SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ मावश्यके श्रीमलय- समवसरणे ॥३२॥ A%AKARMA ॥१॥ सम्मत्तचरिचाई साईसंतोय ओवसमिओ य । दाणाइलद्धिपणगं चरणं चिय खाइयो भावो ॥२॥ सम्मत्तनाणद- भावानां सणसिद्धत्ताई तु साइओऽणंतो।नाणं केवलवजं साईसंग खओवसमो ॥३॥ मइअन्नाणाईया भवाभवाण तइयचरमोऽयं । स्थितिः ४ सबो पोग्गलधम्मो पढमो परिणामिओ होइ ॥४॥ भवत्तं पुण तइओ जीवाभवाइ चरमभंगो उ । भावाणमयं कालो भावका(वि.२०७७-८१) इति॥ लाधिक एत्थं पुण अहिगारो पमाणकालेण होइ नायबो । खेत्तम्मि कमि कालम्मि भासियं जिणवरिंदेण? ॥ ७३३॥ अत्र पुनः-अनेकविधकालप्ररूपणायामधिकारः-प्रयोजनं प्रमाणकालेन भवति ज्ञातव्यः, आह-'दवे अद्ध अहाउय' इत्यादिद्वारगाथायामिदमुक्तम् 'पगयं तु भावेणं'ति, सम्प्रति पुनरेवमुक्तम्-'अत्र पुनरधिकारः प्रमाणकालेन भवति ज्ञातव्य इत्युक्तं', ततः कथं न पूर्वापरविरोधः?, उच्यते, क्षायिकभावकाले वर्तमानेन भगवता सामायिकमध्ययनं भाषितमिति चेतसि परिभाव्य प्रागिदमुक्तं-'पगयं तु भावेण मिति, तथा पूर्वाह्नकाललक्षणे प्रमाणकाले च भगवता भाषितं सामायिकमिति तद्विवक्षायामत्रोक्तं प्रमाणकालेनाधिकार इति, तत उभयसनहपरं पूर्वमिदं च वाक्यमित्यदोषः अथवा प्रमाणकालोऽप्यद्धाकालपर्यायत्वात् भावकाल एवेत्यविरोधः॥ तदेवं 'उद्देसे निइसे य निग्गमें' इत्युपोद्घातनियुक्तिपति|बद्धद्वारगाथाद्वयस्य व्याख्यातं कालद्वारम् , अधुना यत्र क्षेत्रे भाषितं सामायिकं तदजानन् प्रमाणकालस्य चानेकरूपत्वा-8॥३६॥ चद्विशेषमजानानो गाथापश्चार्द्धमाह चोदका-'खेत्तम्मि' इत्यादि, कस्मिन् वा काले प्रमाणकाले पूर्वाहे पराहे वा। एवं चोदकप्रश्नानन्तरमुत्तरमाह For Private & Personal use only Jain Education Interational www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy