SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ आवश्यके श्रीमलय- समवसरणे म: पुरुषद्वारं च ॥३६३॥ ताहे सक्को दिवं वइरामयं थालं दिवचुण्णाणं भरेऊण सामिमुवागच्छइ, ताहे सामी सीहासणातो उद्वित्ता पडिपुन्नं मुट्ठि केसराणं गेण्हइ, ताहे गोयमसामिप्पमुहा एक्कारसवि गणहरा ईसिओणया परिवाडीए ठायंति, ताहे देवा आतोजगीय-18 सदं निरंभंति, ताहे सामी पुर्व गोयमसामिरस तित्थं दबेहिं गुणेहिं पज्जवेहि य अणुजाणामित्ति भणइ, चुण्णाणिय सीसे छइह, ततो देवावि चुण्णवासं पुप्फवासं उवरि वासंति, गणं च सुहम्मसामिस्स धुरे ठावित्ता अणुजाणइ, एवं सामाइयस्स अत्यो भयवतो निग्गतो, सुत्तं गणहरेहिंतो निग्गयमित्यलं विस्तरेण ॥ सम्प्रति पुरुषद्वारप्रतिपादनार्थमाह- .. दवाभिलावचिंधे वेए धम्मस्थभोग भावे अ । भावपुरिसो उ जीवो भावे पगयं तु भावेणं ॥ १३६ ॥ इह नामस्थापनापुरुषों सुप्रतीतत्वान्नोक्तौ, 'दवत्ति' द्रव्यपुरुषः, स द्विधा-आगमतो नोआगमतश्च, तत्रागमतः पुरुष-11 पदार्थज्ञस्तत्र चानुपयुक्तः, 'अनुपयोगो द्रव्य मिति वचनात्, नोआगमतो ज्ञशरीरभव्यशरीरपुरुषो सुप्रतीतो, ज्ञशरीरभव्यशरीरव्यतिरिक्तस्त्रिधा, तद्यथा-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, तत्र एकेन भवेन पुरुषो भावी स एकभविकः, एष पूर्वस्मिन् भवे अबद्धपुरुषायुरपि प्रथमदिवसादारभ्य प्रोच्यते, वद्धायुष्को नाम पूर्वभव एव वर्तमानो निबद्धपुरुषायुष्कःअभिमुखनामगोत्रोऽन्तर्मुहूत्तमात्रव्यवधानेनोदयमधिकृत्य पुरुषायुर्नामगोत्रः, अथवा ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यपुरुषो द्विधा-मूलगुणनिर्मित उत्तरगुणनिर्मितश्च, तत्र मूलगुणनिर्मितः पुरुषप्रायोग्याणि द्रव्याणि, उत्तरगुणनिर्मितस्तु तान्येव तदाकारवन्तीति,तथाऽभिलप्यते तेनेत्यभिलापः-शब्दस्तत्राभिलापपुरुषः पुंल्लिङ्गाभिधानमात्रं घटः पट इति, चिन्हेचिन्हविषयः पुरुषः-अपुरुषोऽपि पुरुषचिन्होपलक्षितो, यथा नपुंसकं इमश्रुचिन्हमित्यादि, तथा त्रिष्वपि लिङ्गेषु स्त्रीपुंनपुं ॥३६॥ Jain Education For Private & Personal use only Siww.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy