SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ कर बासाहमुद्धइकारसीइ पुव्वण्हदेसकालम्मि । महसेणवणुजाणे अणंतर परंपर सेसं ॥ ७३४ ॥ । वैशाखे मासि शुद्धे-शुक्लपक्षे एकादश्यां पूर्वाहदेशकाले, प्रथमपौरुष्यामित्यर्थः, कालस्यान्तरङ्गत्वख्यापनार्यमेवं प्रश्नव्यत्ययेन निर्देशः, महासेनवनोद्याने क्षेत्रेऽनन्तरनिर्गमः सामायिकस्य, 'परंपर सेसं'ति शेष-गुणशिलकाद्युद्यानादि क्षेत्रजातमधिकृत्य परम्परं निर्गमनं सामायिकस्य, उक्कं च भाष्यकृता-“खेत्ते महसेणवणोवलक्खियं जत्थ निग्गयं पुर्व । सामाइयमन्नेसु उ परंपरविणिग्गमो तस्स ॥१॥" गतं मूलद्वारगाथाद्वयप्रतिबद्धं क्षेत्रद्वारम् , इह च क्षेत्रकालपुरुषद्वाराणां | निर्गमाङ्गतैव प्राक्, ततश्च निर्गमद्वारव्याचिख्यासया “नाम ठवणादविए खेत्ते काले तहेव भावे य । एसोउ निग्गमस्सा निक्खेवो छविहो होइ ॥१॥" ति येयं गाथोपन्यस्ता तस्यां क्षेत्रकालनिर्गमावुक्तौ, अथ भावनिर्गमप्रतिपादनार्थमाहखइयम्मि वहमाणस्स निग्गयं भगवओ जिर्णिदस्स । भावे खओवसमिअम्मि वहमाणेहिं तं गहिअं॥१३५॥ धायिके भावे वर्तमानस्य भगवतो जिनेन्द्रस्य-श्रीमन्महावीरस्य सकाशाद् विनिर्गतं सामायिक, भावशब्द उभयत्रापि सम्बध्यते, भावे क्षायोपशमिके वर्तमानस्तत्सामयिकमन्यच्च श्रुतं गृहीतं, गणधरादिभिरिति गम्यते, तत्र भगवता गौतमस्वामिना निषधात्रयेण चतुर्दश पूर्वाणि गृहीतानि, प्रणिपत्य पृच्छा निषद्योच्यते, भगवान् वर्द्धमानस्वाम्युक्तवान्-'उप्पन्नेइवा विगमेइ वा धुवेइ वा उत्पन्न इति-उत्पत्तिस्वभावः विगम इति-विनाशधर्मा इति भावः,ध्रुव इति-स्थितिधा, एता एक तिम्रो गणभृतां निषद्याः, तथाहि-एतासामेव सकाशात् उत्पादव्ययध्रौव्ययुकं सदिति गणभृतां प्रतीतिरुपजायते, अन्यथा सत्ताया अनुपपत्तेरिति, वतस्ते पूर्वभवभावितमतयो द्वादशाङ्गमुपरचयन्ति, ततो भयवं अणुण्णं मणसी करेंति, Jain Education Intel For Private & Personal use only tejainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy