SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ राशिका श्यक मल AGAGAMANA श्रीआव- समभिरुढो देसं नोजीवमेगनइगं तु । मिच्छं तं संमत्तं सबनयमयावरोहेण ॥१॥ तं जइ सबनयमयं जिणमयमिच्छसि पवज दो रासी । पयविप्पडिवत्तीएवि मिच्छत्तं किं न रासीसु॥२॥" (वि. २४७९-८०) अपिच-भवतु भवदभिप्रा.13 य. वृत्ती येण जीवदेशस्य भेदपरिकल्पना नोजीवशब्दवाच्यता च, तथाऽप्येवमजीवदेशोऽपि नोअजीवशब्दवाच्यः प्रसजति, त उपोद्घाते 16 न्यायस्योभयत्र समानत्वात् , ततश्चत्वारो राशयः प्रसक्ताः-जीया नोजीवा अजीवा नोअजीवा इति, न त्रयो राशयः, आह च-"एवंपि रासतो ते न तिन्नि चत्तारि संपसजंति । जीवा तहा अजीवा नोजीवा नोअजीवा य॥१॥" (वि.२४७३)| ॥४ ॥ तत एवमपि भवतः प्रतिज्ञाव्याघातः, तस्माज्जिनवचनमेवाश्रयणीयं, न स्वमत्या किञ्चित्परिकल्पयितव्यमपारसंसारप्रसक्तः। एवं पण्णविजमाणोऽवि न जाहे पडिवजइ ताहे आयरिएहिं चिंतियं-जहा एस पणट्ठो बहुलोगं नासिहिइ, तो णं रायसभाए गंतूण बहुलोगपञ्चक्खं निगिण्हामि, जेण गज्झवको न हवइ, एवं चिंतिऊण आयरिया रायसभं गया, वलसिरि-18 रायाणं भणंति-तेण मम सीसेण अवसिद्धतेण भणितो, अम्हं दुवे चेव राशी, इयाणिं सो विप्पडिवण्णो तो तुझे अम्हं | वायं सुणेह, राइणा पडिस्सुयं, ततो तेसिं रायसभाए रायपुरतो आवडियं, जहेगदिवसं एवं उठाय छम्मासा गया, ताहे| राया भणइ-मम रज अवसीयइ, ततो आयरिएहिं भणियं-इच्छाए मए एच्चिरं कालं धरितो, एत्ताहे पासह, कल्लं|४ दिवसे आगए निगिण्हामि, ततो पभाए भणइ-कुत्तियावणे परिक्खिज्जउ, तत्थ सबदद्याणि अत्थि, तत्थ गया, ततो है भणियं-आणेह जीवे अजीवे नोजीवे य, ताहे देवयाए जीवा अजीवा य दिन्ना, नोजीवा नत्थित्ति भणियं, अजीवं वा पुणो देह, एवमादिचोयालसएण पुच्छाण निग्गहितो। अमुमेवार्थमुपसंहरन्नाह SHANKAR ॥४१॥ GAR For Private & Personal Use Only Jain Education in www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy