SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ K ALAKAR याणियं मया जहां अज पज्जोसवणत्ति, अहंपि सावबो उक्वासं करेमि, रण्णो कहिय, राया भणइ-जाणामि जहा सो धुत्तो, किं पुण', ममं एयंमि बद्धेल्लए पज्जोसवणं चेव न सुज्झइ, ताहे मुक्को खामितो, पट्टोय से सोवण्णो बद्धो, मा ताणि अक्खराणि दीसिहंतु, सो य से विसओ दिन्नो, तप्पमिई पट्टबद्धगा रायाणो जाया, पुवं मउडबद्धा आसी । वचे वासारत्ते राया गतो, तत्थ जो वणियवग्गो आगतो सो तहिं चेव ठितो, ताहे तं दसपुरं जायं, एवं दसपुरमुप्पण्णं, तत्य उप्पणा अजरक्खिया। सो य रक्खितो जं पिया से जाणइ तं तत्थेव अहिजितो, पच्छा न तीरइ घरे पढिउंति गतो पाडलिपुत्तं,चत्तारि वेदे संगोवंगे अधीतो, सम्मत्तपारायणो साखापारगो जातो, किं बहुणा !, चोद्दसवि विजाठाणाणि गहियाणि, ताहे आगतो दसपुरं, ते य रायकुलसेवगा नजति रायकुले, तेण संविदियं रणो कयं जहा एमि, ताहे ऊसियपडागं नगरं कयं, राया सयमेव अम्मोगइयाए निग्गतो, दिहो, सक्कारितोय, अग्गाहारो य से दिनो, एवं सो नगरेण सधेण अभिनंदितो अप्पणो घरं पत्तो, तत्थवि बाहिरंतरिया परिसा आढाइ, तंपि वंदणकलसाइसोभियं, तत्थ बाहिरियाए उवट्ठाणसालाए ठितो, लोगस्स अग्यं पडिच्छइ, ताहे वयंसया मित्ता य सबेण पेच्छया आगया, दिद्वपरिचिएण नगरजणेण अग्घेण य पूइतो, घरं च से दुपयचउप्पयहिरण्णादिणा भरियं, ताहे चिंतेइ-अम्मं न पेच्छामि, ताहे घरमतिगतो, मायरं अभिवाएइ, ताए भन्नइ-सागयं पुत्तत्ति, पुणरवि मज्झत्था चैव अच्छइ, सो भणइ-किं न अम्मो! तुज्झ तुट्ठी १, जेण मए एन्तेणं नगरं विम्हियं चोदसण्हं विजाठाणाणं आग कए, सा भणइ-कहं पुत्त ! मम तुट्ठी भवि-1 स्सइ !, जेण तुमं बहूणं सत्ताणं वहकरणमहिजिउमागतो, जेण संसारो वहिजइ तेण कहं तूसामि !, किं तुम दिठिवायं 8 Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy