SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ निवार्थ कृतस्य विभागः श्रीआव-11 नियत्ति देशीवचनमकिश्चित्करार्थे, ततः प्रवचने पारमेश्वरे यथोक्कक्रियाकलापं प्रत्यकिञ्चित्कराणां,अथवा निय'त्ति | श्यक मल- आषत्वात् निन्हुतं, तत्र प्रवचनं निन्हुतम्-अपलपितं यैस्ते प्रवचननिन्हुताः, सुखादिदर्शनात् निष्ठांतस्य पाक्षिकः परनिपातः, व. वृत्ती तेषां यद् अशनादि तेषामुपभोगो(गाय) यत् कारितं यस्मिन् काले यत्र क्षेत्रे तद्भाज्य-विकल्पनीयं परिहरणे, कदाचित्परिउपोद्घाते हियते कदाचिन्नेति, यदि लोको न जानाति यथैते निन्हवाः साधुभ्यो भिन्नास्तदा परिहियते, अथ जानाति तदा नपरि हारः, अथवा परिहरणा नाम परिभोगः, तथा चोक्तम्-"धारणया उवभोगो परिहरणा (होइ) तस्स परिभोगों ततः कदा॥४२७॥ चित् परिभुज्यते कदाचिन्नेति, निन्हवत्वे परिज्ञाते भुज्यते, शेषकालं नेति, कथंभूतं तत् अशनादि तन्निमित्तं कारितमित्यत आह-'मूले मूलगुणविषयं आधाकादि, तथोत्तरगुणविषयं च-क्रीतकृतादि, ततो नैते साधवो, नापि गृहस्था नाप्यन्यतीर्थ्याः, यतस्तदर्थाय कृतमेकान्तेन कल्पमेव भवति, यत्र तु भजना ततोऽव्यका इति ॥ आह-यद्बोटिकानां कारितं मूले-मूलगुणविषयमुत्तरगुणे-उत्तरगुणविषयं तत्सर्वमपि, तत्र का वार्ता !, उच्यते| मिच्छादिट्टीआणं जं तेर्सि कारिअं जया जत्थ । सबंपि तयं सुद्धं मूले तह उत्तरगुणे अ॥ ७८८॥ | तेषां मिथ्यादृष्टीनां बोटिकानामुपभोगाय यत्कारितमशनादि, गृहस्थैः कारितं, 'मूले मूलगुणविषयमुत्तरगुणे-उत्तरगुणविषयं तत्सर्वमपि शुद्ध, कल्पनीयमिति भावः॥ उक्तं समवतारद्वारम् , अधुनाऽनुमतद्वारव्याख्यावसरः, तत्र यत् यस्य नयस्य सामायिक मोक्षमार्गत्वेनानुमतं तदुपदर्शयन्नाह तवसंजमो अणुमओ निग्गंथं पवयणं च ववहारो। सहु-जुसुआणं पुण निधाणं संजमो चेव ॥ ७८९ ॥ ॥४२७॥ RESS Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy