस गुणा इमे अन्ने ॥१॥" (विशे.२४९०)
CREASURESCALEGA
Jain Education International
For Private & Personal use only
www.jainelibrary.org