________________
श्रीआव- पढिउमारतो, पच्छा सो चिंतेइ-केरिसो कित्तितो वा सो होहिइ', जामि पढामि जेम माऊण तुट्ठी भवइ, कि
पयुषणा श्यक मल
मम लोयेण तोसिएणं?, ताहे भणइ-कहिं सो दिठिवातो !, सा भणइ-साहूणं दिविवादो,ताहे से नामस्स अक्खरत्यं चिंति- आर्यरक्षिया वृत्ती | उमारद्धो-दृष्टीनां वादः दृष्टिवादः, ताव चिंतेइ-नामपि चेव सुंदरं, जइ कोइ अझावेइ अझामि, मायावि तोसिया
तस्याध्यसपोदयाते भवइ, ताहे भणइ-कहिं ते दिडिवायजाणंतगा ?, सा भणइ-अम्हं उच्छुघरे तोसलिपुत्ता नान आयरिया, सो भणइ-द्र
यनादि कलं अज्झामि, मा तुम्मे उस्सुग्गा होह, ताहे सो रत्तिं दिढिवायनामत्थं चिंतेंतोन चेव सुत्तो, बीयदिवसे अइप्पभाए ॥३९४॥ चेव पट्टितो, तस्स य पिउमित्तो अवरग्गामे बंभणो परिवसई, तेण हिजो न दिहतो, अज्ज पेच्छामित्ति उच्छुलट्ठीतो
गहाय एइ, नव पडिपुन्नातो एगं च खंडं, इमो य नीइ, सो य पत्तो, को तुम !, अजरक्खितोऽहं, ताहे सो तुहो अक्गृहइ, सागय !, अहं तुझे दहुमागतो, ताहे सो भणइ-अहं सरीरचिंताए निजामि, एयातो उच्छुलट्ठीतो अम्माए है हत्थे समप्पेजाहि, भणेजासु य-दिवो मए अजरक्खितो, अहमेव पढमं दिट्ठो, सा तुट्ठा चिंतेइ-मम पुत्तेण सोहणं मंगलं दिहं, नव पुवा घेत्तवा खंडं च, इयरोऽवि तं चेव चिंतेइ-मए नव अंगाणि अन्झयणाणि वा घेत्तबाणि, दसमं न सवं, |ताहे गतो उच्छुघरं, तत्थ चिंतेइ-किह एवमेव अइमि गोहो जहा अयाणतो, जो एएसिं सावगो भविस्सइ तेण समं|
पविसामि, एगपासे अच्छइ पलीणो; तत्थ य ढड्डरो नाम सावओढहरसरो, सो सरीरचिंतं काऊण साहूण पडिस्सयं वञ्चइ ॥३९४॥ हताहे तेण दूरहिएण तिन्नि निसीहियातो कयाओ, एवं च इरियादी हड्डरसरेण करेइ, सो पुण मेहावी ते अवधारेइ, सोवि ||
तेणेव कमेण उभयतो, सदेखि साहूणं वंदणं कयं, कोन वंदिर सायगो, ताहे आयरिएहिं नायं-एस नक्सहो, पच्छा
है
Jain Education Inter
For Private & Personal use only
View.jainelibrary.org